अध्यायः 189

अथ दानधर्मपर्व ॥ 1 ॥

विष्णुनेन्द्रंप्रति स्वप्रीतिकरधर्मकथनम् ॥ 1 ॥ तता बलदेवदेवाग्निविश्वामित्रादिभिः पृथक्पृथग्धर्मविशेषकथनम् ॥ 2 ॥

[भीष्म उवाच ।

केन ते च भवेत्प्रीतिः कथं तुष्टिं तु गच्छसि ।
इति पृष्टः सुरेन्द्रेण प्रोवाच हरिरीश्वरः ॥
ब्राह्मणानां परीवादो मम विद्वेषणं महत् ।
ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः ॥
नित्याभिवाद्या विप्रेन्द्रा भुक्त्वा पादौ तथाऽऽत्मनः ।
तेषां तुष्यामि मर्त्यानां यश्चक्रे च बलिं हरेत् ॥
वामनं ब्राह्मणं दृष्ट्वा वराहं च जलोत्थितम् । उद्धृतां धरणीं चैव मूर्ध्ना धारयते तु यः ।
न तेषामशुभं किञ्चित्कल्मषं चोपपद्यते ॥
अश्वत्थं रोचनां गां च पूजयेद्यो नरः सदा ।
पूजितं च जगत्तेन सदेवासुरमानुषम् ॥
तेन रूपेण तेषां च पूजां गृह्णामि तत्त्वतः ।
पूजा ममैषा नास्त्यन्या यावल्लोकाः प्रतिष्ठिताः ॥
अन्यथा हि वृथा मर्त्याः पूजयन्त्यल्पबुद्ध्यः ।
नाहं तत्प्रतिगृह्णामि न सा तुष्टिकरी मम ॥
इन्द्र उवाच ।
चक्रं पादौ वराहं च ब्राह्मणं चापि वामनम् ।
उद्धृतां धरणीं चैव किमर्थं त्वं प्रशंससि ॥
भवान्सृजति भूतानि भावन्संहरति प्रजाः ।
प्रकृतिः सर्वभूतानां समर्त्यानां सनातनी ॥
भीष्म उवाच ।
सम्प्रहस्य ततो विष्णुरिदं वचनमब्रवीत् ।
चक्रेण निहता दैत्याः पद्म्यां क्रान्ता वसुन्धरा ॥
वाराहं रूपमास्थाय हिरण्याक्षो निपातितः । वामनं रूपमास्थाय जितो राजा मया बलिः ।
परितुष्टो भवाम्येवं मानुषाणां महात्मनाम् ।
तन्मां ये पूजयिष्यन्ति नास्ति तेषां पराभवः ॥
अपि वा ब्राह्म्णं दृष्ट्वा ब्रह्म चारिणमागतम् ।
ब्राह्मणाग्र्याहुतिं दत्त्वा अमृतं तस्य भोजनम् ॥
ऐन्द्रीं संध्यामुपासित्वा आदित्याभिमुखः स्थितः ।
सर्वतीर्थेषु स स्नातो मुच्यते सर्वकिल्बिषैः ॥
एतद्वः कथितं गुह्यमखिलेनि तपोधनाः ।
संशयं पृच्छमानानां किं भूयः कथयाम्यहम् ॥
बलदेव उवाच ।
श्रूयतां परमं गुह्यं मानुषाणां सुखावहम् ।
अजानन्तो यदबुधाः क्लिश्यन्ते भूतपीडिताः ॥
कल्य उत्थाय यो मर्त्यः स्पृशेद्गां वै घृतं दधि ।
सर्षपं च प्रियङ्गं च कल्मषात्प्रतिमुच्यते ॥
भूतानि चैव सर्वाणि अग्रतः पृष्ठतोपि वा ।
उच्छिष्टं वाऽपि च्छिद्रेषु वर्जयन्ति तपोधनाः ॥
देवा ऊचुः ।
प्रगृह्यौदुम्बरं पात्रं तोयपूर्णमुदङ्भुखः ।
उपवासं तु गृह्णीयाद्यद्वा सङ्कल्पयेद्व्रतम् ॥
देवतास्तस्य तुष्यन्ति कामिकं चापि सिध्यति ।
अन्यथा हि वृथा मर्त्याः कुर्वते स्वल्पबुद्धयः ॥
उपवासे बलौ चापि ताम्रपात्रं विशिष्यते । बलिर्भिक्षा तथाऽर्ध्यं च पितॄणां च तिलोदकं
ताम्रपात्रेण दातव्यमन्यथाऽल्पफलं भवेत् ।
गुह्यमेतत्समुद्दिष्टं यथा तुष्यन्ति देवताः ॥
धर्म उवाच ।
राजपौरुषिके विप्रे घाण्टिके परिचारिके ।
गोरक्षके वाणिजके तथा कारुकुशीलवे ॥
मित्रद्रुह्यनधीयाने यश्च स्याद्वृषलीपतिः । एतेषु दैवं पित्र्यं वा न देयं स्यात्कथञ्चन ।
पिण्डदास्तस्य हीयन्ते न च प्रीणाति वै पितॄन् ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । पितरस्तस्य देवाश्च अग्नयश्च तथैव हि ।
निराशाः प्रतिगच्छन्ति अतिथेरप्रतिग्रहात् ॥
स्त्रीघ्नैर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः ।
तुल्यदोषो भवत्येभिर्यस्यातिथितरनर्चितः ॥
अग्निरुवाच ।
पादमुद्यम्य यो मर्त्यः स्पृशेद्गाश्च सुदुर्मतिः । ब्राह्मणं वा महाभागं दीप्यमानं तथाऽनलम् ।
तस्य दोषान्प्रवक्ष्यामि तच्छृणुध्वं समाहिताः ॥
दिवं स्पृशत्यशब्दोऽस्य त्रस्यन्ति पितरश्च वै । वैमनस्यं च देवानां कृतं भवति पुष्कलम् ।
पावकश्च महातेजा हव्यं न प्रतिगृह्णति ॥
आजन्मनां शतं चैव नरके पच्यते तु सः ।
निष्कृतिं च न तस्यापि अनुमन्यन्ति कर्हिचित् ॥
तस्माद्गावो न पादेन स्प्रष्टव्या वै कदाचन । ब्राह्मणश्च महातेजा दीप्यमानस्तथाऽनलः ।
श्रद्दधानेन मर्त्येन आत्मनो हितमिच्छता ॥
एते दोषा मया प्रोक्तास्त्रिषु यः पादमुत्सृजेत् ।
विश्वामित्र उवाच ।
श्रूयतां परमं गुह्यं रहस्यं धर्मसंहितम् ।
परमान्नेन यो दद्यात्पितॄणामौपहारिकम् ॥
गजच्छायायां पूर्वस्यां कुतपे दक्षिणामुखः ।
यदा भाद्रपदे मासि भवते बहुले मघा ॥
श्रूयतां तस्य दानस्य यादृशो गुणविस्तरः ।
कृतं तेन महच्छ्राद्धं वर्षाणीह त्रयोदश ॥
बहपल् समङ्गे ह्यकुतोभये च क्षेमे च संख्येव हि भूयसी च ।
यथा पुरा ब्रह्मपुरे सवत्सा शतक्रतोर्वज्रधरस्य यज्ञे ॥
भूयश्च या विष्णुपदे स्थिताया विभावसोश्चापि पथे स्थिता या ।
देवाश्च सर्वे सह नारदेन प्रकुर्वते सर्वसहेति नाम ॥
मन्त्रेणैतेनाभिवन्देत यो वै विमुच्यते पापकृतेन कर्मणा ।
लोकानवाप्नोति पुरंदरस्य गवां फलं चन्द्रमसो द्युतिं च ॥
एवं हि मन्त्रं त्रिदशाभिजुष्टं पठेत यः पर्वसु गोष्ठमध्ये ।
न तस्यि पापं न भयं न शोकः सहस्रनेत्रस्य च याति लोकम् ॥
भीष्म उवाच ।
अथ सप्त महाभाग ऋषयो लोकविश्रुताः । वसिष्ठप्रमुखाः सर्वे ब्रह्मणं पद्मसम्भवम् ।
प्रदक्षिणमभिक्रम्य सर्वे प्राञ्जलयः स्थिताः ॥ उवाच वचनं तेषां वसिष्ठो ब्रह्मवित्तमः ।
सर्वप्राणिहितं प्रश्नं ब्रह्मिक्षत्रे विशेषतः ॥ द्रव्यहीनाः कथं मर्त्या दरिद्राः साधुवर्तिनः ।
प्राप्नुवन्तीह यज्ञस्य फलं केन च कर्मणा ॥
एतच्छ्रुत्वा वचस्तेषां ब्रह्मा वचनमब्रवीत् ॥
अहो प्रश्नो महाभाग गूढार्थः परमः शुभः ।
सूक्ष्मः श्रेयांश्च मर्त्यानां भवद्भिः समुदाहृतः ॥
श्रूयतां सर्वमाख्यास्ये निखिलेन तपोधनाः ।
यथा यज्ञफलं मर्त्यो लभते नात्र संशयः ॥
पौषमासस्य शुक्ले वै यदा युज्येत रोहिणी ।
तेन नक्षत्रयोगेन आकाशशयनो भवेत् ॥
एकवस्त्रः शुचिः स्नातः श्रद्दधानः समाहितः ।
सोमस्य रश्मयः पीत्वा महायज्ञफलं लभेत् ॥
एतद्वः परमं गुह्यं कथितं द्विजसत्तमाः । यन्मां भवन्तः पृच्छन्ति सूक्ष्मतत्त्वार्थदर्शिनः] ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥

7-189-3 चक्रे गोमयोपलिप्ते मण्डले सुदर्शनमन्त्रेण पूजिते ॥ 7-189-28 अशब्दः अपशब्दः निन्दारूपः ॥ 7-189-46 रश्मयः रश्मीन् ॥

श्रीः