अध्यायः 020

अथ दानधर्मपर्व ॥ 1 ॥

कश्यपेन स्वभार्ययोः कद्रूविनतयोः क्रमेणि पुत्रसहस्रतद्द्वयलाभरूपवरदानम् ॥ 1 ॥ कद्र्वा अण्डसहस्रात्सर्पसहस्रविनिर्गमे उत्कण्ठितया विनतया स्वीयाण्डद्वये एकतराण्डविभेदनम् ॥ 2 ॥ अकालेऽण्डभेदनादसमग्राङ्गतया जातेनारूपेण विनतायै दास्यप्राप्तिरूपशापदानम् ॥ 3 ॥

`भीष्म उवाच ।

युधिष्ठिर महाबाहो शृणु राजन्यथातथम् ।
गरुडं पक्षिणां श्रेष्ठं वैनतेयं महाबलम् ॥
तथा च गरुडो राजन्सुपर्णश्च यथाऽभवत् ।
यथा च भुजगान्हन्ति तथा मे ब्रुवतः शृणु ॥
पुराऽहं तात रामेणि जामदग्न्येन धीमता ।
कैलासशिखरे रम्ये मृगान्निघ्नन्सहस्रशः ॥
तमहं तात दृष्टैव शस्त्रण्युत्सृज्य सर्वशः ।
अभिवाद्य पूर्वं रामाय विनयेनोपतस्थिवान् ॥
तमहं कथान्ते वरदं सुपर्णस्य बलौजसी ।
अपृच्छं स च मां प्रीतः प्रत्युवाच युधिष्ठिर ॥
कद्रूश्च विनता चास्तां प्रजापतिसुते उभे ।
ते तु धर्मेणोपयेमे मारीचः कश्यपः प्रभुः ॥
प्रादात्ताभ्यां वरं प्रीतो भार्याभ्यां सुमहातपाः ॥
तत्र कद्रूर्वरं वव्रे पुत्राणां दशतः शतम् ।
तुल्यतेजःप्रभावानां सर्वेषां तुल्यजन्मनाम् ॥
विनता तु वव्रे द्वौ पुत्रौ वीरौ भरतसत्तम ।
कद्रूपुत्रसहस्रेण तुल्यवेगपराक्रमौ ॥
स तु ताभ्यां वरं प्रादात्तथेत्युक्त्वा महातपाः ।
जनयामास तान्पुत्रां स्ताभ्यामासीद्यथा पुरा ॥
कद्रूः प्रजज्ञे ह्यण्डानां तथैव दशतःशतम् ।
अण्डे द्वे विनता चैव दर्शनीयतरे शुभे ॥
तानि त्वण्डानि तु तयोः कद्रूविनतयोर्द्वयोः ।
सोपस्वेदेषु पात्रेषु निदधुः परिचारिणः ॥
निस्सरन्ति तदाऽण्डेभ्यः कद्रूपुत्रा भुजङ्गमाः ।
पञ्चवर्षशते काले दृष्ट्वाऽमोघबलौजसः ॥
विनता तेषु जातेषु पन्नगेषु महात्मसु ।
विपुत्रा पुत्रसंतापाद्दण्डमेकं बिभेद ह ॥
किमनेन करिष्येऽहमिति वाक्यमभाषत ।
नहि पञ्चशते काले पुरा पुत्रौ ददर्श सा ॥
सापश्यदण्डान्निष्क्रान्तं विनापत्रं मनस्विनम् ।
पूर्वकायोपसम्पन्नं वियुक्तमितरेण ह ॥
दृष्ट्वा तु तं तथारूपमसमग्रशरीरिणम् ।
पुत्रदुःखान्विताऽशोचत्स च पक्षी तथा गतः ॥
अब्रवीच्च मुदा युक्तः पर्यश्रुनयनस्तदा ।
मातरं च पलाशी ह हतोऽहमिति चासकृत् ॥
न त्वया काङ्क्षितः कालो यावानेवात्यगात्पुरा ।
आवां भवाय पुत्रौ ते श्वसनाद्बलवत्तरौ ॥
ईर्ष्याक्रोधाभिभूतत्वाद्योहमेवं कृतस्त्वया ।
तस्मात्त्वमपि मे मातर्दासीभावं गमिष्यसि ॥
पञ्चवर्षशतानि त्वं स्पर्धसे वै यया सह ।
दासी तस्या भवित्रीति साश्रुपातमुवाच ह ॥
एष चैव महाभागे बली बलवतांवरः । मोक्षयिष्यति ते मातर्दासीभावान्ममानुजः ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि विंशोऽध्यायः ॥ 20 ॥

7-20-3 रामेण सङ्गत इति शेषः ॥

श्रीः