अध्यायः 032

अथ दानधर्मपर्व ॥ 1 ॥

महीलक्ष्या रुक्मिणींप्रति स्वावासस्थलनिर्देशः ॥ 1 ॥

युधिष्ठिर उवाच ।

कीदृशे पुरुषे तात स्त्रीषु भरतर्षभ ।
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्र ते वर्णयिष्यामि यथावृत्तं यथाश्रुतम् ।
रुक्मिणी देवकीपुत्रसन्निधौ पर्यपृच्छत ॥
नारायणस्याङ्कगतां ज्वलन्तीं दृष्ट्वा श्रियं पद्मसमानवक्त्राम् ।
कौतूहलाद्विस्मितचारुनेत्रा पप्रच्छ माता मकरध्वजस्यष ॥
कानीह भूतान्युपसेवसे त्वं सन्तिष्ठसे कानि च सेवसे त्वम् ।
तानि त्रिलोकेश्वरभूतकान्ते तत्त्वेन मे ब्रूहि महर्षिकन्ये ॥
एवं तदा श्रीराभिभाष्यमाणा देव्या समक्षं गरुडध्वजस्य ।
उवाच वाक्यं मधुराभिधानं मनोहरं चन्द्रमुखी प्रसन्ना ॥
श्रीरुवाच ।
वसामि नित्यं सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने ।
अक्रोधने देवपरे कृतज्ञे जितेन्द्रिये नित्यमुदीर्णसत्वे ॥
नाकर्मशीले पुरुषे वसामि न नास्तिके साङ्करिके कृतघ्ने ।
न भिन्नवृत्ते न नृशंसवृत्ते न चाविनीते न गुरुष्वसूयके ॥
ये चाल्पतेजोबलसत्त्वमानाः क्लिश्यन्ति कुप्यन्ति च यत्रतत्र ।
न चैव तिष्ठामि तथाविधेषु नरेषु सङ्गुप्तमनोरथेषु ॥
यश्चात्मनि प्रार्थयते न किञ्चि- द्यश्च स्वभावोपहतान्तरात्मा ।
द्यश्च स्वभावोपहतान्तरात्मा । नरेषु नाहं निवसामि स्म्यक् ॥
वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु ।
वृद्धसेविषु दान्तेषु सत्वज्ञेषु महात्मसु ॥
अवन्ध्यकालेषु सदा दानशौचरतषु च ।
ब्रह्मचर्यतपोज्ञानगोद्विजातिप्रियेषु च ॥
स्त्रीषु कान्तासु शान्तासु देवद्विजपरासु च ।
विशुद्धगृहभाण्डासु गोधान्याभिरतासु च ॥
स्वधर्मशीलेषु च धर्मवित्सु वृद्धोपसेवानिरते च दान्ते ।
कृतात्मनि क्षान्तिपरे समर्थे क्षान्तासु दान्तासु तथाऽबलासु । सत्यस्वभावार्जवसंयुतासु वसागि देवद्विजपूजिकासु ॥
प्रकीर्णभाण्डामनवेक्ष्यकारिणीं सदा च भर्तुः प्रतिकूलवादिनीम् ।
लोलामदक्षामवलेपिनीं च व्यपेतशौचां कलहप्रियां च ।
निद्राभिभूतां सततं शयाना- मेवंविधां स्त्रीं परिवर्जयामि ॥
सत्यासु नित्यं प्रियदर्शनासु सौभाग्ययुक्तासु गुणान्वितासु ।
वसामि नारीषु पतिव्रतासु कल्याणशीलासु विभूषितासु ॥
यानेषु कन्यासु विभूषणेषु यज्ञेषु मेघेषु च वृष्टिमत्सु ।
वसामि फुल्लासु च पद्मिनीषु नक्षत्रवीथीषु च शारदीषु ॥
गजेषु गोष्ठेषु तथाऽऽसनेषु सरःसु फुल्लोत्पलपङ्कजेषु ।
नदीषु हंसस्वननादितासु क्रौञ्चावघुष्टस्वरशोभितासु ॥
विकीर्णकूलद्रुमराजितासु तपस्विसिद्धद्विजसेवितासु ।
वसामि नित्यं सुबहूदकासु सिम्हैर्गजैश्चाकुलितोदकासु ॥
मत्ते गजे गोवृषभे नरेन्द्रे सिम्हासने सत्पुरुषेषु नित्यम् ॥
यस्मिञ्चनो हव्यभुजं जुहोति गोब्राह्मणं चार्चति देवताश्च
काले च पुष्पैर्बलयः क्रियन्ते तस्मिन्गृहे नित्यमुपैमि वासम् ॥
स्वाध्यायनित्येषु सदा द्विजेषु क्षत्रे च धर्माभिरते सदैव ।
वैश्ये च कृष्याभिरते वसामि शूद्रे च शुश्रूषणनित्ययुक्ते ॥
नारायणे त्वेकमना वसामि सर्वेण भावेन शरीरभूता ।
तस्मिन्हि धर्मः सुमहान्निविष्टो ब्रह्मिण्यता चात्र तथा प्रियत्वम् ॥
नाहं शरीरेण वसामि देवि नैवं मया शक्यमिहाभिधातुम् ।
भावेन यस्मिन्निवसामि पुंसि स वर्धते धर्मयशोर्थकामैः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥

7-32-2 पर्यपृच्छत श्रियमित्यपकृष्यते ॥ 7-32-4 उपसेवसे गजतुरगादिरूपेण । संतिष्ठसे शौर्यादिरूपेण पुरुषे वससि ॥ 7-32-5 देव्या रुक्मिण्या ॥ 7-32-6 प्रगल्भे वाग्मिनि । दक्षे अनरुसे । वसामि सत्त्वे इति ट.थ.ध.पाठः ॥ 7-32-8 तेजः शौर्यं । सत्वं बुद्धिः । यत्र तत्र विशिष्टपुरुषे । सङ्गुप्तमनोरथेषु अन्यत् घ्यायन्त्यन्यद्दर्शयन्ति तादृशेषु ॥ 7-32-23 भावेन आदरेण शरीरभूता शरीरवती ॥ 7-32-24 नारायणादन्यत्र धर्मादिवृद्धिरूपेणैव वसामि न शरीरेणेत्यर्थः ॥ 7-32-32 द्वात्रिंशोऽध्यायः ॥

श्रीः