अध्यायः 040
अथ नारदागमनपर्व ॥ 3 ॥
युधिष्ठिरेण धृतराष्ट्रादिनिधनश्रवणेन भ्रातृभिः सह सकरुणं परिदेवनपूर्वकं सतिसंस्कृताग्नौ तेषां वृथाग्निना दाहं प्रत्यनुशोचनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
तथा महात्मनस्तस्य तपस्युग्रे च तस्थुषः ।
						अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु ॥
					दुर्विज्ञेया गतिर्ब्रह्मन्पुरुषाणां मतिर्मम ।
						यत्र वैचित्रवीर्योसौ दग्ध एवं वनाग्निना ॥
					यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः ।
						नागायुतबलो राजा स दग्धो हि दवाग्निना ॥
					यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः ।
						तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् ॥
					सूतमागधसङ्घैश्च शयानो यः प्रबोध्यते ।
						धरण्यां स नृपः शेते विकृष्टो गृध्रवायसैः ॥
					न च शोचामि गान्धारीं हतपुत्रां यशस्विनीम् ।
						पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् ॥
					पृथामेव च शोचामि या पुत्रैश्वर्यमृद्धिमत् ।
						उत्सृज्य् सुमहद्दीप्तं वनवासमरोचयत् ॥
					धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् ।
						क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम् ॥
					सुसूक्ष्मा किल लोकस्य गतिर्द्विजवरोत्तम ।
						यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् ॥
					युधिष्ठिरस्य जननी भीमस्य विजयस्य च ।
						अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् ॥
					वृथा संतर्पितो वह्निः खाण्डवे सव्यसाचिना ।
						उपकारमजानन्स कृतघ्न इति मे मतिः ॥
					यत्रादहत्स भगवान्मातरं सव्यसाचिनः ।
						कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः ॥
					धिगग्निं धिक् च पार्थस्य विश्रुतां सत्यसन्धताम् ।
						इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे ॥
					वृथाऽग्निना समायोगो यदभूत्पृथिवीपतेः ।
						तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह ॥
					कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ॥
						
					तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने ।
						वृथाऽग्निना समायुक्तो निष्ठां प्राप्तः पिता मम ॥
					मन्ये पृथा वेपमाना कृशा धमनिसंतता ।
						हा तात धर्मराजेति मामाक्रन्दन्महाभये ॥
					भीम पर्याप्नुहि भयादिति चैवाभिवाशती ।
						समन्ततः परिक्षिप्ता माताऽभून्मे दवाग्निना ॥
					सहदेवः प्रियस्तस्याः पुत्रेभ्योधिक एव तु ।
						न चैनां मोक्षयामास वीरो माद्रवतीसुतः ॥
					तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् ।
						पाण्डवाःक पञ्च दुःखार्ता भूतानीव युगक्षये ॥
					तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः ।
						प्रासादाभोगसंरुद्धे अन्वरौत्सीत्स रोदसी ॥ ॥
					इति श्रीमन्महाभारते आश्रमवासिकपर्वणि नारदागमनपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥
श्रीः
