अध्यायः 286

भीष्मेण युधिष्ठिरंप्रति वृत्राय सनत्कुमारोक्तविष्णुमाहात्म्यानुवादः ॥ 1 ॥

उशनोवाच ।
नमस्तस्मै भगवते देवाय प्रभविष्णवे ।
यस्य पृथ्वी तलं तात साकाशं बाहुगोचरः ॥
मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम ।
तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ॥
भीष्म उवाच ।
तयोः संवदतोरेवमाजगाम महामुनिः ।
सनत्कुमारो धमार्त्मा संशयच्छेदनाय वै ॥
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा ।
निषसादासने राजन्महार्हे मुनिपुङ्गवः ॥
तमासीनं महाप्रज्ञमुशना वाक्यमब्रवीत् ।
ब्रूह्यस्मै दानवेन्दाय विष्णोर्माहात्म्यमुत्तमम् ॥
सनत्कुमारस्तु वचः श्रुत्वा प्राह वचोऽर्थवत् ।
विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते ॥
शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम् ।
विष्णौ जगत्स्थितं सर्वमिति विद्धि परंतप ॥
अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत । अवत्येष महाबाहुर्भूतग्रामं चराचरम् ।
एष चाक्षिपते काले काले च सृजते पुनः ॥
नैष दानव ते शक्यस्तपसा नैव चेज्यया ।
संप्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते ॥
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः ।
निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते ॥
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् ।
बहुशोऽतिप्रयत्नेन महताऽऽत्मकृतेन ह ॥
तद्वज्जातिशतैर्जीवः शुद्ध्यतेऽल्पेन कर्मणा ।
यत्नेन महता चैयवाप्येकजातौ विशुद्ध्यते ॥
लीलयाऽल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः ।
बहुयत्नेन महता दोषनिर्हरणं तथा ॥
यथा चाल्पेन माल्येन वासितं तिलसर्षपम् ।
न मुञ्चति स्वकं गन्धं तथा सूक्ष्मस्य दर्शनम् ॥
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः ।
विमुच्य तं स्वकं गन्धं माल्यगन्धेऽवतिष्ठते ॥
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु ।
बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन ह ॥
कर्मणा स्वेन रक्तानि विरक्तानि च दानव ।
यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु ॥
यथावत्संप्रवर्तन्ते यस्मिंस्तिष्ठति चानिशम् ।
तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु ॥
अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः ।
देवः सृजति भूतानि स्थावराणि चराणि च ॥
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च ।
एकादश विकारात्मा जगत्पिबति रश्मिभिः ॥
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च ।
बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ॥
तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम् ।
बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते ॥
भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम । नक्षत्रचक्रं नेत्रं च आस्यमग्निं च दानव ।
तं विश्वभूतं विश्वादिं परमं विद्धि चेश्वरम् ॥
रजस्तमश्च सत्वं च विद्धि नारायणात्मकम् ।
सोश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः ॥
अकर्मणः फलं चैव स एव परमोऽव्ययः ।
छन्दांसि यस्य रोमाणि ह्यक्षरं च सरस्वती ॥
बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः ।
स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः ॥
श्रोत्रशास्त्रग्रहोपेतः षोड््शर्त्विक््क्रतुश्च सः ।
पितामहश्च रुद्रश्च सोऽश्विनौ स पुरंदरः ॥
मित्रोऽथ वरुणश्चैव यमोऽथ धनदस्तथा । ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् ।
एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ॥
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदन्त्यपि ।
जन्तुः पश्यति विज्ञानात्ततः सत्वं प्रकाशते ॥
संहारविक्षेपसहस्रकोटी स्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये ।
प्रजाविसर्गस्य च पारिमाण्यं वापीसहस्राणि बहूनि दैत्य ॥
वाप्यः पुनर्योजनविस्तृतास्ताः क्रोशं च गम्भीरतयाऽवगाढाः ।
आयामतः पञ्चशताश्च सर्वाः प्रत्येकशो योजनतः प्रवृद्धाः ॥
वाप्या जलं क्षिप्यति वालकोट्या त्वह्ना सकृच्चाप्यथ न द्वितीयम् ।
तासां क्षये विद्धि परं विसर्गं संहारमेकं च तथा प्रजानाम् ॥
ष़ड््जीववर्णाः परमं प्रमाणं कृष्णो धूम्रो नीलमथास्य मध्यम् ।
रक्तं पुनः सह्यतरं सुखं तु हारिद्रवर्णं सुसुखं च शुक्लम् ॥
परं तु शुक्लं विमलं विशोकं गतक्लमं सिद्ध्यति दानवेन्द्र ।
गत्वा तु योनिप्रभवाणि दैत्य सहस्रशः सिद्धिमुपैति जीवः ॥
गतिं च यां दर्शनमाह देवो गत्वा शुभं दर्शनमेव चापि ।
गतिः पुनर्वर्णकृता प्रजानां वर्णस्तथा कालकृतोऽसुरेन्द्र ॥
शतं सहस्राणि चतुर्दशेह परा गतिर्जीवगणस्य दैत्य ।
आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम् ॥
`योऽस्मादथ भ्रश्यति कालयोगा त्कृष्णे वर्णे तिष्ठति सर्वकृष्टे ।
अतिप्रसक्तो निरयाच्च दैत्य ततस्ततः संपरिवर्तते च ॥'
कृष्णस्य वर्णस्य गतिर्निकुष्टा स मज्जते नरके पच्यमानः ।
स्थानं तथा दुर्गतिभिस्तु तस्य प्रजाविसर्गान्सुबहून्वदन्ति ॥
शतं सहस्राणि ततश्चरित्वा प्राप्नोति वर्णं हरितं तु पश्चात् ।
स चैव तस्मिन्निवसत्यनिशो युगक्षयं तमसा संवृतात्मा ॥
स वै यदा सत्वगुणेन युक्त स्तमो व्यपोहन्घटते स्वबुद्ध्या ।
स लोहितं वर्णमुपैति नीला न्मनुष्यलोके परिवर्तते च ॥
स तत्र संहारविसर्गमेकं स्वकर्मजैर्बन्धनैः क्लिश्यमानः ।
ततः स हारिद्रमुपैति वर्णं संहारविक्षेपशते व्यतीते ॥
हारिद्रवर्णस्तु प्रजाविसर्गा त्सहस्रशस्तिष्ठति संचरन्वै ।
अविप्रमुक्तो निरये च दैत्य ततः सहस्राणि दशापराणि ॥
गतीः सहस्राणि च पञ्च तस्य चत्वारि संवर्तकृतानि चैव ।
विमुक्तमेनं निरयाच्च विद्धि सर्वेषु चान्येषु च संभवेषु ॥
स देवलोके विहरत्यभीक्ष्णं ततश्च्युतो मानुषतामुपैति
संहारविक्षेपशतानि चाष्टौ मर्त्येषु तिष्ठन्नमृतत्वमेवि ॥
सोऽस्मादय भ्रश्यति कालयोगा त्कृष्णे तले तिष्ठति सर्वकृष्टे ।
यथा त्वयं सिध्यति जीवलोक स्तत्तेऽभिधास्याम्यसुरप्रवीर ॥
दैवानि स व्यूहशतानि सप्त रक्तो हरिद्रोऽथ तथैव शुक्लः ।
संश्रित्य संधावति शुक्लमेत मष्टावरानर्च्यतमान्स लोकान् ।
अष्टौ च षष्टिं च शतानि चैव मनोविरुद्धानि महाद्युतीनाम् ।
शुक्लस्य वर्णस्य परा गतिर्या त्रीण्येव रुद्धानि महानुभाव ॥
संहाराविक्षेपमनिष्टमेकं चत्वारि चान्यानि वसत्यनीशः ।
षष्ठस्य वर्णस्य परा गतिर्या सिद्धावसिद्धस्य गतक्लमस्यर ॥
सप्तोचरं तत्र वसत्यनीशः संहारविक्षेपशतं सशेषः ।
संहारविक्षेपमनिष्टमेकं चत्वारि चान्यानि वसत्यनीशः । तस्मादुपावृत्य मनुष्यलोके ततो महान्मानुषतामुपैति ॥
तस्मादुपावृत्य ततः क्रमेण सोग्रेण संतिष्ठति भूतसर्गम् ।
स सप्तकृत्वश्च परैति लोका न्संहारविक्षेपकृतप्रवासः ॥
सप्तैव संहारमुपप्लवानि संभाव्य संतिष्ठति जीवलोके ।
ततोऽव्ययं स्थानमनन्तमेति देवस्य विष्णोरथ ब्रह्मणथ । शेषस्य चैवाथ नरस्य चैव देवस्य विष्णोः परमस्य चैव ॥
संहारकाले परदिग्धकाया ब्रह्माणमायान्ति सदा प्रजाहि ।
चेष्टात्मनो देवगणाश्च सर्वे ये ब्रह्मलोके ह्यमराः स्म तेऽपि ॥
प्रजानिसर्गे तु स शेषकाले स्थानानि स्वान्येव सरन्ति जीवाः ।
निःशेषतस्तत्पदं वान्ति चान्ते सर्वे देवा ये सदृशा मनुष्याः ॥
ये तु च्युताः सिद्धलोकात्क्रमेण तेषां गतिं यान्ति यथाऽऽनुपूर्व्या ।
जीवाः परे तद्बलवेषरूपाः स्वकं विधिं यान्ति विषर्ययेण ॥
स यावदेवास्ति सशेषभुक्तिः प्रजाश्च देव्यौ च तथैव शुक्ले ।
तावत्तदङ्गेषु विशुद्धभावः संयम्य पञ्चेन्द्रियरूपमेतत् ॥
शुद्धां गतिं तां परमां प्रयाति शुद्धेन नित्यं मनसा विचिन्वन् ।
ततोऽव्ययं स्थानमुपैति ब्रह्म दुष्प्रापमन्येन स शाश्वतं वै । इत्येतदाख्यातमहीनसत्व नारायणस्येह बलं मया ते ॥
वृत्र उवाच ।
एवं गते मे न विषादोस्ति कश्चि त्सम्यक्च पश्यामि वचस्तथैतत् ।
श्रुत्वा तु ते वाचमदीनसत्व विकल्मषोस्म्यद्य तथा विपाष्मा ॥
प्रवृत्तमेतद्भगवन्महर्षे महाद्युतेश्चक्रमनन्तवीर्यम् ।
विष्णोरनन्तस्य सनातनं त त्स्थानं सर्गा यत्र सर्वं प्रवृत्ताः । स वै महात्मा पुरुषोत्तमो वै तस्मिज्जगत्सर्वमिदं प्रतिष्ठितम् ॥
भीष्म उवाच ।
एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत् ।
योजयित्वा तथाऽऽत्मानं परं स्थानमवाप्तवान् ॥
युधिष्ठिर उवाच ।
अयं स भगवान्देवः पितामह जनार्दनः ।
सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा ॥
भीष्म उवाच ।
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा ।
तत्स्थः सृजति तान्भावानात्मरूपान्महामनाः ॥
तुरीयांशेन तस्येमं विद्धि केशवमच्युतम् । `तुरीयांशेन ब्रह्माणं तस्य विद्धि महात्मनः ।'
तुरीयार्धेन लोकांस्त्रीन्भावयत्येव बुद्धिमान् ॥
अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते । स शेते भगवानप्सु योऽसावतिबलः प्रभुः ।
तान्विघाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् ॥
सर्वाण्यशून्यानि करोत्यनन्तः सनातनः संचरते च लोकान् ।
स चानिरुद्धः सृजते महात्मा तत्स्थं जगत्सर्वमिदं विचित्रम् ॥
युधिष्ठिर उवाच ।
वृत्रेण परमार्थज्ञ दृष्टा मन्येत्मनो गतिः ।
सुखात्तस्मात्स सुखितो न शोचति पितामह ॥
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ ।
तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह ॥
हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव ।
तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः ॥
वयं तु भृशमापन्ना रक्ताः कष्टाः सुखेऽसुखे ।
कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ ॥
भीष्म उवाच ।
शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः ।
विहत्य देवलोकेषु पुनर्मानुषमेध्यथ ॥
प्रजाविसर्गं च सुखेन लोके प्रेत्यान्येदेहेषु सुखानि भुक्त्वा ।
सुखेन संयास्यथ सिद्धसङ्ख्यां मा वो भयं भवतु न वोऽस्तु पापम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि ष़डशीत्यधिकद्विशततमोऽध्यायः ॥ 286 ॥

12-286-1 तलमधोभागः । साकाशमाकाशसहितं सर्वमुपरितनम् । बाहुगोचरो मध्यस्थमित्यर्थः । यस्य पृथ्वीतलं पादमाशा वै बहुगोचरा इति ट. थ. पाठः ॥ 12-286-2 अनन्तं स्थानं मोक्षः ॥ 12-286-9 नैष दानकृता शक्य इति थ. पाठः ॥ 12-286-11 महताल्पकृतेन चेति ध. पाठः ॥ 12-286-12 जातिशतैर्जन्मशतैः एकजातौ एकजन्मन्यपि ॥ 12-286-22 अप्सु प्रतिष्ठित इति झ. पाठः ॥ 12-286-23 नेत्राभ्यां पादयोर्भूश्च दानयेति झ. पाठः ॥ 12-286-24 फलं तातेति झ. पाठः ॥ 12-286-29 ततो ब्रह्म प्रकाशते इति झ. पाठः ॥ 12-286-30 वापीसहस्राणि ततोऽप्यशीतिः इति ध. पाठः ॥ 12-286-31 योजनविस्तृताश्चेति थ. पाठः ॥ 12-286-34 गत्वाशुयोनिप्रभावानुतीत्येति ध. पाठः ॥ 12-286-35 दर्शनमापजीव इति थ. ध. पाठः ॥ 12-286-36 जीवगुणस्य दैत्येति झ. थ. पाठः ॥ 12-286-38 प्रजानिसर्गात्सबहून्वदन्तीति ट. थ. पाठः ॥ 12-286-39 युगक्षये तपसेति झ. पाठः ॥ 12-286-44 तिष्ठग्रमलत्वमेतीति ट.थ. पाठः ॥ 12-286-50 स्वर्गं सुखं तिष्ठति भूतसर्गमिति ट. पाठः । विक्षेपकृतप्रभाव इति झ. पाठः ॥ 12-286-51 सिद्धिलोके इति थ. ध. पाठः । संतिष्ठति सर्वलोके इति ट. पाठः ॥ 12-286-53 निश्शेषा वै तत्पदं यान्तति ट. थ. ध. पाठः ॥ 12-286-55 सशेषभाव इति ट. पाठः । दिव्याश्च तथैव शुक्ले इति ध. पाठः । तावत्तरत्येष विशुद्धभाव इतिं ध. पाठः ॥ 12-286-56 दुष्प्रापमभ्येति स इति झ. ट. थ. पाठः ॥ 12-286-61 महादेवो भगवान्स्वेन तेजसेति झ. पाठः । नानारूपान्महामना इति झ. ट. थ. पाठः ॥ 12-286-64 सनत्कुमारश्चरते चेति ध. पाठः ॥ 12-286-65 मन्ये शुभा गतिरिति थ. पाठः ॥ 12-286-66 नावर्तते पुनरिति ध. पाठः ॥ 12-286-68 रक्ताः काममुखेषु वै इति ध. पाठः । दुःखमुखेऽमुखे इति झ. पाठः ॥ 12-286-70 प्रत्येत्य देवेषु सुखानि बुक्त्वेति झ. पाठः । मा वो भयं भूद्विमलाः स्थ सर्वे इति च. झ. पाठः ॥