अध्यायः 065

सञ्जयेन धृतराष्ट्रंप्रति दुर्योधनविलापप्रकारकथनम् ॥ 1 ॥ वादिकैरश्वत्थाम्नि दुर्योधनपातननिवेदनम् ॥ 2 ॥

धृतराष्ट्र उवाच ।
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः ।
शौटीर्यमानी पुत्रो मे किमभाषत सञ्जय ॥
अत्यर्थं कोपनो राजा जावैरश्च पाण्डुषु ।
व्यसनं परमं प्राप्तः किमाह परमाहवे ॥
सञ्जय उवाच ।
शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप ।
राज्ञा यदुक्तं मग्नेन तस्मिन्व्यसनसागरे ॥
भग्नसक्थो नृपो राजन्पांसुना सोऽवकुण्ठितः ।
यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश ॥
केशान्नियस्य यत्नेन निःश्वसन्नुरगो यथा ।
संरम्भाश्रुपरीताब्यां नेत्राभ्यामभिवीक्ष्य माम् ॥
बाहू धरण्यां निष्पिष्य सुदुर्मत्त इव द्विपः । प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन् ।
गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत् ॥
भीष्मे शान्तनवे नाथे कर्णे शस्त्रभृतां वरे ।
गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे ॥
अश्वत्थाम्नि यथा शल्ये शूरे च कृतवर्मणि । अन्येष्वपि च शूरेषु न्यस्तभारो महात्मसु ।
इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः ॥
एकादशचमूभर्ता सोऽहमेतां दशां गतः ।
कालं प्राप्य महाबाहो न कश्चिदतिवर्तते ॥
आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संयुगे ।
यथाऽहं भीमसेनेन व्युत्क्रम्य समयं हतः ॥
बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः ।
भूरिश्रवसि कर्णे च भीष्मे द्रोणे च धीमति ॥
इदं च गर्हितं कर्म नृशंसैः पाण्डवैः कृतम् ।
येन ते वाच्यतां सत्सु गमिष्यन्तीति मे मतिः ॥
का प्रीतिः सत्वयुक्तस्य कृत्वोपाधिकृतं जयम् ।
को वा समयभेत्तारं बुधः सम्मन्तुमर्हति ॥
अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः ।
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः ॥
किन्नु चित्रमितस्त्वद्य भग्नसक्थस्य यन्मम ।
क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः ॥
प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु ।
एवं कुर्यान्नरो यो हि स वै स़ञ्जय पूरुषः ॥
अभिज्ञौ युद्धधर्मस्य मम माता पिता च यौ ।
तौ हि सञ्जय दुःखार्तौ विज्ञाप्यौ वचनाद्वि मे ॥
इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा ।
मूर्ध्नि स्थितममित्राणां जीवतामेव स़ञ्जय ॥
दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम् ।
अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया ॥
मानिता बान्धवाः सर्वे मान्यः सम्पूजितो जनः ।
त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया ॥
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः ।
आजानेयैस्तथा यातं को नु स्वन्ततरो मया ॥
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत् ।
प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया ॥
अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम् ।
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया ॥
दिष्ट्या नाहं जितः सङ्ख्ये परान्प्रेष्यवदाश्रितः ।
दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यगता विभो ॥
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम् ।
निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया ॥
दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवञ्जितः ।
दिष्ट्या न विमतिं काञ्चिद्भजित्वा तु पराजितः ॥
सुप्तं वाऽथ प्रमत्तं वा यथा हन्याद्विषेण वा ।
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः ॥
अश्चत्थामा महाभागः कृतवर्मा च सात्वतः ।
कृपः शारद्वतश्चैव वक्तव्या वचनान्मम ॥
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः ।
विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ ॥
वार्तिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः ।
अधर्माद्भीमसेनेन निहतोऽहं यथा रणे ॥
सोऽहं द्रोणं स्वर्गगतं कर्णशल्यावुभौ तथा ।
वृषसेनं महावीर्यं शकुनिं चापि सौबलम् ॥
जलसन्धं महावीर्यं भगदत्तं च पार्थिवम् ।
सोमदत्तं महेष्वासं सैन्धवं च जयद्रथम् ॥
दुऋशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा ।
दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ ॥
एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः ।
पृष्ठतोऽनुगमिष्यामि सार्थहीनो यथाऽध्वगः ॥
कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम ।
रोरूयामाणा दुःखार्ता दुःशला सा भविष्यति ॥
स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम ।
गान्धारीसहितश्चैव का गतिं प्रतिपत्स्यति ॥
नूनं लक्ष्मणमाताऽपि हतपुत्रा हतेश्वरा ।
विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना ॥
यदि जानाति चार्वाकः परिव्राद्वाग्विशारदः ।
करिष्यति महाभागो ध्रुवं चापचितिं मम ॥
समन्तप़ञ्चके पुण्ये त्रिषु लोकेषु विश्रुते ।
अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान् ॥
ततो जनसहस्राणि बाष्पपूर्णानि दिशो दश ॥ ससागरवना घोरा पृथिवी सचराचरा ।
चचालाथ सनिर्हादा दिशश्चैवाविलाऽभवन् ॥ ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन् ।
व्यवहारं गदायुद्धे पार्थिवस्य च पातनम् ॥ तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत ।
`वादिका दुःखसन्तप्ताः शोकोपहतचेतसः' ।
ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥

9-65-1 शौटीरः शूरः स एव शौटीर्यमात्मानं मन्यते शौटीर्यमानी ॥ 9-65-16 स वै सञ्जयपूजित इति झ.पाठः ॥ 9-65-20 मया मत्तः ॥ 9-65-30 वार्तिकान्वार्ताहारिणः ॥ 9-65-38 चार्वाको ब्राह्मणवेषधारी राक्षसः । अपचितिं प्रतीकारम् ॥ 9-65-65 पञ्चषष्टितमोऽध्यायः ॥

श्रीः