अध्यायः 176

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युदिष्ठिरंप्रति हिंसाया मांसभक्षणस्य च गर्हणम् ॥ 1 ॥

वैशम्पायन उवाच ।

ततो युधिष्ठिरो राजा शरतल्पे पितामहम् ।
पुनरेव महाराज पप्रच्छ वदतांवरः ॥
युधिष्ठिर उवाच ।
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते ।
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् ॥
कर्मणा न नरः कुर्वन्हिंसां पार्थिवसत्तम ।
वाचा च मनसा चैवं ततो दुःखात्प्रमुच्यते ॥
भीष्म उवाच ।
चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः ।
एकैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ॥
यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति ।
तथैवेयं महीपाल कारणैः प्रोच्यते त्रिभिः ॥
यथा नागपदेऽन्यानि पदानि पदगामिनाम् ।
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥
एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः पुरा ।
कर्म्णा लिप्यते जन्तुर्वाचा च मनसाऽपि च ॥
पूर्वं तु मनसा त्यक्त्वा त्यजेद्वाचाऽथ कर्मणा ।
`हिंसां तु नोपयुञ्जीत तथा हिंसा चतुर्विधा ॥
काये मनसि वाक्येऽपि दोषा ह्येते प्रकीर्तिताः' ।
[न भक्षयति यो मांसं त्रिविधं स विमुच्यते ॥
त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः । मनो वाचि तथाऽऽस्वादे दोषा ह्येषु प्रतिष्ठिताः ॥]
न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः ।
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे ॥
पुत्र मांसोपमं जानन्खादते यो विचेतनः ।
मांसं मोहसमायुक्तः पुरुषः सोऽधमः स्मृतः ॥
पितृमातृसमायोगे पुत्रत्वं जायते यथा ।
हिंसां कृत्वाऽवशः पापो भूयिष्ठं जायते तथा ॥
रसश्च हृदि जिह्वाया ज्ञानं प्रज्ञायते यथा ।
तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ॥
संस्कृतासंस्कृताः पक्वा लवणालवणास्तथा ।
प्रजायन्ते यथा भावास्तथा चित्तं निरुध्यते ॥
भेरीमृदङ्गशब्दांश्च तन्त्रीशब्दांश्च पुष्कलान् ।
निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ॥
`परेषां धनधान्यानां हिसकाः स्तावकास्तथा । प्रशंसकाश्च मांसस्य नित्यं स्वर्गे बहिष्कृताः ॥'
अचिन्तितमनिर्दिष्टमसङ्कल्पितमेव च ।
रसगृद्ध्याऽभिभूता ये प्रशंसन्ति फलार्थिनः ॥
प्रशंसा ह्येव मांसस्य दोषकल्पफलान्विता ॥
`भस्म विष्ठा कृमिर्वाऽपि निष्ठा यस्येदृशी ध्रुवा । स कायः परपीडाभिः कथं धार्योविपश्चिता ॥'
जीवितं हि परित्यज्य बहवः साधवो जनाः ।
स्वमांसैः परमांसानि परिपाल्य दिवं गताः ॥
एवमेषा महाराज चतुर्भिः कारणैः स्मृता ।
अहिंसा तव निर्दिष्टा सर्वधर्मानुसंहिता ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥

7-176-4 मनसा वचसा कर्मणा भक्षणेनेति चतुर्विधा हिंसा । तत्र एकेन त्यक्ता सर्वात्मना त्यक्ता न भवति ॥ 7-176-6 नागपदे गजपदे क्षुद्रपदानामिव सर्वेषां धर्माणां समावेशो भवति अहिंसायाम् । कौञ्जरे पदे दत्ते सति सर्वाणि पदानि यथा पिधीयन्ते एवं हिंसायां सर्वे धर्माः पिधीयन्ते ॥ 7-176-13 यथा त्रीपुंयोगे नान्तरीयकं पुत्रजन्म एवं हिंसकस्य भूयिष्ठं पापयोनौ जन्मेत्यर्थः ॥

श्रीः