अध्यायः 008

अथाश्रमवासपर्व ॥ 1 ॥

धृतराष्ट्रेण युधिष्ठरंप्रति राजनीतिकथनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।

सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम ।
द्वियोनिं विविधोपायं बहुकल्पं युधिष्ठिर ॥
कौरव्य पर्युपासीथाः स्थित्वा द्वैविध्यमात्मनः ।
तुष्टपुष्टजनः शत्रुरर्थवानिति च स्मरेत् ॥
पर्युपासनकाले तु विपरीतं विधीयते ।
आमर्दकाले राजेन्द्र व्यवसायस्ततोऽपरः ॥
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः ।
कर्षणं भीषणं चैव युद्धे चैव बहुक्षयम् ॥
प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् ।
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः ॥
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत ।
उपपन्नो नृपो यायाद्विपरीतं च वर्जयेत् ॥
आददीत बलं राजा मौलं मित्रबलं तथा ।
अटवीबलं भृतं चैव तता श्रेणीबलं प्रभो ॥
`मित्रामित्रबलं राजन्न्यायाद्वृद्ध्युदये धृतः ।' तत्र मित्रबलं राजन्मौलं चैव विशिष्यते ।
श्रेणीबलं भृतं चैव तुल्ये एवेति मे मतिः ॥
तथाऽऽचारबलं चैव परस्परसमं नृप ।
विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते ॥
आपदश्चापि बोद्धव्या बहुरूपा नराधिप ।
भवन्ति राज्ञा कौरव्य यास्ताः पृथगतः शृणु ॥
विकल्पा बहुधा राजन्नापदां पाण्डुनन्दन ।
सामादिभिरुपन्यस्य गमयेत्तान्नृपः सदा ॥
यात्रां गच्छेद्बलैर्युक्तो राजा षड्भिः परंतप ।
युक्तश्च देशकालाभ्यां बलैरात्मगुणैस्तथा ॥
हृष्टपुष्टबलो गच्छेद्राजा वृद्ध्युदये रतः ।
अकृशश्चाप्यथो यायादनृतावपि पाण्डव ॥
तूणाश्मानं वाजिरथप्रवाहां ध्वजद्रुमैः संवृतकूलरोधसम् ।
पदातिनागैर्बहुकर्दमां नदीं सपत्नानाशे नृपतिः प्रयोजयेत् ॥
अथोपपत्त्या शकटं पद्मवज्रं च भारत ।
उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो ॥
चारयित्वा परबलं कृत्वा स्वबलदर्शनम् ।
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च ॥
बलं प्रसादयेद्राजा निक्षिपेद्बलनो नरान् ।
ज्ञात्वा स्वविषयं तत्र सामादिभिरुपक्रमेत् ॥
सर्वथैव महाराज शरीरं धारयेदिह ।
प्रेत्य चेह च कर्तव्यमात्मनिःश्रेयसं परम् ॥
एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणु ते नृप ।
प्रेत्य स्वर्गमवाप्नोति प्रजा धर्मेणि पालयन् ॥
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजासु वै ।
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव हि ॥
भीष्मेण सर्वमुक्तोसि कृष्णेन विदुरेण च ।
मयाऽप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम ॥
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण ।
प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि ॥
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः ।
पालयेद्वाऽपि धर्मेणि प्रजास्तुल्यं फलं लभेत् ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि अष्टमोऽध्यायः ॥ 8 ॥

7-8-1 प्रबलप्रतियोगिकौ दुर्बलप्रतियोगिकौ चेति द्वियोनी संधिविग्रहौ ॥ 7-8-2 स्थित्वा स्थिरो भूत्वा । द्वैविध्यं बलाबलं ज्ञात्वा शत्रुं पर्युपास्स्वेति भावः । स्मरेज्जयोपायं विचारयेन्न त्वकस्मात्प्रयायात् । जित्वा द्विविधमात्मनेति क.पाठः ॥ 7-8-3 विपरीतमतुष्टपुष्टबलं प्रयायादित्यर्थः ॥ 7-8-4 गमनं वेदनं चैवेति थ.पाठः ॥ 7-8-7 मौलं धनबलम् ॥ 7-8-13 अनृतौ अकालेऽपि शिशिरादौ ॥ 7-8-15 शकटादयो व्यूहविशेषाः ॥ 7-8-16 साधयित्वा परबलं कृत्वा च बलमर्षणम् इति क.थ.पाठः ॥

श्रीः