अध्यायः 160
भीष्मेण सत्यप्रशंसनम् ॥ 1 ॥
युधिष्ठिर उवाच । 
					सत्यं धर्मं प्रशंसन्ति विप्रर्षिपितृदेवताः ।
						सत्यमिच्छाम्यहं ज्ञातुं तन्मे ब्रूहि पितामह ॥
					सत्यं किंलक्षणं राजन्कथं वा तदवाप्यते ।
						सत्यं प्राप्य भवेत्किंच कथं चैव तदुच्यताम् ॥
						भीष्म उवाच । 
					चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते ।
						धर्मः साधारणः सत्यं सर्ववर्णेषु भारत ॥
					सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः ।
						सत्यमेव नमस्येत सत्यं हि परमा गतिः ॥
					सत्यं धर्मस्तपोयोगः सत्यं ब्रह्म सनातनम् ।
						सत्यं यज्ञः परः प्रोक्तः सर्वं सत्ये प्रतिष्ठितम् ॥
					रूपं यदिह सत्यस्य यथावदनुपूर्वशः ।
						लक्षणं च प्रवक्ष्यामि सत्यस्येह पराक्रमम् ॥
					प्राप्यते च यथा सत्यं तच्च वेत्तुमिहार्हसि ।
						सत्यं त्रयोदशावधं सर्वलोकेषु भारत ॥
					सत्यं च समता चैव दमश्चैव न संशयः ।
						अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षाऽनसूयता ॥
					त्यागो ध्यानमथार्यत्वं धृतिश्च सततं दया ।
						अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश ॥
					सत्यं नामाव्ययं नित्यमविकारि तथैव च ।
						सर्वधर्माविरुद्धं च योगेनैतदवाप्यते ॥
					आत्मनीष्टे तथाऽनिष्टे रिपौ च समता तथा ।
						इच्छाद्वेषं क्षयं प्राप्य कामक्रोधक्षयं तथा ॥
					दमी नान्यस्पृहा नित्यं गाम्भीर्यं धैर्यमेव च ।
						अशाठ्यं क्रोधदमनं ज्ञानेनैतदवाप्यते ॥
					अमात्सर्यं बुधाः प्राहुर्दाने धर्मे च संयमः ।
						अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ॥
					अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च ।
						क्षमते स तः साधुस्ततः प्राप्नोति सत्यताम् ॥
					कल्याणं रुते बाढं धीमान्न ग्लायते क्वचित् ।
						प्रशान्तवाङ्भना नित्यं ह्रीस्तु धर्मादवाप्यते ॥
					धर्मार्थहेतोः क्षमते तितिक्षा धर्म उत्तमः ।
						लोकसंग्रहणार्थं वै सा तु धैर्येण लभ्यते ॥
					`अनसूया तु गाम्भीर्यं दानेनैतदवाप्यते ।'
							त्यक्तस्नेहस्य यस्त्यागो विषयाणां तथैव च ।
						
						रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा ॥
						
					`ध्यानं च शाठ्यमित्युक्तं मौनेनैतदवाप्यते ।'
							आर्यता नाम भूतानां यः करोति प्रयत्नतः ।
						
						शुभं कर्म निराकारो वीतरागस्तथैव च ॥
						
					धृतिर्नाम सुखे दुःखे यया नाप्नोति विक्रियाम् ॥
						तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः ॥
					सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च ।
						वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः ॥
					अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
						अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥
					एते त्रयोदशाकाराः पृथक्सत्यैकलक्षणाः ।
						भजन्ते सत्यमेवेह बृंहयन्ते च भारत ॥
					नान्तः शक्यो गुणानां च वक्तुं सत्यस्य पार्थिव ।
						अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः ॥
					नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् ।
						स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत् ॥
					उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः ।
						त्रेताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः ॥
					अश्वमेधसहस्त्रं च सत्यं च तुलया धृतम् ।
						अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षष्ट्यधिकशततमोऽध्यायः ॥ 160 ॥
12-160-14 अक्षमाया विषये तथा क्षमाया इति दृष्टान्तार्थम् ॥
