अध्यायः 098
					 भीष्मेण युधिष्ठिरंप्रति सुदेवस्य युद्धेन
						देवलोकप्राप्तिप्रतिपादकेन्द्राम्बरीषसंवादानुवादः ॥ 1 ॥ 
					
					
						के लोका युध्यमानानां शूराणामनिवर्तिनाम् ।
						भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह ॥
						भीष्म उवाच । 
					 
					
						अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
						अम्बरीपस्य संवादमिन्द्रस्य च युधिष्ठिर ॥
					 
					
						अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् ।
						ददर्श सुर--कस्थं शक्रेण सचिवैः सह ॥
					 
					
						सर्वतेजोमयं दिव्यं विमानवरमास्थितम् ।
						उ---गच्छन्तं स्थानं सेनापतिं शुभम् ॥
					 
					
						स दष्ट्वापरि गच्छन्तं सेनापतिमुदारधीः ।
							`शूरस्थानमनुप्राप्तं सुदेवं नाम नामतः ।'
						
						ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् ॥
						
						अम्बरीप उवाच । 
					 
					
						सागरान्तां महीं कृत्स्नामनुशास्य यथाविधि ।
						चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया ॥
					 
					
						ब्रह्मचर्येण घोरेण गुर्वाचारेण सेवया ।
						वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् ॥
					 
					
						अतिथीनन्नपानेन पितॄंश्च स्वधया तथा ।
						ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः ॥
					 
					
						क्षत्रध--स्थितो भूत्वा यथाशास्त्रं यथाविधि ।
						उदीक्षमाणः पृतनां जयामि युधि वासव ॥
					 
					
						दे--ज सुदेवोऽयं मम सेनापतिः पुरा ।
							आसाद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम् ।
						
						विमानं सूर्यसङ्काशमास्थितो मोदते दिवि ॥
						
					 
					
						अनेन ऋतुभिर्मुख्यैर्नेष्टं नापि द्विजातयः ।
						तर्पिता विधिवच्छक्र सोऽयं कस्मादतीत्य माम् ॥
					 
					
						ऐश्वर्यमीदृशं प्राप्तः सर्वदेवैः सुदुर्लभम् ।
						
						इन्द्र उवाच ।
						`यदनेन कृतं कर्म प्रत्यक्षं ते महीपते ।
						
						पुरा पालयतः सम्यक्पृथिवीं धर्मतो नृप ॥
						
					 
					
						शत्रवो निर्जिताः सर्वे ये तवाहितकारिणः ।
						संयमो वियमश्चैव सुयमश्च नहाबलः ॥
					 
					
						राक्षसा दुर्जया लोके त्रयस्ते युद्धदुर्मदाः ।
						पुत्रास्ते शतशृङ्गस्य राक्षसस्य महीपतेः ॥
					 
					
						तथा तस्मिञ्शुभे काले तव यज्ञं वितन्वतः ।
						अश्वमेधं महायागं देवानां हितकाम्यया ॥
					 
					
						तस्य ते खलु विघ्नार्थमागता राक्षसास्त्रयः ।
							कोटीशतपरीवारां राक्षसानां महाचमूम् ।
						
						परिगृह्य ततः सर्वाः प्रजा वन्दीकृतास्तव ॥
						
					 
					
						विह्वलाश्च प्रजाः सर्वाः सर्वे च तव सैनिकाः ।
						निराकृतस्तु यच्चासीत्सुदेवः सैन्यनायकः ॥
					 
					
						तत्रामात्यवचः श्रुत्वा निरस्तः सर्वकर्मसु ।
						श्रुत्वा तेषां वचो भूयः सोपधं वसुधाधिपः ॥
					 
					
						सर्वसैन्यसमायुक्तः सुदेवः प्रेरितस्त्वया ।
						साक्षसानां वधार्थाय दुर्जयानां नराधिप ॥
					 
					
						नाजित्वा राक्षसीं सेनां पुनरागमनं तव ।
						बन्दीमोक्षमकृत्वा च न चागमनमिष्यते ॥
					 
					
						सुदेवस्तद्वचः श्रुत्वा प्रस्थानमकरोन्नृप ।
						संप्राप्तश्च स तं देशं यत्र बन्दीकृताः प्रजाः ॥
					 
					
						पश्यति स्म महाघोरां राक्षसानां महाचमूम् ।
						दृष्ट्वा सुचिन्तयामास सुदेवो वाहिनीपतिः ॥
					 
					
						नेयं शक्या चमूर्जेतुमपि सेन्द्रैः सुरासुरैः ।
							नाम्बरीषः कलामेकामेषां क्षपयितुं क्षमः ।
						
						दिव्यास्त्रबलभूयिष्ठः किमहं पुनरीदृशः ॥
						
					 
					
						ततः सेनां पुनः सर्वां प्रेषयामास पार्थिव ।
						यत्र त्वं सचिवैः सर्वैर्मन्त्रिभिः सोपधैर्नृप ॥
					 
					
						ततो रुद्रं महादेवं प्रपन्नो जगतः पतिम् ।
						श्मशाननिलयं देवं तुष्टाव वृषभध्वजम् ॥
					 
					
						स्तुत्वा शस्त्रं समादाय स्वशिरश्छेत्तुमुद्यतः ॥
						
					 
					
						कारुण्याद्देवदेवेन गृहीतस्तस्य दक्षिणः ।
						स पाणिः सह शस्त्रेण दृष्ट्वा चेदमुवाच ह ॥
					 
					
						किमिदं साहसं पुत्र कुर्तकामो वदस्व मे ।
						स उवाच महादेवं शिरसा त्ववनीं गतः ॥
					 
					
						भगवन्वाहिनीमेनां राक्षसानां सुरेश्वर ।
							अशक्तोऽहं रणे जेतुं तस्मात्त्यक्ष्यामि जीवितम् ।
						
						गतिर्भव महादेव ममार्तस्य जगत्पते ॥
						
					 
					
						नागन्तव्यमजित्वा च मामाह जगतीपतिः ।
						अम्बरीषो महादेव क्षारितः सचिवैः सह ॥
					 
					
						तमुवाच महादेवः सुदेवं पतितं क्षितौ ।
						अधोमुखं महात्मानं सत्वानां हितकाम्यया ॥
					 
					
						धनुर्वेदं समाहूय सगणं सहविग्रहम् ।
						रथनागाश्वकलिलं दिव्यास्त्रसमलंकृतम् ॥
					 
					
						रथं च सुमहाभागं येन तन्त्रिपुरं हतम् ।
							धनुः पिनाकं खङ्गं च रौद्रमस्त्रं च शंकरः ।
						
						निजघानासुरान्सर्वान्येन देवस्त्रियम्बकः ॥
						
					 
					
						उवाच च महादेवः सुदेवं वाहिनीपतिम् ।
						रथादस्मात्सुदेव त्वं दुर्जयः स सुरासुरैः ॥
					 
					
						मायया मोहितो भूमौ न पदं कर्तुमर्हसि ।
						रथस्थस्त्रिदशान्सर्वाञ्जेष्यसि त्वं सदानवान् ॥
					 
					
						राक्षसाश्च पिशाचाश्च न शक्ता द्रष्टुमीदृशम् ।
						रथं सूर्यसहस्राभं किमु योद्धुं त्वया सह ॥
					 
					
						स जित्वा राक्षसान्सर्वान्कृत्वा बन्दीविमोक्षणम् ।
							घातयित्वा च तान्सर्वान्बाहुयुद्धे त्वयं हतः ।
						
						वियमं प्राप्य भूपाल वियमश्च निपातितः ॥' 
					 
					
						तस्य विक्रमतस्तात सुदेवस्य बभूव ह ।
						संग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः ॥
					 
					
						सन्नद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् ।
						युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः ॥
						अम्बरीष उवाच । 
					 
					
						कानि यज्ञे हवींष्यस्मिन्किमाज्यं का च दक्षिणा ।
						ऋत्विजश्चात्र क्रे प्रोक्तास्तन्मे ब्रूहि शतक्रतो ॥
						इन्द्र उवाच । 
					 
					
						ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा ।
						हवींषि परमांसानि रुधिरं त्वाज्यमुच्यते ॥
					 
					
						शृगालगृध्रकाकोलाः सदस्यास्तत्र पन्त्रिणः ।
						आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे ॥
					 
					
						प्रासतोमरसंघाताः खङ्गशक्तिपरश्वथाः ।
						ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः ॥
					 
					
						चापवेगायतस्तीक्ष्णः परकायावभेदनः ।
						ऋजुः सुनिशितः पीतः सायकश्च स्रुवो म-- ॥
					 
					
						द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः ।
						हस्तिहस्तहरः खङ्गः स्फयो भवेत्तस्य संयुगे ॥
					 
					
						ज्वलितैर्निशितैः प्रासशक्त्यृष्टिसपरश्वथैः ।
						शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु ॥
					 
					
						[सङ्ख्यासमयविस्तीर्णमभिजातोद्भवं बहु ।]
							आवेधाद्यच्च रुधिरं संग्रामे स्रवते भुवि ।
						
						साऽस्य पूर्णाहुतिर्होत्रैः समृद्धा सर्वकामधुक् ॥
						
					 
					
						छिन्धि भिन्धीति यः शब्दः श्रूयते वाहिनीमुखे ।
						सामानि सामगास्तस्य गायन्ति यमसादने ॥
					 
					
						हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् ॥
						
					 
					
						कुञ्जराणां हयानां च वर्मिणां च समुच्चय ।
						अग्निः श्येनचितो नाम यज्ञे तस्य विधीयते ॥
					 
					
						उत्तिष्ठते कबन्धोऽत्र सहस्रे पतिते तु यः ।
						स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते ॥
					 
					
						इडोपहूताः क्रोशन्ति कुञ्जरास्त्वङ्कुशेरिताः ।
						ज्याघुष्टतलतालेन वषट््कारेण पार्थिव ॥
					 
					
						उद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिर्नृप ।
							ब्रह्मस्वे ह्रियमाणे तु त्यक्त्वा युद्धे प्रियां तनुम् ।
						
						आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥
						
					 
					
						भर्तुरर्थे च यः शूरो निष्क्रामेद्वाहिनीमुखात् ।
						न भयाद्विनिवर्तेत तस्य लोका यथा मम ॥
					 
					
						द्वीपिचर्मावृतैः खङ्गैर्बाहुभिः परिघोपमैः ।
						यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम ॥
					 
					
						यस्तु नापेक्षते कंचित्सहायं विषमे स्थितः ।
						विगाह्य वाहिनीमध्यं तस्य लोका यथा मम ॥
					 
					
						यस्य शोणितसंघट्टा भेरीमण्डूककच्छपा ।
						वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा ॥
					 
					
						असिचर्मप्लवा घोरा केशशैवलशाद्वला ।
						अश्वनागरथैश्चैव संछिन्नैः कृतसंक्रमा ॥
					 
					
						पताकाध्वजवानीरा हतवाहनवारणा ।
						शोणितोदकसंपूर्णा दुस्तरा पारगैर्नरैः ॥
					 
					
						रहतनागमहानक्रा परलोकवहाऽशिवा ।
						ऋष्टिखङ्गमहामीना गृध्रकङ्कबलप्लवा ॥
					 
					
						पुरुषादानुचरिता भीरूणां कश्मलावहा ।
						नदी योधस्य संग्रामे तदस्यावभृथं नृप ॥
					 
					
						वेदिर्यस्य त्वमित्राणां शिरोभिर्व्यवकीर्यते ।
						अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम ॥
					 
					
						पत्नी शालाकृता यस्य परेषां वाहिनीमुखम् ।
						हविर्धानं स्ववाहिन्यास्तदस्याहुर्मनीषिणः ॥
					 
					
						सदस्या दक्षिणा योधा आग्नीध्रश्चोत्तरां दिशम् ।
						शत्रुसेना अलत्रस्य सर्वलोकानदूरतः ॥
					 
					
						यस्य भयतो व्यूहे भवत्याकाशमग्रतः ।
						सास्य वेदिस्तदा यज्ञैर्नित्यं व्यूहास्त्रयोऽग्नयः ॥
					 
					
						यस्तु योधः परावृत्तः संत्रस्तो हन्यते परैः ।
						अप्रतिष्ठः स नरकं याति नास्त्यत्र संशयः ॥
					 
					
						यस्य शोणितवेगेण वेदिः स्यात्संपरिप्लुता ।
						केशमांसास्थिसंपूर्णा स गच्छेत्परमां गतिम् ॥
					 
					
						यस्तु सेनापतिं हत्वा तद्यानमधिरोहति ।
						स विष्णुविक्रमक्रामी बृहस्पतिसमः प्रभुः ॥
					 
					
						नायकं तत्कुमारं वा यो वा स्यात्तत्र पूजितः ।
						जीवग्राहं प्रगृह्णाति तस्य लोका यथा मम ॥
					 
					
						आहवे तु हतं शूरं न शोचेत कथंचन ।
						अशोच्यो हि हतः शूरः स्वर्गलोके महीयते ॥
					 
					
						न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम् ।
						हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे ॥
					 
					
						वराप्सरः सहस्राणि शूरमत्योधने हतम् ।
						त्वरमाणानि धावन्ति मम भर्ता भवेदिति ॥
					 
					
						एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः ।
						चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते ॥
					 
					
						वृद्धबालौ न हन्तव्यौ न च स्त्री नैव पृष्ठतः ।
						तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् ॥
					 
					
						अहं वृत्रं बलं पाकं महाकायं विरोचनम् ।
						दुरावारं च नमुचिं शतमायं च शम्बरम् ॥
					 
					
						विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः ।
						प्रह्वादं च निहत्याजौ ततो देवाधिपोऽभवम् ॥
					 
					
						इत्येतच्छक्रवचनं निशम्य प्रतिपूज्य च ।
						योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान् ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥ 
					 12-98-3 नाभागिः नाभागपुत्रः ॥ 12-98-38
						यश्चान्योऽक्षत्रियोऽपि युध्यते नरस्तस्याप्ययं च यज्ञोऽस्ति ॥ 12-98-43 पीताः
						क्षारपानीयेन संभाविताः ॥ 12-98-45 स्फ्यः यागीयोपकरणविशेषः ॥ 12-98-46
						शैक्यायसमयैः सर्वलोहमयैः । वसु यत्किंचिद्यज्ञियं द्रव्यम् ॥ 12-98-49 हविधानं
						हविषः स्थाप नस्थलम् ॥ 12-98-64 सदस्योत्तरयोधाग्निराग्नीध्रस्योत्तराथ दिक् ।
						इति द. पाठः ॥ 12-98-68 बृहस्पतिसवः क्रतुः इति ड.द. पाठः ॥ 12-98-69 नायकं वा
						प्रमाणं वेति ड.द.पाठः ॥