अध्यायः 319

याज्ञवल्क्येन जनकंप्रति सात्विकादिसारतम्यनिरूपणम् ॥ 1 ॥ जनकेन याज्ञवल्क्यंप्रति तत्वकथनप्रार्थना च ॥ 2 ॥

याज्ञवल्क्य उवाच ।
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम ।
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ॥
अव्यक्तरूपो भगवाञ्शतधा च सहस्रधा ।
शतधा सहस्रधा चैव तथा शतसहस्रधा ॥
कोटिशश्च करोत्येव प्रकृत्याऽऽत्मानमात्मना ।
सात्विकरणोत्तमं स्थानं राजसस्येह मध्यमम् ॥
तामसस्वाधमं स्थानं प्राहुरध्यात्मचिन्तकाः ।
केवलेनेह पुण्येन भतिभूर्ध्वामवाप्नुयात् ॥
पुण्यपापेन मानुष्यमधर्मेणाप्यघोगतिम् ।
द्वन्द्वनेषां त्रयाणां तु सन्निपातं च तत्वतः ॥
सत्वस्य रजसश्चैव तमसश्च शृणुष्व मे ।
सत्वस्य तु रजो दृष्टं रजसश्च तमस्तथा ॥
तमसश्च तथा सत्वं सत्वस्याव्यक्तमेव च ।
अध्यक्तः सत्वसंयुक्तो देवलोकमयाप्नुयात् ॥
रवासत्वसमायुक्तो मानुषेषु प्रपद्यते ।
रसस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते ॥
राजसैस्तामसैः सत्वैर्युक्तो मानुषमाप्नुयात् ।
पुण्यपापवियुक्तानां स्थानमाहुर्महात्मनाम् ॥
शाश्वतं चाव्ययं चैवमक्षयं चामृतं च तत् । ज्ञानिनां संभवं श्रेष्ठं स्थानमव्रणमच्युतम् ।
अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम् ॥
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप ।
स एव प्रकृतिस्थो हि तत्स्थ इत्यभिधीयते ॥
अचेतना चैव मता प्रकृतिश्चापि पार्थिव ।
एतेनाधिष्ठिता चैव सृजते संहरत्यपि ॥
जनक उवाच ।
अनादिनिधनावेतावुभावेव महामते ।
अमूर्तिमन्तावचलावप्रकम्प्यगुणागुणौ ॥
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः ।
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः ॥
त्वं हि विप्रेन्द्र कार्त्स्न्येन र्मोक्षधर्ममुपाससे ।
साकल्पं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ॥
निस्तत्वं केवलत्वं च विनाभावं तथैव च ।
दैवतानि च मे ब्रूहि देहं यान्याश्रितानि वै ॥
तथैवोत्क्राणिणः स्थानं देहिनो वै विपद्यतः ।
कालेन यद्धि प्राप्नोति स्थानं तत्प्रब्रवीहि मे ॥
साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च । अरिष्टानि च तत्त्वानि वक्तुमर्हसि सत्तम ।
विदितं सर्वमेतत्ते पाणावामलकं यथा ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनविंशत्यधिकत्रिशततमोऽध्यायः ॥ 319 ॥

12-319-12 सच्चेतनश्चैप मतः प्रकृतिस्थश्च पार्थिवेति ट. ड. पाठः ॥ 12-319-13 अप्रकम्प्यौ त्रणाव्रणाविति ट. ड. पाठः । अप्रकम्प्यौ वृषावृषाविति थ. पाठः ॥ 12-319-16 अस्तित्वं केव त्वं चेति झ. पाठः ॥ 12-319-17 देहिनोऽपि वियुज्यत इति ट. पाठः ॥ 12-319-18 अनुक्तानि च तत्वेनेति ट. पाठः ॥