अध्यायः 003

सञ्जयेन धृतराष्ट्रम्पति युद्धे निहतानां परेषां नामकथनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
आख्याता मामकास्तात निहता युधि पाण्डवैः ।
हतांश्च पाण्डवेयानां मामकैर्ब्रूहि सञ्जय ॥
सञ्जय उवाच ।
कृतिनो युधि विक्रान्ता महासत्वा महाबलाः ।
सानुबन्धाः सहामात्या गाङ्गेयेन निपातिताः ॥
नारायणा वल्लवाश्च रामाश्च शतशो परे ।
अनुरक्ताश्च वीरेण भीष्मेण युधि पातिताः ॥
समः किरीटिना सङ्ख्ये वीर्येण च बलेन च ।
सत्यजित्सत्यसन्धेन द्रोणेन निहतो युधि ॥
पाञ्चालानां महेष्वासाः सर्वे युद्वविशारदाः ।
द्रोणेन सह सङ्गम्य गता वैवस्वतक्षयम् ॥
तथा विराटद्रुपदौ वृद्वौ सहसुतौ नृपौ ।
पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे ॥
यो बाल एव समरे सम्मितः सव्यसाचिना ।
केशवेन च दुर्धर्षो बलदेवेन चाभिभूः ॥
परेषां कदनं कृत्वा महद्रणविशारदः । परिवार्य मदामात्रैः षड्भिः परमकै रथैः ।
अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः ॥
कृतं तं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् ।
दौःशासनिर्महाराज सौभद्रं हतवान्रणे ॥
पटच्चरनिहन्ता च महत्या सेनया वृतः ।
अम्बष्ठस्य सुतः श्रीमान्मित्रहेतोः पराक्रमन् ॥
आसाद्य लक्ष्मणं वीरं दुर्योधनसुतं रणे ।
सुमहत्कदनं कृत्वा गतो वैवस्वतक्षयम् ॥
बृहन्तः सुमहेष्वासः कृतास्त्रो युद्वदुर्मदः ।
दुःशासनेन विक्रम्य गमितो यमसादनम् ॥
मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ ।
पराक्रमन्तौ मित्रार्थे द्रोणेन युधि पातितौ ॥
अंशुमान्भोजराजस्तु सहसैन्यो महारथः ।
भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥
सामुद्रश्चित्रसेनश्च सह पुत्रेण भारत ।
समुद्रसेनेन बलाद्गमितो यमसादनम् ॥
अनूपवासी नीलश्च व्याध्रदत्तश्च वीर्यवान् ।
अश्वत्थाम्ना विकर्णेन गमितौ यमसादनम् ॥
चित्रायुधश्चित्रयोधी कृत्वा च कदनं महत् । चित्रमार्गेण विक्रम्य विकर्णेन हतो मृधे ।
वृकोदरसमो युद्धे वृतः केकयजो युधि ।
केकयेन च विक्रम्य भ्राता भ्रात्रा निपातितः ॥
जनमेजयो गदायोधी पार्वतीयः प्रतापवान् ।
दुर्मुखेन महाराज तव पुत्रेण पातितः ॥
रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव ।
द्रौणेन युगपद्राजन्दिवं सम्प्रातितौ शरैः ॥
नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशाम्पते ।
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥
पुरुजित्कृन्तिभोजश्च मातुलौ सव्यसाचिनः ।
संग्रामनिर्जिताँल्लोकान्गमितौ द्रोणसायकैः ॥
अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः ।
वसुदानस्य पुत्रेण त्याजितो देहमाहवे ॥
अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् ।
निहत्य शतशः सूरानस्मदीयैर्निपातिताः ॥
मित्रवर्मा च पाञ्चाल्यः क्षत्रधर्मा च भारत ।
द्रोणेन परमेष्वासौ गमितौ यमसादनम् ॥
शिखण्डितनयो युद्धे क्षत्रदेवो युधाम्पतिः ।
लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ॥
सुचित्रश्चित्रवर्मा च पितापुत्रौ महारथौ ।
प्रचरन्तौ महावीरौ द्रोणेन निहतौ रणे ॥
वार्धक्षेमिर्महाराज समुद्र इव पर्वणि ।
आयुधक्षयमासाद्य प्रशान्तिं परमां गतः ॥
सेनाबिन्दुसुतः श्रेष्ठः शास्त्रवान्प्रहरन्युधि ।
बाह्लिकेन महाराज कौरवेन्द्रेण पातितः ॥
धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः ।
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥
तथा सत्यधृतिर्वीरः कृत्वा कदनमाहवे ।
पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् ॥
पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपतिः ।
निहत्य शात्रवान्सङ्ख्ये द्रोणेन निहतो युधि ॥
तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् ।
सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः ॥
`मात्स्यादवरजः श्रीमाञ्शतानीको निपातितः । श्रेणिमांश्च महाराज युध्यमानः पराक्रमी ।
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥
तथैव युधि विक्रान्तो मागधः परमास्त्रवित् ।
भीष्मेण निहतो राजञ्शेतेऽद्य परवीरहा ॥
विराटपुत्रः शङ्खस्तु उत्तरश्च महारथः ।
कुर्वन्तौ सुमहत्कर्म गतौ वैवस्वतक्षयम् ॥
वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे ।
भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥
एते चान्ये च बहवः पाण्डवानां महारथाः ।
हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

8-3-20 रोचमानौ एकानामानौ भ्रातरौ ॥ 8-3-3 तृतीयोऽध्यायः ॥

श्रीः