अध्यायः 028

अथाश्रमवासपर्व ॥ 1 ॥

धृतराष्ट्रयुधिष्ठिराभ्यां परस्परकुशलप्रश्नादिपूर्वकं सँल्लापः ॥ 1 ॥ युधिष्ठिरेण धृतराष्ट्रंप्रति विदुरः क्वेति प्रश्ने तत्रत्येन केनचिद्यदृच्छया धृतराष्ट्रमुपसर्पतो जनावलोकनेन प्रतिनिवर्तमानस्य च तस्य प्रदर्शनम् ॥ 2 ॥ ततो युधिष्ठिरेणानुधावनेन तत्समीपगमनम् ॥ 3 ॥ ततो विदुरे योगात्स्वशरीरत्यागेन तच्छरीरप्रवेशः ॥ 4 ॥ युधिष्ठिरेण धृतराष्ट्रादिषु तदद्भुतनिवेदनम् ॥ 5 ॥

धृतराष्ट्र उवाच ।

युधिष्ठिर महाबाहो कच्चित्वं कुशली ह्यसि ।
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा ॥
ये च त्वामनुजीवन्ति कच्चित्तेऽपि निरामयाः ।
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते नृप ॥
कच्चित्तेऽपि निरातङ्का वसन्ति विषये तव ।
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् ॥
कच्चिन्न्यायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते । अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः ।
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि ॥
कच्चित्ते परितुष्यन्ति शीलेनि भरतर्षभ ।
शत्रवोपि कुतः पौरा भृत्या वा स्वजनोपि वा ॥
कच्चिद्यजसकि राजेन्द्र श्रद्धावान्पितृदेवताः ।
अतिथीनन्नपानेनि कच्चिदर्चसि भारत ॥
कच्चिन्नयपथे विप्राः स्वकर्मनिरतास्तव ।
क्षत्रिया वैश्यवर्णा वा शूद्रा वाऽपि कुटुम्बिनः ॥
कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते ।
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ ॥
कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम् ।
यथोचितं महाराज यशसा नावसीदति ॥
वैशण्पायन उवाच ।
इत्येवादिनं तं स न्यायवित्प्रत्यभाषत ।
कुशलप्रश्नसंयुक्तं कुशलो वाक्यमब्रवीत् ॥
युधिष्ठिर उवाच ।
अपि ते वर्धते राजंस्पपो मन्दः श्रमश्च ते ॥
अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा ।
अथास्याः सफलो राजन्वनवासो भविष्यति ॥
इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता ।
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति ॥
हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् ।
नापध्यायति वा कच्चिदस्मान्पापकृतः सदा ॥
क्व चासौ विदुरो राजन्नेमं पश्यामहे वयम् ।
संजयः कुशली चायं कच्चिन्नु तपसि स्थिरः ॥
वैशम्पायन उवाच ।
इत्युक्तः प्रत्युवाचैनं धृतराष्ट्रो जनाधिपम् ।
कुशली विदुरः पुत्र तपो घोरं समाश्रितः ॥
वायुभक्षो निराहारः कृशो धमनिसंततः ।
कजाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित् ॥
इत्येवं ब्रुवतस्तस्य जटी वीटामुखः कृशः ।
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः ॥
दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः । `कविदुरस्त्वेष धर्मात्मा जनं दृष्ट्वा निवर्तते ॥'
निवर्तमानं सहसा जनं दृष्ट्वाऽऽश्रमं प्रति । तमन्वधावन्नृपतिरेक एव युधिष्ठिरः ।
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित् ॥
भोभो विदुर राजाऽहं दयितस्ते युधिष्ठिरः ।
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत ॥
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः ।
विदुरो वृक्षमाश्रित्य कञ्चित्तत्र वनान्तरे ॥
तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम् ।
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः ॥
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाऽग्रतः स्थितः ।
विदुरस्याश्रमे राजा स च प्रत्याह संज्ञया ॥
ततः सोऽनिमिषो भूत्वा राजानं तमुदैक्षत ।
संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः ॥
विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह ।
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च ॥
स योगबलमास्थाय विवेश नृपतेस्तनुम् ।
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव ॥
विदुरस्य शरीरं तु तथैव स्तब्धलोचनम् ।
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् ॥
बलवन्तं तथाऽऽत्मानं मेने बहुगुणं तदा ।
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः ॥
पौराणमात्मनः सर्वं भविष्यं च विशाम्पते ।
योगधर्मं महातेजा व्यासेन कथिनं यथा ॥
धर्मराजश्च तत्रैनं सञ्चस्कारयिषुस्तदा ।
दग्धुकामोऽभवद्विद्वानथ वागभ्यभाषत ॥
भोभो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम् ।
कलेबरमिहैवं ते धर्म एष सनातनः ॥
लोको वैकर्तनो नाम भविष्यत्यस्य भारत ।
यतिधर्ममवाप्तोसौ नैष शोच्यः परंतप ॥
इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः ।
राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् ॥
ततः स राजा धृतिमान्स च सर्वो जनस्तदा ।
भीमसेनादयश्चैव परं विस्मियमागताः ॥
तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत् ।
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् ॥
यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः ।
इत्युक्तः स तथेत्येवं प्राह धर्मात्मजो नृपम् ॥
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः । ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः ।
तां रात्रिमवसन्सर्वे फलमूलजलाशनाः ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥

7-28-4 कच्चिदायाननुच्छिद्येति क.पाठः ॥ 7-28-8 जामयः सौभाग्यवत्यः ॥ 7-28-18 वीटा पाषाणकवलः । वनदिग्धाङ्गो वानरैरुपलक्षित इति थ.पाठः ॥ 7-28-29 तच्च स्वस्य विदुरस्य च एकस्यैव धर्मस्यांशाज्जातत्वं सस्मार ॥ 7-28-30 योगधर्मं सस्मारेत्यनुषज्यते ॥ 7-28-31 संचस्कारयिषुः संस्कारं लम्भयितुमिच्छुः ॥ 7-28-33 लोकास्सान्तानिकानाम भविष्यन्त्यस्येति झ.पाठः । यतिधर्मो दाहाद्ययोग्यत्वम् ॥

श्रीः