अध्यायः 251

भीष्मेण युधिष्ठिरंप्रति तुरीथाश्रमधर्मप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥

श्रीशुक उवाच ।
वर्तमानस्तयेवात्र वानप्रस्थाश्रमे यथा ।
योक्तव्योऽऽत्मा कथं शक्त्या परं वै काङ्क्षता पदम् ॥
व्यास उवाच ।
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् ।
यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु ॥
कषायं पाचयित्वाऽऽशु श्रेणिस्थानेषु च त्रिषु ।
प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम् ॥
यद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा ।
एक एव चरेद्धर्मं सिद्ध्यर्थमसहायवान् ॥
एकश्चरतिः यः पश्यन्न जहाति न हीयते ।
अनग्निरनिकेतश्च ग्राममन्नार्थमाश्रयेत् ॥
अश्वस्तनविधाता स्यान्मुनिर्भावसमन्वितः ।
लघ्वाशी नियताहारः सकृदन्ननिषेविता ॥
णलं वृक्षमलानि कुचेलमसदृ------- ।
उपक्षा सर्वभूतानामेतावद्भिक्षुलक्षणाम् ॥
यस्मिन्वाचा प्राविशन्ति कूपे प्राप्ताः शिलाइव ।
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् ॥
नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित् ।
ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन ॥
बद्ब्राह्मणस्य कुशलं तदेव सततं वदेत् ।
तूष्णीमासीत निन्दायां कुर्वन्भैषज्यमात्मनः ॥
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा ।
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः ॥
येनकेन चिदाच्छन्नो येनकेनचिदाशितः ।
यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः ॥
अहेरिव गणाद्भीतः सन्मानान्मरणादिव ।
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥
न कुद्ध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः ।
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निदेशं भृतको यथा ॥
अनभ्याहतचित्तः स्यादनभ्याहतवाग्भवेत् ।
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् ॥
अभयं सर्वभूतेभ्यो भूतानामभयं यतः ।
तस्य मोहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥
यथा नागपदेऽन्यानि पदानि पदगामिनाम् ।
सर्वाण्येवापिलीयन्ते पदजातानि कौञ्जरे ॥
एवं सर्वमहिंसायां धर्मार्थमभिधीयते ।
अमृतः स नित्यं भवति यो हिंसां न प्रपद्यते ॥
अहिसंकः समः सत्यो धृतिमान्नियतेन्द्रियः ।
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ॥
एवं प्रज्ञानतृप्तस्य निर्भयस्य निराशिषः ।
न मृत्युरतिगो भावः स मृत्युं नाधिगच्छति ॥
विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम् ।
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ॥
जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च ।
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् ।
निर्मुक्ते बन्धनैः सर्वैस्तं देवा ब्राह्मणं विदुः ॥
सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखस्य भृशं त्रसन्ते ।
तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि श्रद्दधानः ॥
दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह ।
तीक्ष्णां तनुं यः प्रथमं जहाति सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः ॥
स दत्तमास्येन हविर्जुहोति लोकस्य नाभिर्जगतः प्रतिष्ठा ।
तस्याङ्गमङ्गानि कृताकृतं च वैश्वानरः सर्वमिदं प्रपेदे ॥
प्रादेशमात्रे हृदि निःसृतं य त्तस्मिन्प्राणानात्मयाजी जुहोति ।
तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदैवतेषु ॥
देवं त्रिधातुं त्रिवृतं सुपर्ण ये विद्युरग्र्यां परमात्मतां च ।
ते सर्वलोकेषु महीयमाना देवाः समर्था अमृतं वहन्ति ॥
वेदांश्च वेद्यं तु विधिं च कृत्स्न मथो निरुक्तं परमार्थतां च ।
सर्वं शरीरात्मनि यः प्रवेद तस्य स्म देवाः स्पृहयन्ति नित्यम् ॥
भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं योऽण्डजमण्डमध्ये ।
पतत्रिणं पक्षिणमन्तरिक्षे यो वेद भोग्यात्मनि दीप्तरश्मिः ॥
आवर्तमानमजरं विवर्तनं षण्णाभिकं द्वादशारं सुपर्व ।
यस्येदमास्योपरि याति विश्वं यत्कालचक्रं निहितं गुहायाम् ॥
यः संप्रजानञ्जगतः शरीरं सर्वान्स लोकानधिगच्छतीह ।
तस्मिन्हितं तर्पयतीह देवां स्ते वै तृप्तास्तर्पयन्त्यास्यमस्य ॥
तेजोमयो नित्यमयः पुराणो लोकाननन्तानभयानुपैति ।
भूतानि यस्मान्न त्रसन्ते कदाचि त्स भूतानां न त्रसते कदाचित् ॥
अगर्हणीयो न च गर्हतेऽन्या न्स वै विप्रः परमात्मानमीक्षेत् ।
विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च सोऽन्नमर्च्छति ॥
अरोषमोहः समलोष्टकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः ।
अपेतनिन्दास्तुतिरप्रियाप्रिय श्चरन्नुदासीनवदेष भिक्षुकः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 251 ॥

12-251-3 कषायं चित्तदोषं पाचयित्वा विश्लथं कृत्वा । स्थानेष्वाश्रमेष्वनुत्तमम् । इदं मतं श्रेष्ठमित्यर्थः ॥ 12-251-8 आक्रुश्यमानो नाक्रोशेदित्यर्थः । त्रस्ता द्विपा इवेति झ. पाठः ॥ 12-251-10 भैषज्यं भवरोगचिकित्साम् ॥ 12-251-13 अहेः सर्पात् गणाज्जनसमूहात् । सौहित्यान्नरकादिवेति झ. पाठः ॥ 12-251-15 निदेशमाज्ञाम् । निर्वेदं भृतको यथेति थ. पाठः ॥ 12-251-16 अभ्याहतं दोषाक्रान्तम् । निरमित्रस्याजातशत्रोः । 12-251-17 सर्वभूतेभ्यो यस्तेति शेषः ॥ 12-251-18 नागपदे हस्तिपदे । पदगामिनां नृपश्वादीनां पदान्यपिलीयन्ते तिरोधीयन्ते । तथेन्द्रादीनां पदजातानि स्थानानि । कौञ्जरे क्लं पृथिवीं शरीररूपां जरथतीति कुञ्जरः समाधिस्थो योगी तस्य स्थाने कौञ्जरे पदे ॥ 12-251-21 स मुक्तिमुपगच्छतीति थ. पाठः ॥ 12-251-23 धर्मो रत्यर्थमेव चेति ध. पाठः ॥ 12-251-24 अक्षीणं क्षीणकर्माणं तमिति ध. पाठः ॥ 12-251-27 उत्तान आस्येनेति झ. पाठः ॥ 12-251-29 देवाः समर्त्याः सुकृतं वदन्तीति झ. पाठः ॥