अध्यायः 004

विदुरेण धृतराष्ट्रंप्रति जीवस्य गर्भवासप्रकारकथनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
कथं संसारगहनं विज्ञेयं वदतां वर ।
एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः ॥
विदुर उवाच ।
जन्मप्रभृति भूतानां क्रियाः सर्वास्तु लक्षयन् ।
पूर्वमेवेह कलिले वसते किञ्चिदन्तरम् ॥
ततः स पञ्चमेऽतीते मासे मांसमकल्पयत् ।
ततः सर्वाङ्गसम्पूर्णो गर्भो मासे तु जायते ॥
अमेध्यमध्ये वसति मांसशोणितलेपने ।
ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधोमुखः ॥
योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति ।
योनिसंपीडनाच्चैव पूर्वकर्मभिरन्वितः ॥
तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान् ।
ग्रहास्तमनुच्छन्ति सारमेया इवामिषम् ॥
ततः कालान्तरे प्राप्ते व्याधयश्चापि तं तथा ।
उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः ॥
बद्धमिन्द्रियपाशैस्तं सङ्गकामुकमातुरम् ।
व्यसनान्यनुवर्तन्ते विविधानि नराधिप ॥
बाध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः । [तदा नावैति चैवायं प्रकुर्वन्साध्वसाधु वा ॥]
तत्रैनं परिपश्यन्ति ये ध्यानपरिनिष्ठिताः ।
अयं न बुध्यते तावद्यमलोकादिहागमे ॥
यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति । वाग्घीनस्य च या मात्रा इष्टानिष्टकृताऽस्य वै ।
भूय एवात्मनाऽऽत्मानं बध्यमानमुपैति सः ॥
अहो विनिकृतो लोको लोभेन च वशीकृतः ।
लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते ॥
कुलीनत्वे च रमते दुष्कुलीनान्विकुत्सयन् ।
धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन् ॥
मूर्खानिति परानाह नात्मानं समवेक्षते ।
दोषान्क्षिपति चान्येषां नात्मानं शास्तुमिच्छति ॥
यदा प्राज्ञाश्च मूर्खाश्च धनवन्तश्च निर्धनाः ।
कुलीनाश्चाकुलीनाश्च मानिनोऽथाप्यमानिनः ॥
सर्वे पितृवनं प्राप्ताः स्वपन्ति विगतत्वचः ।
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः ॥
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः ।
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् ॥
यदा सर्वे समं न्यस्ताः स्वपन्ति धरणीतले ।
कस्मादन्योन्यमिच्छन्ति विप्रलब्धुमिहाबुधाः ॥
प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतिं त्विमाम् । [अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन् ।]
जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम् ॥
एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते ।
स प्रमोक्षयते चैव पन्थानं मनुजेश्वर ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥

11-4-2 कलिलं शुकशोणितसंयोगः । एकरात्रोषितं कलिलं भवति पञ्चरात्राद्बुद्बुद इत्यादिशास्त्राद्रम्यते । तत्र कलिले वसते जीव इति शेषः । किञ्चिदन्तरं पूर्वदिनापेक्षया वृद्ध्यवस्थाभेदेन अल्पेन परिमाणान्तरेण ॥ 11-4-5 पूर्वकर्मापदानत इति क.पाठः ॥ 11-4-6 मृगयन्पर्यटन्नित्यं सारमेया इति ट.पाठः ॥ 11-4-4 चतुर्थोऽध्यायः ॥

श्रीः