अध्यायः 079

द्वन्द्वयुद्धम् ॥ 1 ॥

[धृतराष्ट्र उवाच ।
समागमे पाण्डवसृञ्जयानां महाभये मामकानामगाधे ।
धनञ्जये तात रणाय याते कर्णेन तद्युद्वमथोऽत्र कीदृक् ॥]
सञ्जय उवाच ।
तेषामनीकानि महाध्वजानि रणे समृद्धानि सुसङ्गतानि ।
भेरीनिरादोन्मुखराण्यंगर्ज-- न्मेघा इव प्रावृषि मारुतास्ताः ॥
महागजाभ्राकुलमस्त्रतोयं वादित्रनेमीतलशब्दवच्च ।
हिरण्यचित्रायुधविद्युतं च शरासिनाराचमहास्त्रधारम् ॥
तद्भीमवेगं रुधिरौघवाहि खङ्गाकुलं क्षत्रियजीवघाति ।
अनार्तवं क्रूरमनिष्टवर्षं बभूव संरम्भकरं प्रजानाम् ॥
एकं रथं सम्परिवार्य मृत्युं नयन्त्यनेके च रथाः समेताः ।
एकस्तथैकं रथिनं रथाग्र्यां-- स्तथा रथश्चापि रथाननेकान् ॥
रथं ससूतं सहयं च कञ्चि-- त्कश्चिद्रती मृत्युवशं निनाय ।
निनाय चाप्येकगजेन कश्चि-- द्रथान्बहून्मृत्युवशे तथाश्वान् ॥
रथान्ससूतान्सहयान्गजांश्च सर्वानरीन्मृत्युवशं शरौघैः ।
निन्ये हयांश्चैव तथा ससादी-- न्पदातिसङ्घांश्च तथैव पार्थः ॥
कृपः शिखण्डी च रणे समेतौ दुर्योधनं सात्यकिरध्यगच्छत् ।
श्रुतश्रवा द्रोणपुत्रेण सार्धं युधामन्युश्चित्रसेनेन सार्धम् ॥
कर्णस्य पुत्रं तु रथी सुषेणं समागतं सृञ्जयश्चोत्तमौजाः ।
गान्धारराजं सहदेवोऽक्षधूर्तं महर्षभं सिंह इवाभ्यधावत् ॥
शतानीको नाकुलिः कर्णपुत्रं युवा युवानं वृषसेनं शरौघैः ।
समार्पयत्कर्णपुत्रश्च शूरः पाञ्चालेयं शरवर्षैरनेकैः ॥
रथर्षभः कृतवर्माणभार्च्छ-- न्माद्रीपुत्रो नकुलश्चित्रयोधी ।
पाञ्चालानामधिपो याज्ञसेनिः सेनापतिः कर्णमार्च्छत्ससैन्यम् ॥
दुःशासनो भारत भारतं तु व्यात्ताननं क्रूरमिवान्तकाभम् ।
भीमं रणे शस्त्रभृतां वरिष्ठं भीमं समार्च्छत्तमसह्यवेगम् ॥
कर्णात्मजं तत्र जघान वीर-- स्तथाच्छिनच्चोत्तमौजाः प्रसह्य ।
तस्योत्तमाङ्गं निपपात भूमौ निनादयद्गां निनदेन खं च ॥
सुषेणशीर्षं पतितं पृथिव्यां विलोक्य कर्णोऽथ तदार्तरूपः ।
क्रोधाद्धयांस्तस्य रथं ध्वजं च बाणैः सुधारैर्निशितैरकृन्तत् ॥
स तूत्तमौजा निशितैः पृषत्कै-- र्विव्याध खङ्गेन च भास्वरेण ।
पार्ष्णिग्रहांश्चैव कृपस्य हत्वा शिखण्डिवाहं स ततोऽध्यरोहत् ॥
कृपं तु दृष्ट्वा विरथं रथस्थो नैच्छच्छरैस्ताडयितुं शिखण्डी ।
तं द्रौणिरावार्य रथं कृपस्य समुज्जहे पङ्कगतां यथा गाम् ॥
हिरण्यवर्मा निशितैः पृषत्कै-- स्तवात्मजानामनिलात्मजो वै ।
अतापयत्सैन्यमतीव भीमः काले शुचौ मध्यगतो यथाऽर्कः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनाशीतितमोऽध्यायः ॥ 79 ॥

8-79-10 पाञ्चालेयं पाञ्चालीतनयं नाकुलिम् ॥ 8-79-79 एकोनाशीतितमोऽध्यायः ॥

श्रीः