अध्यायः 250

भीष्मेण युधिष्ठिरंप्रति वनस्थधर्मप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥

भीष्म उवाच ।
प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिभिः ।
तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर ॥
`व्यासेन कथितं पूर्वं पुत्राय सुमहात्मने ।'
व्यास उवाच ।
क्रय----त्ववधृयैनां तृतीयां वृत्तिमुत्तमाम् ।
संयोगव्रत----वानप्रस्थाश्रमौकसाम् ॥
श्रूयतां पुत्र भद्रं ते सर्वलोकाश्रमात्मनाम् ।
प्रेक्षापूर्वं यदा पत्त्येद्वलीपलितमात्मना ॥
अपत्यस्यैव चापण्यं वनमेव तदाऽऽश्रयेत् ॥
तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् ।
तानेवाग्नीन्पस्त्विरेद्यजमानो दि--कसः ॥
निय------नियताराहः षष्ठभक्तो ---त्तवान ।
तदाग्रहात्रं तो --- यज्ञाङ्गां व सर्वशः ॥
अवैकृष्टं व्रीहियव नीवारे विघसानि च ।
हवींषि संप्रयच्छेत मखेष्वत्रापि पञ्चसु ॥
वानप्रस्खाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः ।
सद्यः प्रक्षालकाः केचित्केचिन्मासिकसंचयाः ॥
वार्षिकं संचयं केचित्केतिद्द्वादशवार्षिकम् ।
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव वा ॥
अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः ।
ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः ॥
भूमौ विपरिवर्तन्ते तिष्ठन्ति प्रपदैरपि ।
स्थानासनैर्वर्तयन्ति स वनेष्वभिषिञ्चते ॥
दन्तोलूखलिकाः केचिदश्मकुट्टास्तथा परे ।
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत् ॥
कृष्णपक्षे पिबन्त्यन्ये भुञ्जते वा यथागतम् ।
मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः ॥
वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः ।
एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम् ॥
चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः । वानप्रस्थाद्गृहस्थाच्च ततोऽन्यः संप्रवर्तते ।
अस्मिन्नेव युगे तात वितैस्तत्वार्थदर्शिभिः ॥
अगस्त्यः सप्तऋषयो मधुच्छन्दोऽधमर्षणः ।
सांकृतिः सुदिवातण्डिर्यथावासो कृतश्रमः ॥
अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिदुऽ । बलवान्कर्णनिर्वाकः शून्यपालः कृतश्रम----- ।
एते धर्मे सुविद्वांसस्ततः स्वर्गमुसागमन ॥
तात प्रत्यक्षधर्माणस्तथा काथवारा गणाः ।
ऋषीणामुग्रतपसां धर्मनैपुणेदर्शिनाम् ॥
अन्ये चापरिमेयाश्च ब्राह्मणा वनमश्रितताः ।
वैखातसा वालखिल्याः सैकताच्च तथा परे ॥
कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः ।
गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः ॥
अनक्षत्रास्त्वनाधृष्या दृश्यते ज्योतिषां गणाः ।
जरया च परिद्यूना व्याधिना च प्रपीडिताः ॥
चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् ।
साद्यस्कां संनिरुप्येष्टिं सर्ववेदसदक्षिणाम् ॥
आत्मयाजी सोऽत्मरतिरात्मक्रीडात्मसंश्रयः ।
आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान् ॥
साद्यस्कांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा ।
यदैव याजिनां यज्ञादात्मनीज्या प्रवर्तते ॥
त्रींश्चैवाग्नींस्त्यजेत्सम्यगात्मन्येवात्ममोक्षणात् ।
प्राणेभ्यो यजुषां पञ्च षट्् प्राश्नीयादकुत्सयन् ॥
केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः ।
आश्रमादाश्रमं पुण्यं पूतो गच्छति कर्मभिः ॥
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्द्विजः ।
लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते ॥
सुशीलवृत्तो व्यपनीतकल्मषो नचेह नामुत्र च कर्तुमीहते ।
अरोपमोहो गतसन्धिविग्रहो भवेदुदासीनवदात्मविन्नरः ॥
यमेषु चैवानुगतेषु न व्यथे त्स्वशास्त्रमूत्राहुतिमन्त्रविक्रमः ।
भवेद्यथेष्टा गतिरात्मयाजिनो न संशयो धर्मपरे जितेन्द्रिये ॥
ततः परं श्रेष्ठमतीव सद्गुणै रधिष्ठितं त्रीनधिवृत्तिमुत्तमम् ।
चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोश्रधर्मपर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 250 ॥

12-250-2 एवां गृहस्थवृत्तिमवधूय तिरस्कृत्य कां तृतीयां कापोतीं वृत्तिमपि । संयोगः सहधर्मचारिणीसंयोगस्तत्र यद्व्रतं तेन खिन्नानाम् । वानप्रस्थाश्रम ओक व्याश्रयो येषां तेषां वृत्तिः श्रूयतामिति द्वयोः संबन्धः ॥ 12-250-3 सर्वे लोका आश्रमाश्चाऽऽत्मायेषाम् । संविभागशमादिमयत्वात् सर्वाश्रमफलमत्रैवान्तर्भूतामित्यर्थः ॥ 12-250-4 विग्रहं तु यदा पश्येदिति ध. पाठः ॥ 12-250-6 षष्ठभुक्त इति ध. पाठः ॥ 12-250-7 अत्रापि वनेपि ॥ 12-250-10 शाश्वतामृतभोजिन इति ध. पाठः ॥ 12-250-15 चतुर्थश्चतुर्थाश्रमे विहित औपनिषदः शान्त्यादिर्धर्मः साधारणः सर्वेष्वाश्रमेषु । अन्योऽसाधारणः । सर्वार्थदर्शिभिरिति ध. पाठः ॥ 12-250-16 सांकृतिश्च सुदीप्तार्चिर्यवक्रीतः सुतश्रमः इति ध. पाठः ॥ 12-250-17 चले वाकश्च निर्वाक इति ट.ध. पाठः ॥ 12-250-21 अनक्षत्राः नक्षत्रग्रहताराभ्योऽन्ये ॥ 12-250-22 सर्ववेदसदक्षिणां सर्वस्वदक्षिणाम् ॥ 12-250-23 आत्मयाजी जीवच्छ्राद्धादिकृत् । आत्मक्रीडश्चाऽऽत्मसंश्रयश्च नतु स्त्र्यादिक्रीडो राजाद्याश्रयः ॥ 12-250-24 साद्यस्कान् सद्यएव क्रियन्ते तान् ब्रह्मयज्ञादीन् तावद्यजेत् । यदैव यस्मिन्नेव काले याजिनां यज्वनां यज्ञात् कर्ममयादन्या आत्मनीज्या आत्मयज्ञ प्रवर्तते तावदेव तान् कुर्यादित्यर्थः ॥ 12-250-25 यज्ञः सदैवात्मनि वर्तत ट. ध. पाठः ॥ 12-250-26 वाप्य वापयित्वा ॥ 12-250-29 स्वस्य संन्यासविधेः शास्त्रं तत्रस्थं सूत्रं आहुतिमन्त्रश्च तत्रोभयात्रापि विक्रमः पराक्रमो यस्य स तथा ॥ 12-250-30 त्रीनाश्रमानपेक्ष्याधिष्ठितमधिकत्वेन स्थितम् । यतोऽधिवृत्तिमधिका शमाद्यात्मिका वृत्तिर्यस्मिंस्तम् ॥