अध्यायः 352

श्रीकृष्णेनार्जुनंप्रति हृषीकेशादिस्वनामनिर्वचनम् ॥ 1 ॥ तथा रुद्गनारायणयुद्धवर्णनम् ॥ 2 ॥

`भगवानुवाच ।
नाम्नां निरुक्तं वक्ष्यामि शृणुष्वैकाग्रमानसः । सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसंज्ञितैः ।'
बोधयंस्तापयंश्चैव जगदुत्तिष्ठते पृथक् ॥
बोधनात्तापनाच्चैव जगतो हर्षणं भवेत् । अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन ।
हृषीकेशोऽहमीशानो वरदो लोकभावनः ॥
इलोपहूतं गेहेषु हरे भागं क्रतुष्वहम् ।
वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरहं स्मृतः ॥
धामसारो हि लोकानामृतं चैव विचारितम् ।
ऋतधामा ततो विप्रैः सद्यश्चाहं प्रकीर्तितः ॥
नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् ।
गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः ॥
शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् ।
तेनाविष्ट तु यत्किंचिच्छिपिविष्टेति च स्मृतः ॥
यास्को मामृपिरव्यग्रो नैकयज्ञेषु गीतवान् ।
शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् ॥
स्तुत्वा मां शिपिविष्टेति यास्क ऋषिरुदारधीः ।
मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान् ॥
न हि जातो न जायेयं न जनिष्ये कदाचन ।
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजं स्मृतः ॥
नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन ।
ऋता ब्रह्मसुता सा मे सत्यदेवी सरस्वती ॥
सच्चासच्चैव कौन्तेय मया वेशितमात्मनि ।
पौष्करे ब्रह्मसदने सत्यं मासृषयो विदुः ॥
सत्वान्न च्युतपूर्वोऽहं सत्यं वै विद्धि मत्कुतम् ।
जन्मनीहाभवेत्सत्वं पौर्विकं मे धनंजय ॥
निराशीः कर्मसंयुक्तः सत्वतश्चाप्यकल्मषः ।
सात्वतज्ञानगदृष्टोऽहं सत्वतामिति सात्वतः ॥
कृषाणि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् ।
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृषणोऽहमर्जुन ॥
मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना ।
वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥
निर्वाणं परमं ब्रह्म धर्मोऽसौ पर उच्यते ।
तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा ॥
पृथिवीनभसी चोभे विश्रुते विश्वतोमुखे ।
तयोः संधारणार्थं हि मामधोक्षजमञ्जसा ॥
निरुक्तं वेदविदुपो वेदशब्दार्थचिन्तकाः ।
ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्मृतः ॥
शब्द एकमतैरेप व्याहृतः परमर्षिभिः ।
नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम् ॥
धृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् ।
घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः ॥
त्रयो हि धातवः ख्याताः कर्मजा इति ये स्मृताः ।
पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते ॥
एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते ।
आयुर्वेदविदस्तस्मात्रिधातुं मां प्रचक्षते ॥
वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत ।
नेघण्टुकपदाख्याने विद्धि मां वृषमुत्तमम् ॥
कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते ।
त्समाद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः ॥
न चादिं न मध्यं तथा चैव नान्तं कदाचिद्विमन्ते द्विजा मे सुराश्च ।
अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः । प्रगीतोऽहमीशो विभूर्लोकसाक्षी ॥
शुचीनि श्रवणीयानि शृणोमीह धनंजय ।
न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः ॥
एकशृङ्गः पुरा भूत्वा वराहो नन्दिवर्धनः ।
इमां चोद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम् ॥
तथैवासं त्रिककुदो वाराहं रूपमास्थितः ।
त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात् ॥
निरिञ्च इति यत्प्रोक्तं कापिल ज्ञानचिन्तकैः ।
स प्रजापतिरेवाहं चेतनात्सर्वलोककृत् ॥
विद्यासहायवन्तं मामादित्यस्थं सनातनम् ।
कपिलं प्राहुराचार्याः साङ्ख्या निश्चितनिश्चयाः ॥
हिरण्यगर्भो द्युतिमान्य एष च्छन्दसि स्तुतः ।
योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः ॥
एकविंशतिसाहस्रं ऋग्वेदं मां प्रचक्षते । सहस्रशाखं यत्साम ये वै वेदविदो जनाः ।
गायन्त्यारण्यके विप्रा मद्भक्तास्ते हि दुर्लभाः ॥
षट््पञ्चाशतमष्टौ च सप्तत्रिंशतमित्यत ।
यस्मिञ्शाखा यजुर्वेदे सोहमाध्वर्यवे स्मृतः ॥
पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम् ।
कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा ॥
शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः ।
स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान् ॥
यत्तद्धयशिरः पार्थ समुदेति वरप्रदम् ।
सोहमेवोत्तरे भागे क्रमाक्षरविभागवित् ॥
रामादेशितमार्गेण मत्प्रसादान्महात्मना ।
पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् ॥
बाभ्रव्यगोत्रः स बभौ प्रथमं क्रमपारगः । नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम् ।
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः ॥
पुण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् । जातीमरणजं दुःखं स्मृत्वास्मृत्वा पुनः पुनः ।
सप्तजातिषु मुख्यत्वाद्योगाना संपदं गतः ॥
पुराऽहमात्मजः पार्थ प्रथितः कारणान्तरे ।
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः ॥
नरनारायणौ पूर्वं तपस्तेपतुरव्ययम् ।
धर्मयानं समारूढौ पर्वते गन्धमादने ॥
तत्कालसमये चैव दक्षयज्ञो बभूव ह ।
न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत ॥
ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् ।
ससर्ज शूलं कोपेन प्रज्वलन्तं मुहुर्मुहुः ॥
तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् । आवयोः सहसाऽगच्छद्वदर्याश्रममन्तिकात् ।
वेगेन महता पार्थ पतन्नारायणोरसि ॥
तत्तस्यतेजसाऽऽविष्टाः केशा नारायणस्य ह ।
बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् ॥
तच्च शूलं विनिर्धूतं हुंकारेण महात्मना ।
जगाम शंकरकरं नारायणसमाहतम् ॥
अथ रुद्र उपाधावत्तावृषी तपसाऽन्वितौ ॥
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना ।
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता ॥
अथ रुद्रविघातार्थमिषीकां नर उद्धरन् ।
मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् ॥
क्षिप्तश्च सहसा तेन खण्डनं प्राप्तवांस्तदा ।
ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् ॥
`रुद्रस्य भागं प्रददुर्भागमुच्छेषणं पुनः ।
श्रुतिरप्यत्र भवति वेदैरुक्तस्तथा पुनः ॥
उच्छेपणभागो वै रुद्रस्तस्योच्छेपणेन होतव्यमिति सर्वे गम्यरूपेण तदा ॥'
अर्जुन उवाच ।
अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यशमने तदा ।
को जय प्राप्तवांस्तत्र शंसैतन्मे जनार्दन ॥
श्रीभगवानुवाच ।
तयोः संरब्धयोर्युद्धे रुद्रनारायणात्मनोः ।
उद्विग्राः सहसा कृत्स्नाः सर्वे लोकास्तदाऽभवन् ॥
नागृह्णात्पाव्नकः शुभ्रं मूखेषु सुहुतं हविः ।
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनां ॥
देवान्रजस्तमश्चैव समाविविशतुस्तदा ।
वसुधा संचकम्पे च नभश्च विपफाल ह ॥
निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनच्युतः ।
अगाच्छोपं समुद्रश्च हिमवांश्च व्यशीर्यत ॥
तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन । ब्रह्मा वृतो देवगणार्ऋषिभिश्च महात्मभिः ।
आजगामाशु तं देशं यत्र युद्धमवर्तत ॥
सोऽञ्जलिप्रग्रहो भूत्वा चतुर्वक्रो निरुक्तगः । उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् ।
त्यजायुधानि विश्वेश जगतो हितकाम्यया ॥
यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् । कूटस्थं कर्तृनिर्द्वन्द्वमकर्तेति च यं विदुः ।
व्यक्तिभावगतस्यास्य एका मूर्तिरियं शुभा ॥
नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ ।
तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ ॥
अहं प्रसादजस्तस्य कुतश्चित्कारणान्तरे ।
त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ॥
मया च सार्धं वरद विबुधैश्च महर्षिभिः ।
प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम् ॥
ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् । प्रसादयामास ततो देवं नारायणं प्रभुम् ।
शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥
ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः ।
प्रीतिमानभवत्तत्र रुद्रेण सह संगतः ॥
ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः ।
उवाच देवमीशानमीशः स जगतो हरिः ॥
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु ।
नावयोरन्तरं किंचिन्मा तेऽभूद्वुद्धिरन्यथा ॥
अद्यप्रभृति श्रीवत्सः शूलाङ्को मे भवत्वयम् ।
मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ॥
श्रीभगवानुवाच ।
एवंलक्षणमुत्पाद्य परस्परकृतं तदा । सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी ।
तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः ॥
एष ते कथितः पार्थ नारायणजयो मृधे । नामानि चैव गुह्यानि निरुक्तानि च भारत ।
ऋषिभिः कथितानीह यानि संकीर्तितानि ते ॥
एवं बहुविधै रूपैश्चरामीह वसुंधराम् ।
ब्रह्मलोकं च कौन्येय गोलोकं च सनातनम् ॥
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम् ॥
यस्तु ते सोग्रतो याति युद्धे संप्रत्युपस्थिते ।
तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् ॥
कालः स एव विहितः क्रोधजेति मया तव ।
निहतांस्तेन वै पूर्वं हतवानसि यान्रिपून् ॥
अप्रमेयप्रभावं तं देवदेवमुमापतिम् ।
नमस्व देवं प्रयतो विश्वेशं हरमक्षयम् ॥
यश्च ते कथितः पूर्वं क्रोधजेति पुनः पुनः ।
तस्य प्रभाव एवाग्रे यच्छ्रुतं ते धनंजय ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये द्विपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 352 ॥

12-352-1 बोधयन्स्थापयंश्चैवेति ट. पाठः ॥ 12-352-2 बोधनात्स्थापनाच्चैवेति ट. पाठः ॥ 12-352-3 इलोपहूतं योगेनेति झ. पाठः ॥ 12-352-6 शिपिविष्टं हि तत्स्मृतमिति ट. ध. पाठः ॥ 12-352-11 पौष्करे मन्नाभिकमलोत्थे ॥ 12-352-13 निराशीः कर्म निष्कामकर्म ॥ 12-352-15 विगता कुण्ठा पञ्चानां भूतानां मेलने असामर्थ्यं यस्य स विकुण्ठः स एव वैकुण्ठः ॥ 12-352-17 अधइति पृथिवी । अक्षू व्याप्तावित्यतोऽक् आकाशः । ते उभे सञ्जयति सङ्गेन धारयतीत्यधोक्षज इत्यर्थः ॥ 12-352-18 प्राग्वंशे यज्ञशालैकदेज्ञे ॥ 12-352-20 मम वह्निस्वरूपस्यार्चिपो वर्धकमिति शेषः ॥ 12-352-28 शरीरस्य प्रकोपनादिति ध. पाठः ॥ 12-352-29 कालिविज्ञानचिन्तकैरिति ट. पाठः । रेचनात्सर्वलोककृदिति ध. पाठः ॥ 12-352-43 अपाहरन्नाशितवान् रुद्र इति शेषः ॥ 12-352-44 तच्छूलं कर्तृ ॥ 12-352-45 तत्तेजसा शूलतेजसा ॥ 12-352-48 एनं समुद्धूतमुड्डीयागतं रुद्रम् ॥ 12-352-50 क्षिप्त आक्षिप्तस्तेन रुद्रशूलेन रुद्रेण वा ॥ 12-352-64 वरदं हर इति ट. पाठः ॥