अध्यायः 369
					 नागपत्न्या प्रवासादागतं स्वभर्तारं प्रति ब्राह्मणवचननिवेदनम् ॥ 1 ॥ 
					
					
						अथ काले बहुतिथे पूर्णे प्राप्तो भुजङ्गमः ।
						दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वता ॥
					 
					
						तं भार्याऽप्युपचक्राम पादशौचादिभिर्गुणैः ।
						उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत ॥
					 
					
						अथ त्वमसि कल्याणि देवतातिथिपूजने ।
						पूर्वमुक्तेन विधिना युक्ता कर्मसु वर्तसे ॥
					 
					
						न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता ।
						मद्वियोगेन सुश्रोणि विमुक्ता धर्मसेतुना ॥
						नागभार्योवाच । 
					 
					
						शिष्याणां गुरुशुश्रूषा विप्राणां वेदधारणम् ।
						भृत्यानां स्वामिवचनं राज्ञो लोकानुपालनम् ॥
					 
					
						सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते ।
						वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता ॥
					 
					
						विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत् ।
						गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता ॥
					 
					
						नियताहारता नित्यं व्रतचर्या यथाक्रमम् ।
						धर्मो हि धर्मसंबन्धादिन्द्रियाणां विशेषतः ॥
					 
					
						अहं कस्य कुतो वाऽपि कः को मे ह भवेदिति ।
						प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमे वसेत् ॥
					 
					
						पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते ।
						तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै ॥
					 
					
						साऽहं धर्मं विजानन्ती धर्ननित्ये त्वयि स्थिते ।
						सत्पथं कथमृत्सृज्य यास्यामि विपथं पथः ॥
					 
					
						देवतानां महाभाग धर्मचर्या न हीयते ।
						अतिथीनां च सत्कारे नित्ययुक्ताऽस्म्यतन्द्रिता ॥
					 
					
						सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै ।
						तच्च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति ॥
					 
					
						गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः ।
						आसीनो वर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः ॥
					 
					
						अहं त्वनेन नागेन्द्र सत्यपूर्वं समाहिता ।
						प्रस्थाप्यो मत्सकाशं स संप्राप्तो भुजगोत्तमः ॥
					 
					
						एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि ।
						दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
						एकोनसप्तत्यधिकत्रिशततमोऽध्यायः ॥ 369 ॥ 
					 12-369-4 अकृतार्थेन धर्मसेतुना ॥ 12-369-5 विप्राणां
						वेदपालनमिति ट. पाठः ॥ 12-369-6 सर्वेषामेव वर्णानामातिथेसमन्वितेति ट. पाठः ॥ 12-369-8 धर्मसंबन्धात्क्षत्रियाणां विशेषत इति ट. पाठः ॥ 12-369-13 मे
						मांप्रति । ख्याति कथयति ॥ 12-369-14 वर्तयन् आवर्तयन् । ब्रह्म वेदम् ॥ 12-369-16 दर्शनश्रवः हे सर्प । दर्शनं दर्शनार्थिन इति ट. पाठः ॥