अध्यायः 026
					अथ दानधर्मपर्व ॥ 1 ॥
					 गरुढेन गजकच्छपावासमेत्य चरणाभ्यां तयोर्ग्रहणम् ॥ 1 ॥ तथा
						तयोर्भक्षणाय नैमिषारण्यस्थमहातरुशाखायां वेगान्निपतनम् ॥ 2 ॥ तथा
						स्वनिपतनमात्रेण भज्यमानशाखाया अधोभागे लम्बमानमुनिगणावलोकनात्तुण्डेन
						तच्छाखाग्रहणपूर्वकं पुनरुत्पतनम् ॥ 3 ॥ तथा देवदूतवचनात्समुद्रान्ते
						शाखाविसर्जनेन तन्निवासिनां कुविन्दानां हननम् ॥ 4 ॥ 
					
						`गरुड उवाच । 
					
						कथं तौ भगवञ्शक्यौ मया वारणकच्छपौ ॥
						युगपद्गृहीतं तं मे त्वमुपायं वक्तुमर्हसि ॥
						कश्यय उवाच । 
					 
					
						योद्धुकामे गजे तस्मिन्मुहूर्तं स जलेचरः ।
						उत्तिष्ठति जलात्तूर्णं योद्धुकामः पुनःपुनः ॥
					 
					
						जलजं निर्गतं तात प्रमत्तं चैव वारणम् ।
						ग्रहीष्यसि पतङ्गेश नान्यो योगोऽत्र विद्यते ॥
						भीष्म उवाच । 
					 
					
						इत्येमुक्तो विहगस्तद्गत्वा वनमुत्तमम् ।
						ददर्श वारणेन्द्रं तं मेघाचलसमप्रभम् ॥
					 
					
						तां स नागो गिरेर्वीथिं सम्प्राप्त इव भारतः ।
						स तं दृष्ट्वा महाभागः सम्प्रहृष्टतनूरुहः ॥
					 
					
						बिभक्षयिषतो राजन्दारुणस्य महात्मनः ॥
						मातङ्गं कच्छपं चैव प्रहर्षः सुमहानभूत् ॥
					 
					
						अथ वेगेन महता खेचरः स महाबलः ।
						सङ्कुच्य सर्वगात्राणि कृच्छ्रेणैवान्वपद्यत ॥
					 
					
						तथा गत्वा तमध्वानं वारणप्रवरो बली ।
						निशश्वास महाश्वासः श्रमाद्विश्रमणाय च ॥
					 
					
						तस्य निश्वासवातेन मदगन्धेन चैव ह ।
						उदतिष्ठन्महाकूर्मो वारणप्रतिषेधकः ॥
					 
					
						तयोः सुतुमुलं युद्धं ददर्श पतगेश्वरः ।
						कच्छपेन्द्रद्विरदयोरिन्द्रप्रह्वादयोरिव ॥
					 
					
						स्पृशन्तमग्रहस्तेन तोयं वारणयूथपम् ।
						दन्तैर्नस्तैश्च जलजो वारयामास भारत ॥
					 
					
						जलजं वारणोऽप्येवं चरणैः पुष्करेण च ।
						प्रत्यषेधन्निमज्जन्तमुन्मज्जन्तं तथैव च ॥
					 
					
						मुहूर्तमभवद्युद्धं तयोर्भीमप्रदर्शनम् ।
						अथ तस्माज्जलाद्राजन्कच्छपः स्थलमास्थितः ॥
					 
					
						स तु नागः प्रभग्रोऽपि पिपासुर्न न्यवर्तत ।
						तोयगृध्नुः शनैस्तर्षादपासर्पत पृष्ठतः ॥
					 
					
						तं दृष्ट्वा जलजस्तूर्णमपसर्पन्तमाहवात् ।
						अभिदुद्राव वेगेन वज्रयाणिरिवासुरम् ॥
					 
					
						तं रोषात्स्थलमुत्तीर्णमसम्प्राप्तं गजोत्तमम् ।
						उभावेव समस्तौ तु जग्राह विनतासुतः ॥
					 
					
						चरणेन तु सव्येन जग्राह स गजोत्तमम् ।
						प्रस्पन्दमानं बलवान्दक्षिणेन तु कच्छपम् ॥
					 
					
						उत्पपात ततस्तूर्णं पन्नगेन्द्रनिषूदतः ।
						दिवं खं च समुत्पत्य पक्षाभ्यामपराजितः ॥
					 
					
						तेन चोत्पतता तूर्णं सङ्गृहीतौ नखैर्भृशम् ।
						वज्रगर्भैः सुनिशितैः प्राणांस्तूर्णं मुमोचतुः ॥
					 
					
						तौ गृह्य बलवांस्तूर्णं स्रस्तपादशिरोधरौ ।
						विवल्गन्निव खे क्रीडन्खेचरोऽभिजगाम ह ॥
					 
					
						अत्तुकामस्ततो वीरः पृथिव्यां पृथिवीपते ।
						निरैक्षत न चापश्यद्द्रुमं पर्याप्तमासितुम् ॥
					 
					
						नैमिषं त्वथ सम्प्राप्य देवारण्यं महाद्युतिः ।
						अपश्यत द्रुमं कञ्चिच्छाखास्कन्धसमावृतम् ॥
					 
					
						हिमवच्छिखरप्रख्यं योजनद्वयमुच्छ्रितम् ।
						परिणाहेन राजेन्द्र नल्वमात्रं समन्ततः ॥
					 
					
						तस्य शाखाऽभवत्काचिदायता पञ्चयोजनम् ।
						दृढमूला दृढस्कन्धा वज्रपत्रसमाचिता ॥
					 
					
						तत्रोपविष्टः सहसा वैनतेयो निगृह्य तौ ।
						अत्तुकामस्ततः शाखा तस्य वेगादवापतत् ॥
					 
					
						तां पतन्तीमभिप्रेक्ष्य प्रेक्ष्य चर्षिगणानधः ।
						आसीनान्वसुभिः सार्धं सत्रेण जगतीपते ॥
					 
					
						वैखानसान्नाम यतीन्वालखिल्यगणानपि ।
						तत्र भीराविशत्तस्य पतगेन्द्रस्य भारत ॥
					 
					
						तान्दृष्ट्वा स यतींस्तत्र समासीनान्सुरैः सह ।
							तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः ।
						
						तौच पक्षी भुजङ्गाशो व्योम्नि क्रीडन्निवाव्रजत् ॥
						
					 
					
						तं दृष्ट्वा गुरुसम्भारं प्रगृह्योत्पतितं खगम् ।
							ऋषयस्तेऽब्रुवन्सर्वे गरुडोऽयमिति स्म ह ।
						
						न त्वन्यः क्षमते कश्चिद्यथाऽयं वीर्यवान्खगः ॥
						
					 
					
						असौ यच्छति धर्मात्मा गुरुभारसमन्वितः ।
						अयं क्रीडन्निवाकाशे तस्माद्गरुड एव सः ॥
					 
					
						एवं ते समयं सर्वे वसवश्च दिवौकसः ।
						अकार्षुः पक्षिराजस्य गरुडेत्येव नाम ह ॥
					 
					
						स पक्षी पृथिवीं सर्वां परिधावंस्ततस्ततः ।
						मुमुक्षः शाखिनः शाखां न स्म देशमपश्यत ॥
					 
					
						स वाचमशृणोद्दिव्यामुपर्युपरि जल्पतः ।
						देवदूतस्य विस्पष्टमाभाष्य गरुडेति च ॥
					 
					
						वैनतेय कुविन्देषु समुद्रान्ते महाबल ।
						पात्यतां शाखिनः शाखा न हि ते धर्मनिश्चयाः ॥
					 
					
						तच्छ्रुत्वा गरुडस्तूर्णं जगाम लवणाम्भसः ।
						उद्देशं यत्र ते मन्दाः कुविन्दाः पापकर्मिणः ॥
					 
					
						ततो गत्वा ततः शाखां मुमोच पततांवरः ।
						तया हता ********* दास्तदा षड्विंशतो नृप ॥
					 
					
						स देशो राजशार्दूल ख्यातः परमदारुणः ।
							शाखापतग इत्येव कुविन्दानां महात्मनाम् ॥' ॥
					 
					 इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥ 
					 7-26-36 तुण्डेन शाखां गृहीत्वा कश्यपसमीपं गते गरुडे शाखाया
						अधोभागलम्बिनामृषीणां कस्यपप्रार्थनया शाखाविसर्जनेन
						हिमवद्गिरिगमनमादिपर्वोक्तमत्रानुसन्धेयम् ॥ 
					
					
					
					
					श्रीः