अध्यायः 323
					 भीष्मेण युधिष्ठिरंप्रति जनकयाज्ञवल्क्यसंवादानुवादः ॥ 1 ॥ 
					
					
						अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप ।
						परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ॥
					 
					
						यथार्षेणेह विधिना चरताऽवमतेन ह ।
						मयाऽऽदित्यादवाप्तानि यजूंषि मिथिलाधिप ॥
					 
					
						महता तपसा देवस्तपिष्णुः सेवितो मया ।
						प्रीतेन चाहं विभुना सूर्येणोक्तस्तदाऽनघ ॥
					 
					
						वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् ।
						तं ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ॥
					 
					
						ततः प्रणम्य शिरसा मयोक्तस्तपतांवरः ।
						यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ॥
					 
					
						ततो मां भगवानाह वितरिष्यामि ते द्विज ।
						सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ॥
					 
					
						ततो मामाह भगवानास्यं स्वं विवृतं कुरु ।
						विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ॥
					 
					
						ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदाऽनघ ।
						अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ॥
					 
					
						ततो विदह्यमानं मामुवाच भगवान्रविः ।
						मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यति ॥
					 
					
						शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः ।
						प्रतिभास्यति ते वेदः सखिलः सोत्तरो द्विज ॥
					 
					
						कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ ।
						तस्यान्ते चाषुनर्भावे बुद्धिस्तव भविष्यति ॥
					 
					
						प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम् ।
						एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ॥
					 
					
						ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ ।
						गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ॥
					 
					
						ततः प्रवृत्ताऽतिशुभा स्वरव्यञ्जनभूषिता ।
						ओंकारमादितः कृत्वा मम देवी सरस्वती ॥
					 
					
						ततोऽहमर्ध्यं विधिवत्सरस्वत्यै न्यवेदयम् ।
						परं यत्नमवाप्यैव निषण्णस्तत्परायणः ॥
					 
					
						ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम् ।
						चक्रे सपरिशेषं च हर्षेण परमेण ह ॥
					 
					
						कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् ।
						विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः ॥
					 
					
						ततः सशिष्येण मया सूर्येणेव गभस्तिभिः ।
						व्यस्तो यज्ञो महाराज पितुस्तव महात्मनः ॥
					 
					
						मिषतो देवलस्यापि ततोऽर्धं हृतवान्वसु ।
						स्ववेददक्षिणायार्थे विमर्दे मातुलेन ह ॥
					 
					
						सुमन्तुनाऽथ पैलेन तथा जैमिनिना च वै ।
						पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ॥
					 
					
						दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयाऽनघ ।
						तथैव रोमहर्षेण पुराणमवधारितम् ॥
					 
					
						बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् ।
						सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ॥
					 
					
						कर्तुं शतपथं चेदमपूर्वं च कृतं मया ।
						यथाभिलपितं मार्गं तथा तच्चोपपादितम् ॥
					 
					
						शिष्याणामखिलं कृत्स्नमनुज्ञातं ससंग्रहम् ।
						सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ॥
					 
					
						शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिता ।
						प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचितयम् ॥
					 
					
						किमत्र ब्रह्मण्यमृतं किंच वेद्यमनुत्तमम् ।
						चिन्तयंस्तत्र चागत्य गन्धर्वो मामपृच्छत ॥
					 
					
						विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः ।
						चतुर्विशांस्ततोऽपृच्छत्प्रश्नान्वेदस्य पार्थिव ॥
					 
					
						पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तदा ।
							`तथैव पुरुषव्याघ्र मित्रं वरुणमेव च ॥'
						
					 
					
						ज्ञानं ज्ञेयं तथा ज्ञोऽज्ञः कस्तपा अतपास्तथा ।
						सूर्यातिसूर्य इति च विद्याविद्ये तथैव च ॥
					 
					
						वेद्यावेद्यं तथा राजन्नचलं चलमेव च ।
						अव्ययं चाक्षरं क्षेम्यमेतत्प्रश्नमनुत्तमम् ॥
					 
					
						अथोक्तश्च महाराज राजा गन्धर्वसत्तमः ।
						पृष्टवानानुपूर्व्येण प्रश्नमर्थवदुत्तमम् ॥
					 
					
						मुहूर्तमुष्यतां तावद्यावदेनं विचिन्तये ।
						बाढमित्येव कृत्वा स तूर्ष्णीं गन्धर्व आस्थितः ॥
					 
					
						ततोऽनुचिन्तयमहं भूयो देवीं सरस्वतीम् ।
						मनसा स च मे प्रश्नो दध्नो धृतमिवोद्धृतः ॥
					 
					
						तत्रोपनिषदं चैव परिशेषं च पार्थिव ।
						मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ॥
					 
					
						चतुर्थी राजशार्दूल विद्यैषा सांपरायिकी ।
						उदीरिता मया तुभ्यं पञ्चविंशाऽधितिष्ठता ॥
					 
					
						अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा ।
						श्रूयतां यद्भवानस्मान्प्रश्नं संपृष्टवानिह ॥
					 
					
						विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि ।
						विश्वाव्यक्तं परं विद्याद्भूतभव्यभयंकरम् ॥
					 
					
						त्रिगुणं गुणकर्तृत्वाद्विश्वान्यो निष्कलस्तथा ।
						विश्वाविश्वेति मिथुनमेवमेवानुदृश्यते ॥
					 
					
						अव्यक्तं प्रकृतिः प्राहुः पुरुषेति च निर्गुणम् ।
						तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ॥
					 
					
						ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं पुरुषमेव च ।
						अज्ञमव्यक्तमित्युक्तं ज्ञस्तु निष्कल उच्यते ॥
					 
					
						कस्तपा अतपाः प्रोक्तः कोसौ पुरुष उच्यते ।
						तपास्तु प्रकृतिं प्राहुरतपा निष्कलः स्मृतः ॥
					 
					
						`सूर्यमव्यक्तमित्युक्तमतिसूर्यस्तु निष्कलः ।
							अविद्या प्रोक्तमव्यक्तं विद्या पुरुष उच्यते ॥'
						
					 
					
						तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते ।
						चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ॥
					 
					
						चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः ।
						अक्षेपसर्गयोः कर्ता निश्चलः पुरुषः स्मृतः ॥
					 
					
						अज्ञावुभौ ध्रुवौ चैव अक्षयौ चाप्युभावपि ॥
						
					 
					
						अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः ।
							अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् ।
						
						अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ॥
						
					 
					
						गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः ।
						एषा तेऽन्वीक्षिकी विद्या चतुर्थी सांपरायिकी ॥
					 
					
						विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि ।
						एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ॥
					 
					
						जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः ।
						वेदार्थं ये न जानीते वेद्यं गन्धर्वसत्तम ॥
					 
					
						साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते ।
						वेदवेद्यं न जानीते वेदभारवहो हि सः ॥
					 
					
						यो घृतार्थी खराक्षीरं मथेद्गन्धर्वसत्तम ।
						विष्ठां तत्रानुपश्येत न मण़्डं न च वै घृतम् ॥
					 
					
						तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति ।
						स केवलं मूढमतिर्वेदभारवहः स्मृतः ॥
					 
					
						द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना ।
						यथाऽस्य जन्मनिधने न भवेतां पुनः पुनः ॥
					 
					
						अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् ।
						परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ॥
					 
					
						यदाऽनुपश्यतेऽत्यन्तमहन्यहनि काश्यप ।
						तदा स केवलीभूतः षङ्विंशमनुपश्यति ॥
					 
					
						अन्यश्च शाश्वतो व्यक्तस्तथाऽन्यः पञ्चविंशकः ।
						तत्स्थं समनुपश्यन्ति तमेकमिति साधवः ॥
					 
					
						तेनैतं नाभिनन्दन्ति पञ्चविंसकमच्युतम् ।
						जन्ममृत्युभयाद्योगाः साख्याश्च परमैषिणः ॥
						विश्वावसुरुवाच । 
					 
					
						पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम ।
						तदहं न तथा वेद्मि तद्भवान्वक्तुमर्हति ॥
					 
					
						जैगीषव्यस्यासितस्य देवलस्य मया श्रुतम् ।
						पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ॥
					 
					
						भिक्षोः पञ्चशिखस्यास्य कपिलस्य शुकस्य च ।
						गौतमस्याष्टिंषेणस्य गर्गस्य च महात्मनः ॥
					 
					
						नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः ।
						सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ॥
					 
					
						कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् ।
						तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ॥
					 
					
						दैवतेभ्यः पितृभ्यश्च दैतेयेभ्यस्ततस्ततः ।
						प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ॥
					 
					
						तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण ।
						भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ॥
					 
					
						न तवाविदितं किंचिद्भवाञ्श्रुतिनिधिः स्मृतः ।
						कथ्यसे देवलोके च पितृलोके च ब्राह्मण ॥
					 
					
						ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः ।
						पतिश्च तपतां शश्वदादित्यस्तव भाषिता ॥
					 
					
						साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च ।
						तथैव योगशास्त्रं च याज्ञवल्क्य विशेषतः ॥
					 
					
						निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् ।
						श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा ॥
						याज्ञवल्क्य उवाच । 
					 
					
						कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम ।
						जिज्ञासमे च मां राजंस्तन्निबोध यथाश्रुतम् ॥
					 
					
						बुध्यमानो हि प्रकृतिं बुध्यते पञ्चविंशकः ।
						न तु बुध्यति गन्धर्वप्रकृतिः पञ्चविंशकम् ॥
					 
					
						अनेन प्रतिबोधेन प्रधानं प्रवदन्ति तत् ।
						साङ्ख्ययोगार्थतत्त्वज्ञा यथ्नाश्रुतिनिदर्शनात् ॥
					 
					
						पश्यंस्तथैव चापश्यन्पश्यत्यन्यः सदाऽनघ ।
						षङ्विंशं पञ्चविंशं च चतुर्विशं च पश्यति ॥
					 
					
						न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ।
						पञ्चविंशोऽभिमन्येत नान्योऽस्ति परतो मम ॥
					 
					
						न चतुर्विशको ग्राह्यो मनुजैर्ज्ञानदर्शिभिः ।
						मत्स्यो वोदकमन्वेति प्रवर्तेत प्रवर्तनात् ॥
					 
					
						यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते ।
						स स्नेहात्सहवासाच्च साभिमानाच्च नित्यशः ॥
					 
					
						स निमज्जति कालस्य यदैकत्वं न बुध्यते ।
						उन्मज्जति हि कालस्य समत्वेनाभिसंवृतः ॥
					 
					
						यदा तु मन्यतेऽन्योऽहमन्य एष इति द्वजिः ।
						तदा स केवलीभूतः षङ्विंशमनुपश्यति ॥
					 
					
						अन्यश्च राजन्परमस्तथाऽन्यः पञ्चविंशकः ।
						तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ॥
					 
					
						तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् ।
							जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप ।
						
						षङ्विंशमनुपश्यन्तः शुचयस्तत्परायणाः ॥
						
					 
					
						यदा स केवलीभूतः षङ्विंशमनुपश्यति ।
						तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ॥
					 
					
						एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ ।
						बुद्धिश्चोक्ता यथातत्त्वं मया श्रुतिनिदर्शनात् ॥
					 
					
						पश्यापश्यं यो न पश्येत्क्षेम्यं तत्वं च काश्यप ।
						केवलाकेवलं चान्यत्पञ्चविंशं परं च यत् ॥
						विश्वावसुरुवाच । 
					 
					
						तथ्यं शुभं चैतदुक्तं त्वया विभो ।
							सम्यक्क्षेम्यं दैवताद्यं यथावत् ।
						
						स्वस्त्यक्षयं भवतश्चास्तु नित्यं
							बुद्ध्या सदा बुद्धियुक्तं नमस्ये ॥
						
						याज्ञवल्क्य उवाच । 
					 
					
						एवमुक्त्वा संप्रयातो दिवं स
							विभ्राजन्वै श्रीमता दर्शनेन ।
						
						दृष्टश्च तुष्ट्या परयाऽभिनन्द्य
							प्रदक्षिणं मम कृत्वा महात्मा ॥
						
					 
					
						ब्रह्मादीनां खेचराणां क्षितौ च
							ये चाधस्तात्संवसन्ते नरेन्द्र ।
						
						तत्रैव तद्दर्शनं दर्शयन्वै
							सम्यक्क्षेम्यं ये पथं संश्रिता वै ॥
						
					 
					
						साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश्च
							तद्वद्योगा योगधर्मे रताश्च ।
						
						ये चाप्यन्ये मोक्षकामा मनुष्या
							स्तेषामेतद्दर्शनं ज्ञानदृष्टम् ॥
						
					 
					
						ज्ञानान्मोक्षो जायते राजसिंह
							नास्त्यज्ञानादेवमाहुर्नरेन्द्र ।
						
						तस्माज्ज्ञानं तत्त्वतोऽन्तेषितव्यं
							येनात्मानं मोक्षयेज्जन्ममृत्योः ॥
						
					 
					
						प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा
							वैश्याच्छ्रद्रादपि नीचादभीक्ष्णम् ।
						
						श्रद्धातव्यं श्रद्दधानेन नित्यं
							न श्रद्धिनं जन्ममृत्यू विशेताम् ॥
						
					 
					
						सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च
							सर्वे नित्यं व्याहरन्ते च ब्रह्म ।
						
						` येनात्मानं मोक्षयेज्जन्ममृत्यो
							स्तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि ।'
							तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि
							सर्वं विश्वं ब्रह्म चैतत्समस्तम् ॥
						
					 
					
						ब्रह्मास्यतो ब्राह्मणाः संप्रसूता
							बाहुभ्यां वै क्षत्रियाः संप्रसूताः ।
						
						नाभ्यां वैश्याः पादतश्चापि शूद्राः
							सर्वे वर्णा नान्यथा वेदितव्याः ॥
						
					 
					
						अज्ञानतः कर्मयोनिं भजन्ते
							तांतां राजंस्ते यथा यान्त्यभावम् ।
						
						तथा वर्णा ज्ञानहीनाः पतन्ते
							घोरादज्ञानात्प्राकृतं योनिजालम् ॥
						
					 
					
						तस्माज्ज्ञानं सर्वतो मार्गितव्यं
							सर्वत्रस्थं चैतदुक्तं मया ते ।
						
						तत्स्थो ब्रह्मा तस्थिवांश्चापरो य
							स्तस्मै नित्यं मोक्षमाहुर्नरेन्द्र ॥
						
					 
					
						यत्ते पृष्टं तन्मया चोपदिष्टं
							याथातथ्यं तद्विशोको भजस्व ।
						
						राजन्गच्छस्वैतदर्थस्य पारं
							सम्यक्प्रोक्तं स्वस्ति ते त्वस्तु नित्यम् ॥
						
						भीष्म उवाच । 
					 
					
						स एवमनुशिष्टस्तु याज्ञवल्क्येन धीमता ।
						प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ॥
					 
					
						गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणम् ।
						दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ॥
					 
					
						गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च ।
						रत्नाञ्जलिमथैकैकं ब्राह्मणेभ्यो ददौ तदा ॥
					 
					
						वेदहराज्यं च तदा प्रतिष्ठाप्य सुतस्य वै ।
						यतिधर्ममुपास्यंश्चाप्यवसन्मिथिलाधिपः ॥
					 
					
						साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः ।
						धर्माधर्मं च राजेन्द्र प्राकृतं परिगर्हयन् ॥
					 
					
						अनन्त इति कृत्वा स नित्यं केवलमेव च ।
						धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ॥
					 
					
						जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् ।
						ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ॥
					 
					
						पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः ।
						इष्टानिष्टविमुक्तं हि तस्थौ ब्रह्म परात्परम् ॥
					 
					
						नित्यं तदाहुर्विद्वांसः शुचि तस्माच्छुचिर्भव ।
						दीयते यच्च लभते दत्तं यच्चानुमन्यते ॥
					 
					
						`अव्यक्तेनेति तच्चिन्त्यमन्यथा मा विचन्तय ।'
							ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह ।
						
						ददात्यव्यक्त इत्येतत्प्रतिगृह्णाति यच्च वै ॥
						
					 
					
						आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्तस्मात्परो भवेत् ।
						एवं मन्यस्व सततमन्यथा मा विचिन्तय ॥
					 
					
						यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः ।
						तेन तीर्थानि यज्ञाश्च सेवितव्या विपश्चिता ॥
					 
					
						न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन ।
						लभतेऽव्यक्तिकं स्थानं ज्ञात्वाऽव्यक्तं महीयते ॥
					 
					
						तथैव महतः स्थानमाहंकारिकमेव च ।
						अहंकारात्परं चापि स्थानानि समवाप्नुयात् ॥
					 
					
						ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः ।
						जन्ममृत्युविमुक्तं च विमुक्तं सदसच्च यत् ॥
					 
					
						एतन्मयाऽऽप्तं जनकात्पुरस्ता
							त्तेनापि चाप्तं नृप याज्ञवल्क्यात् ।
						
						ज्ञातं विशिष्टं न तथा हि यज्ञा
							ज्ञानेन दुर्गं तरते न यज्ञैः ॥
						
					 
					
						दुर्गं जन्म निधनं चापि राज
							न्न भौतिकं ज्ञानविदो वदन्ति ।
						
						यज्ञैस्तपोभिर्नियमैर्व्रतैश्च
							दिवं समासाद्य पतन्ति भूमौ ॥
						
					 
					
						तस्मादुपासस्व परं महच्छुचि
							शिवं विमोक्षं विमलं पवित्रम् ।
						
						क्षेत्रं ज्ञात्वा पार्थिव ज्ञानयज्ञ
							मुपास्य वै तत्त्वमृषिर्भविष्यसि ॥
						
					 
					
						युदुपनिषदमुपाकरोत्तथाऽसौ
							जनकनृपस्य पुरा हि याज्ञवल्क्यः ।
						
						यदुपगणितशाश्वताव्ययं त
							च्छुभममृतत्वमशोकमर्च्छति ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
						त्रयोविंशत्यधिकत्रिशततमोऽध्यायः ॥ 323 ॥ 
					 12-323-2 चरतावनतेन हेति झ. ध. पाठः ॥ 12-323-3 देवः सविता
						तोषितो मयेति ध. पाठः ॥ 12-323-7 मेऽऽस्यं ममास्यम् । संधिरार्षः ॥ 12-323-8
						मातुलस्य महात्मन इति ट. ड. ध. पाठः ॥ 12-323-9 प्रतिष्ठास्यति ते वेद इति झ.
						ध. पाठः । शीतीभविष्यतित्वद्देह इति शेषः ॥ 12-323-10 परशाखीयं
						स्वशाखायामपेक्षावशात् पठ्यते तत्खिलमित्युच्यते । सोत्तरः सोपनिषत्कः ॥ 12-323-11 अपुनर्भावे मोक्षे ॥ 12-323-16 चक्रे कर्मकर्तरि प्रयोगःष ।
						स्वयमेवाविरभूदित्यर्थः ॥ 12-323-17 मातुलस्य वैशंपायनस्य ॥ 12-323-19
						ततोर्ध्यं कृतवानहमिति ट. ड. थ. पाठः । देवलस्य मातुलपक्षीयस्य मिषतः पश्यतः
						पुरस्तात् । अर्थे अर्थनिमित्तं मातुलादिभिः सह विमर्दे सति समं विभज्य
						ग्राह्यमिति निर्बन्धे सति देवलसंमत्याहं दक्षिणाया अर्धं हृतवान्
						स्वीकृतवानित्यर्थः । दक्षिणायार्थे इति संधिरार्षः ॥ 12-323-23 कर्तुं
						प्रकटीकर्तुम् ॥ 12-323-26 ब्रह्मण्यं ब्राह्मणजातेहिंतम् ॥ 12-323-28
						विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव चेति झ. पाठः ॥ 12-323-29
						सूर्यातिसूर्यमिति चेति ट. थ. पाठः ॥ 12-323-37 विश्वमव्यक्तमित्युक्तमविश्वो
						निष्कलस्तथेति ट. ड. थ. पाठः ॥ 12-323-38 अश्वश्चाश्वा च मिथुनमिति झ. पाठः ॥ 12-323-40 अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल इति ध. पाठः ॥ 12-323-48
						विद्यापेतं धनं कृत्वेति ट. थ. पाठः । विद्योपेतं मनः कृत्वेति ड. पाठः ।
						विद्यामेतां धनं कृत्वेति ध. पाठः ॥ 12-323-56 तस्माद्द्वावनुपश्येतिति ध.
						पाठः । तस्य द्वावनुपश्येतामिति झ. पाठः ॥ 12-323-69 कुत्स्नहारिणमेव त्वामिति
						ट. ड. थ. पाठः ॥ 12-323-70 अबुध्यमानः प्रकृतिमिति ड. पाठः ॥ 12-323-96
						त्पर्शयामास ददौ ॥