अध्यायः 074

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति स्त्रीणां दुश्चरितकथनम् ॥

युधिष्ठिर उवाच ।

इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः ।
मोहेन परमाविष्टा देवदृष्टेन कर्मणा ॥
स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् ।
अत्र मे संशयस्तीव्रो हृदि सम्परिवर्तते ॥
कथमासां नराः सङ्गं कुर्वते कुरुनन्दनः ।
स्त्रियो वातेषु रज्यन्ते विरज्यन्ते च ताः पुनः ॥
इति ताः पुरुषव्याघ्र कथं शक्यास्तु रक्षितुम् ।
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि ॥
भीष्म उवाच ।
एत्वा हि स्वीयमायाभिर्वञ्चयन्तीह मानवान् ।
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ॥
गावो नवतृणानीव गृह्णन्त्येता नवन्नवम् ॥
शम्बरस्य च या माया माया या नमुचेरपि ।
बलेः कुम्भीनसेश्चैव सर्वास्तां योषितो विदुः ॥
हसन्तं प्रहसन्त्येता रुद्रन्तं प्ररुदन्ति च ।
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ॥
`यदि जिह्वासहस्रं स्याज्जीवेच्च शरदां शतम् । अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेत् ॥'
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।
स्त्री बुद्ध्या न विशिष्येत तास्तु रक्ष्याः कथं नरैः ॥
अनृतं सत्यमित्याहुः सत्यं चापि तथाऽनृतम् । इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ।
`दोषास्पदेऽशुचौ देहे ह्यासां सक्तास्त्वहो नराः' ॥
स्त्रीणां बुद्ध्यर्थनिष्कर्षादर्थशास्त्राणि शत्रुहन् ।
बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै ॥
संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु ।
अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः ॥
इमाः प्रजा महापाहो धार्मिक्य इति नः श्रुतम् ॥
सत्कृतासत्कृताश्चापि विकुर्वन्ति मनः सदा ।
कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान् ॥
तथा ब्रूहि महाभाग कुरूणां वंशवर्धन । यदि शक्या कुरुश्रेष्ठ रक्षा तासां कदाचन ।
कर्तुं वा कृतपूर्वं वा तन्मे व्याख्यातुमर्हसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥

7-74-7 कुहकानि च वार्ष्णेय सर्वास्ता इति ट.थ.पाठः ॥ 7-74-13 एताः पूजिता दिक्कृता वा तुल्यवद्विकारं जनयन्तीत्यर्थः ॥ 7-74-14 इमाः स्त्रीरूपाः धार्मिक्य इति श्रुतं सावित्र्यादिषु दृष्टं च ॥

श्रीः