अध्यायः 004

सञ्जयेन धृतराष्ट्रम्प्रति हतावशिष्टानां नामकथनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
मामकस्यास्य सैन्यस्य हृतोत्सेकस्य स़ञ्जय ।
अवशेषं न पश्यामि ककुदे मृदिते सति ॥
तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ ।
भीष्मद्रोणौ हतौ श्रुत्वा कोन्वर्थो जीवितेन मे ॥
न च मृष्यामि राधेयं हतमाहवशोभिनम् ।
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ॥
हतप्रवरसैन्यं मे यथा शंससि सञ्जय ।
अहतानपि मे शंस येऽत्र जीवन्ति केचन ॥
एतेषु हि मृतेष्वद्य ये त्वया परिकीर्तिताः ।
येऽपि जीवन्ति ते सर्वे मृता इति मतिर्मम ॥
सञ्जय उवाच ।
यस्मिन्महास्त्राणि समर्पितानि चित्राणि शुभ्राणि चतुर्विधानि ।
दिव्यानि राजन्विहितानि चैव द्रोणेन वीरे द्विजसत्तमेन ॥
महारथः कृतिमान्क्षिप्रहस्तो दृढायुधो दृढमुष्टिर्दृढेषुः ।
स वीर्यवान्द्रोणपुत्रस्तरस्वी व्यवस्थितो योद्वुकामस्त्वदर्थे ॥
आनर्तवासी हृदिकात्मजोऽसौ महारथः सात्वतानां वरिष्ठः ।
स्वयं भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्वुकामस्त्वदर्थे ॥
आर्तायनिः समरे दुष्प्रकम्प्यः सेनाग्रणीः प्रथमस्तावकानाम् ।
यः स्वस्रीयान्पाण्डवेयान्विसृज्य सत्यां वाचं स्वां चिकीर्षुस्तरस्वी ॥
तजोवधं सूतपुत्रस्य सङ्ख्ये प्रतिश्रुत्याजातशत्रोः पुरस्तात् ।
दुराधर्षः शक्रसमानवीर्यः शल्यः स्थितो योद्वुकामस्त्वदर्थे ॥
शारद्वतो गौतमश्चापि राज-- न्महाबाहुचित्रास्त्रयोधी ।
धनुश्चित्रं सुमहद्भावरसाहं व्यवस्थितो योद्वुकामः प्रगृह्य ॥
गान्धारराजः ससुतश्च राज-- न्दुर्द्यूतदेवी कलहप्रियश्च ।
गान्धारमुख्यैर्यवनैश्च राज-- न्व्यवस्थितो योद्वुकामस्त्वदर्थे ॥
महारथः केकयराजपुत्रः सदश्वयुक्तं च पताकिनं च ।
रथं समारुह्य कुरुप्रवीर व्यवस्थितो योद्वुकामस्त्वदर्थे ॥
तथा सुतस्ते ज्वलनार्कवर्णं रथं समास्थाय कुरुप्रवीरः ।
व्यवस्थितः पुरुमित्रो नरेन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा खे ॥
दुर्योधनो नागकुलस्य मध्ये व्यवस्थितः सिंह इवाबभासे ।
रथेन जाम्बूनदभूषणेन व्यवस्थितः समरे योत्स्यमानः ॥
स राजमध्ये पुरुषप्रवीरो रराज जाम्बूनदचित्रवर्मा ।
पद्मप्रभो वह्निरिवाल्पधूमो मेघान्तरे सूर्य इव प्रकाशः ॥
तथा सुषेणोऽप्यसिचर्मपाणि-- स्तवात्मजः सत्यसेनश्च वीरः ।
व्यवस्थितौ चित्रसेनेन सार्धं हृष्टात्मानौ समरे योद्धकामौ ॥
हीनिषेवो भारतराजपुत्र उग्रायुधः श्रुतवर्मा जयश्च ।
शलश्च सत्यव्रतदुःशलौ च व्यवस्थिताः सहसैन्या नराग्र्याः ॥
कैतव्यानामधिपः शूरमानी रणेरणे शत्रुहा राजपुत्रः ।
रथी हयी नागपत्तिप्रयायी व्यवस्थितो योद्वुकामस्त्वदर्थे ॥
वीरः श्रुतायुश्च धृतायुधश्च चित्राङ्गदश्चित्रसेनश्च वीरः ।
व्यवस्थिता योद्वुकामा नराग्र्याः प्रहारिणो मानिनः सत्यसन्धाः ॥
कर्णात्मजः सत्यसन्धो महात्मा व्यवस्थितः समरे योद्वुकामः ॥
अथापरौ कर्णसुतौ वरास्त्रौ व्यवस्थितौ लघुहस्तौ नरेन्द्र ।
बले महत्युल्बणसत्ववीर्यौ समास्थितौ योद्वुकामौ त्वदर्थे ॥
एतैश्च मुख्यैरपरैश्च राज-- न्योधप्रवीरैरमितप्रभावैः ।
व्यवस्थितो नागकुलस्य मध्ये यथा महेन्द्रः कुरुराजो जयाय ॥
धृतराष्ट्र उवाच ।
आख्याता जीवमाना ये परे सैन्या यथायथम् ।
इतीदमवगच्छामि व्यक्तमर्थाभिपत्तितः ॥
वैशम्पायन उवाच ।
एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः । हतप्रवीरं भूयिष्ठं किञ्चिच्छेषं स्वकं बलम् ।
श्रुत्वा व्यामोहमागच्छच्छोकव्याकुलितेन्द्रियः ॥
व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् ॥ मनो मुह्यति चाङ्गानि न च शक्नोमि धावितुम् ।
इत्येवमुक्त्वा वचनं धृतराष्ट्रोऽम्बिकासुतः । भ्रान्तचित्तस्ततः सोऽथ बभूव जगतीपतिः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥

8-4-1 ककुदे प्रधानपुरुषसमूहे भीष्मद्रोणकर्णरूपे मृदितेनाशिते सति ॥ 8-4-5 मृताः मृतप्रायाः ॥ 8-4-6 चतुर्विधानि दृढदूरसूक्ष्मशब्दवेधीनि । विहितानि धनुर्वेदोदितानि ॥ 8-4-7 कृतिमान् अवन्ध्ययत्नः ॥ 8-4-9 आर्तायनिः शल्यः । स्वस्रीयान् भागिनेयान् ॥ 8-4-19 नागपत्तिप्रयायी नागैः पत्तिभिश्च प्रयातुं शीलमस्य । नागरथप्रयायीति पाठान्तरम् ॥ 8-4-24 सैन्याः सेनामर्हन्ति ते राजानः । यथायथं पक्षद्वयेऽपि जीवमाना आख्याताः । इदं भाविजयपराजयादिकम् । इति अनेन पक्षद्वयबलतोलनेन व्यक्तं स्पृष्टमभिगच्छामि जानामि । अर्थाभिपत्तितः फलोपपत्तितः । तेन जयो मदीयानां नास्तीति निश्चिनोमीति भावः । आख्याता वै जीवमानाः परेभ्योऽन्ये यथा ध्नुवम् । इतीदमवगच्छामि व्यक्तमर्थो व्यवस्थितः । इति क.ख.ड.पाठः ॥ 8-4-4 चतुर्थोऽध्यायः ॥

श्रीः