अध्यायः 009

अथाश्रमवासपर्व ॥ 1 ॥

धृतराष्टेण युधिष्ठिरात्सकलपौरजनानयनेन स्वस्य वनजिगमिषानिवेदनपूर्वकं तान्प्रात तदभ्यनुज्ञानप्रार्थना ॥ 1 ॥

युधिष्ठिर उवाच ।

एवमेतत्करिष्यामि यथाऽऽत्थ पृथिवीपते ।
भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ ॥
भीष्मे स्वर्गमनुप्राप्तो गते च मधुसूदने ।
विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति ॥
यत्तु मामनुशास्तीह भवानद्य हिते स्थितः ।
कर्तास्मि तन्महीपाल निर्वृतो भव पार्थिव ॥
वैशम्पायन उवाच ।
एवमुक्तः स राजर्षिर्धर्मराजेन धीमता ।
कौन्तेयं समनुज्ञातुमियेष भरतर्षभ ॥
पुत्र विश्राम्यतां तावन्ममापि बलवाञ्श्रमः ।
इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा ॥
तमासनगतं देवी गान्धारी धर्मचारिणी ।
उवाच काले कालज्ञा प्रजापतिसमं पतिम् ॥
अनुज्ञातः स्वयं तेन व्यासेनि त्वं महर्षिणा ।
युधिष्ठिरस्यानुमते कदाऽरण्यं गमिष्यसि ॥
धृतराष्ट्र उवाच ।
गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना ।
युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम् ॥
अहं हि तावत्सर्वेषां तेषां दुर्द्यूतदेविनाम् । पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु ।
सर्वप्रकृतितिसान्निध्यं कारयित्वा स्ववेश्मनि ॥
वैशम्पायन उवाच ।
इत्युक्त्वा धर्मराजाय प्रेषयामास वै तदा ।
स च तद्वचनात्सर्वं समानिन्ये महीपतिः ॥
ततः प्रतीतमनसो ब्राह्मणाः कुरुजाङ्गलाः ।
क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समाययुः ॥
ततो निष्क्रम्य नृपतिस्तस्मादन्तःकपुरात्तदा ।
दद्दशे तं जनं सर्वं सर्वाश्च प्रकृतीस्तथा ॥
समवेतांश्च तान्सर्वान्पौराञ्जानपदांस्तथा ।
तानागतानभिप्रेक्ष्य समस्तं च सुहृञ्जनम् ॥
ब्राह्मणांश्च महीपाल नानादेशसमागतान् ।
उवाच मतिमान्राजा धृतराष्ट्रोऽम्बिकासुतः ॥
भवन्तः कुरुवश्चैव चिरकालं सहोषिताः ।
परस्परस्य सुहृदः परस्परहिते रताः ॥
यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते ।
तथा भवद्भिः कर्तव्यमविचार्य वचो मम ॥
अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे ।
व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य मे ॥
भवन्तोप्यनुजानन्तु मान्या वोऽभूद्विचारणा ॥
अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती ।
न च साऽन्येषु देशेषु राज्ञामिति मतिर्मम ॥
शान्तोस्मि वयसाऽनेन तथा पुत्रविनाकृतः ।
उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः ॥
युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत् ।
मन्ये दुर्योधनैश्वर्याद्विशिष्टं बहुभिर्गुणैः ॥
मम चान्धस्य वृद्धस्य हतपुत्रस्य का गतिः ।
ऋते वनं महाभागास्तन्माऽनुज्ञातुमर्हथ ॥
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः ।
बाप्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ ॥
तानविब्रुवतः किञ्चित्सर्वाञ्शोकपरायणान् ।
पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम् ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि नवमोऽध्यायः ॥ 9 ॥

श्रीः