अध्यायः 062
					
					 भारतप्रशंसा ॥ 1 ॥ तच्छ्रवणादिफलकथनम् ॥ 2 ॥ 
					
					
						कथितं वै समासेन त्वया सर्वं द्विजोत्तम ।
						महाभारतमाख्यानं कुरूणां चरितं महत् ॥
					 
					
						कथां त्वनघ चित्रार्थां कथयस्व तपोधन ।
						विस्तरश्रवणे जातं कौतूहलमतीव मे ॥
					 
					
						स भवान्विस्तरेणेमां पुनराख्यातुमर्हति ।
						न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥
					 
					
						न तत्कारणमल्पं वै धर्मज्ञा यत्र पाण्डवाः ।
						अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥
					 
					
						किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः ।
						प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥
					 
					
						कथं नागायुतप्राणो बाहुशाली वृकोदरः ।
						परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥
					 
					
						कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः ।
						शक्ता सती धार्तराष्ट्रान्नादहत्क्रोधचक्षुषा ॥
					 
					
						कथं व्यसनिनं द्यूते पार्थौ माद्रीसुतौ तदा ।
						अन्वयुस्ते नरव्याघ्रा बाध्यमाना दुरात्मभिः ॥
					 
					
						कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् ।
						अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥
					 
					
						कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः ।
						अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः ॥
					 
					
						एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन ।
						यद्यच्च कृतवन्तस्ते तत्रतत्र महारथाः ॥
						वैशंपायन उवाच । 
					 
					
						क्षणं कुरु महाराज विपुलोऽयमनुक्रमः ।
						पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः ॥
					 
					
						महर्षेः सर्वलोकेषु पूजितस्य महात्मनः ।
						प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥
					 
					
						इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् ।
						सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥
					 
					
						`उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ।
						संक्षेपेण तु वक्ष्यामि सर्वमेतन्नराधिप ॥
					 
					
						अध्यायानां सहस्रे द्वे पर्वणां शतमेव च ।
							श्लोकानां तु सहस्राणि नवतिश्च दशैव च ।
						
						ततोऽष्टादशभिः पर्वैः संगृहीतं महर्षिणा' ॥
						
					 
					
						य इदं श्रावयेद्विद्वान्ये चेदं शृणुयुर्नराः ।
						ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥
					 
					
						इदं हि वेदैः समितं पवित्रमपि चोत्तमम् ।
						श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥
					 
					
						अस्मिन्नर्थश्च कामश्च निखिलेनोपदेक्ष्यते ।
						इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥
					 
					
						अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् ।
						कार्ष्णं वेदमिमं विद्वाञ्छ्रावयित्वाऽर्थमश्नुते ॥
					 
					
						भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् ।
						इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥
					 
					
						मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा ।
						जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा ॥
					 
					
						महीं विजयते राजा शत्रूंश्चापि पराजयेत् ।
						इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् ॥
					 
					
						महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ।
						वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम् ॥
					 
					
						धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम् ।
						मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥
					 
					
						`धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
							यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित् ।
						
						इदं हि ब्राह्मणैर्लोके आख्यातं ब्राह्मणेष्विह' ॥
						
					 
					
						संप्रत्याचक्षते चेदं तथा श्रोष्यन्ति चापरे ।
						पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥
					 
					
						भरतानां महज्जन्म शृण्वतामनसूयताम् ।
						नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥
					 
					
						शरीरेण कृतं पापं वाचा च मनसैव च ।
						सर्वं संत्यजति क्षिप्रं य इदं शृणुयान्नरः ॥
					 
					
						धन्यं यशस्यमायुष्यं पुण्यं स्वर्ग्यं तथैव च ।
						कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥
					 
					
						कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् ।
						अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥
					 
					
						सर्वविद्यावदातानां लोके प्रथितकर्मणाम् ।
						य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन् ॥
					 
					
						श्रावयेत महापुण्यं तस्य धर्मः सनातनः ।
						कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः ॥
					 
					
						वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत् ।
						योऽधीते भारतं पुम्यं ब्राह्मणो नियतव्रतः ॥
					 
					
						चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते ।
						विज्ञेयः स च वेदानां पारगो भारतं पठन् ॥
					 
					
						देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा ।
						कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा ॥
					 
					
						भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते ।
						अनेकजननो यत्र कार्तिकेयस्य संभवः ॥
					 
					
						ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते ।
						सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः ॥
					 
					
						य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु ।
						धूतपाप्मा जितस्वर्गो ब्रह्म गच्छति शाश्वतम् ॥
					 
					
						श्रावयेद्ब्राह्मणाञ्श्राद्धे यश्चेमं पादमन्ततः ।
						अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेत्पितॄनिह ॥
					 
					
						अह्ना यदेनः क्रियते इन्द्रियैर्मनसाऽपि वा ।
						ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत् ॥
					 
					
						तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ।
						भरतानां महज्जन्म महाभारतमुच्यते ॥
					 
					
						निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।
						भरतानां महज्जन्म महाभारतमुच्यते ॥
					 
					
						महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः ।
						त्रिभिर्वर्षैर्महाभागः कृष्णद्वैपायनोऽब्रवीत् ॥
					 
					
						नित्योत्थितः शुचिः शक्तो महाभारतमादितः ।
						तपोनियममास्थाय कृतमेतन्महर्षिणा ॥
					 
					
						तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम् ।
						कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम् ॥
					 
					
						श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः ।
						सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः ॥
					 
					
						नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि ।
						निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात् ॥
					 
					
						न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः ।
						यां श्रुत्वैवं महापुण्यमितिहासमुपाश्नुते ॥
					 
					
						शृण्वञ्श्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम् ।
						नरः फलमवाप्नोति राजसूयाश्वमेधयोः ॥
					 
					
						यथा समुद्रो भगवान्यथा मेरुर्महागिरिः ।
						उभौ ख्यातौ रत्ननिधी तथा भारतमुच्यते ॥
					 
					
						इदं हि वेदैः समितं पवित्रमषि चोत्तमम् ।
						श्राव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम् ॥
					 
					
						य इदं भारतं राजन्वाचकाय प्रयच्छति ।
						तेन सर्वा मही दत्ता भवेत्सागरमेखला ॥
					 
					
						पारिक्षित कथां दिव्यां पुण्याय विजयाय च ।
						कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम् ॥
					 
					
						त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः ।
						महाभारतमाख्यानं कृतवानिदमद्भुतम् ॥
					 
					
						शृणु कीर्तयतस्तन्म इतिहासं पुरातनम् ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥ 
					 1-62-4 अवध्यान् भीष्मद्रोणादीन् ॥ 1-62-6 क्रोधं धृतवान्
						निरुद्धवान् ॥ 1-62-10 अस्यन् शरान् क्षिपन् स कथं क्लेशं
						सोढवानित्यनुषज्ज्यते ॥ 1-62-18 ऋषिभिर्मन्त्रैस्तद्द्रष्टृभिर्वा संस्तुतं समं
						स्तुतं वा ॥ 1-62-19 परिनैष्ठिकी परिनिष्ठा मोक्षस्तदुचिता ॥ 1-62-20
						अनास्तिकान् नास्तिका न भवन्तीत्यनास्तिकास्तान् ॥ 1-62-23 पुंसवनं पुमांसः
						सूयन्तेऽस्मिन् श्रुते ॥ 1-62-24 महिषी पट्टराज्ञी ॥ 1-62-47 सर्वथा
						साधुनाऽसाधुना वा वर्त्मना वर्तमाना अपि कृताकृतैः क्रमेण पापपुण्यैस्ते न
						शोच्याः । एतच्छ्रवणादेव सर्वप्रत्यवायपरिहारो भवतीति भावः ॥ 1-62-49
						स्वर्गादप्येतच्छ्रवणं सुखकरं मुक्तिहेतुत्वादिति भावः ॥ 1-62-50 श्राद्धः
						श्रद्धावान् ॥ 1-62-52 श्राव्यमर्थतो रम्यम् ॥ 1-62-55 सदोत्थायी सदोद्युक्तः ॥
						द्विषष्टितमोऽध्यायः ॥ 62 ॥