अध्यायः 184

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति विद्यातपोदानप्रशंसापरख्यासमैत्रेयसंवादानुवादः ॥ 1 ॥

भीष्म उवाच ।

एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत । दिष्ट्यैतत्त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी?
लोको ह्ययं गुणानेव भूयिष्ठं सम्प्रशंसति ।
रूपमानो वयोमानो धनविद्यामदस्तथा ॥
दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः ।
तत्ते बहुगुणं दानं वर्तयिष्यामि तच्छृणु ॥
यानीहागमशास्त्राणि याश्च काश्चित्प्रिवृत्तयः । तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् ।
अहं दानं प्रशंसामि भवानपि तपःश्रुतेः ।
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ॥
तपसा महदाप्नोति विद्यया चेति नः श्रुतम् ।
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ॥
यद्यद्धि किञ्चित्सन्धाय पुरुषस्तप्यते तपः ।
सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः ॥
दुरन्वयं दुष्प्रधर्षं दुरापं दुरतिक्रमम् ।
सर्वं वै तपसाऽभ्योति तपो हि बलवत्तरम् ॥
सुरापः स्वर्णहारी च भ्रूणहा गुरुतल्पगः ।
तपसा तरते सर्वमेनसश्च प्रमुच्यते ॥
सर्वो वैद्यस्तु चक्षुष्मानपि यादृशतादृशः ।
तपस्विनं तथैवाहुस्ताभ्यां कार्यं सतां मतम् ॥
सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः ।
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् ॥
इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् ।
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकम् ॥
पूजिताः पूजयन्त्येते मानिता मानयन्ति च ।
स दाता यत्र यत्रैति सर्वतः सम्प्रणूयते ॥
अकर्ता चैव कर्ता च लभते यस्य यादृशम् ।
यदि चोर्ध्वं यद्यधो वा स्वान्लोकानभियास्यति ॥
प्राप्स्यसि त्वन्नपानानि यानि दास्यसि कर्हिचित् ।
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् ॥
कौमारदारो व्रतवान्मैत्रेय निरतो भव ।
[एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ॥
यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता ।
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते ॥
अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा ।] दानेन तपसा चैव विष्णोरभ्यर्चनेन च ।
`ब्राह्मणः स महाभाग तरेत्संसारसागरात् ॥
स्वकर्मशुद्धसत्त्वानां तपोभिर्निर्मलात्मनाम् ।
विद्यया गतमोहानां तारणाय हरिः स्मृतः ॥
तदर्चनपरो नित्यं तद्भक्तस्तं नमस्कुरु ।
तद्भक्ता न विनश्यन्ति ह्यष्टाक्षरपरायणाः ॥
प्रणवोपासनपराः परमार्थिपरास्त्विह । एतैः पावय चात्मानं सर्वपापमपोह्य च ॥'
स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम् ।
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति ॥
तं प्रणम्याथ मैत्रेयः कृत्वा चापि प्रदक्षिणम् ।
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥

7-184-3 वर्तयिष्यामि कथयिष्यामि ॥ 7-184-10 यः सर्ववित्स चक्षुष्मान् यादृशतादृशमपि तपस्विनं तथैव चक्षुष्मन्तमेवाहुः । ताभ्यां सर्ववित्तपस्विभ्याम् ॥ 7-184-17 वासिता स्वस्त्री ॥

श्रीः