अध्यायः 111

विचित्रवीर्यस्य अम्बिकाम्बालिकाश्यां विवाहः ॥ 1 ॥ विचित्रवीर्यमरणम् ॥ 2 ॥

वैशंपायन उवाच ।
अम्बायां निर्गतायां तु भीष्मः शान्तनवस्तदा ।
न्यायेन कारयामास राज्ञो वैवाहिकीं क्रियाम् ॥
अम्बिकाम्बालिके चैव परिणीयाग्निसंनिधौ । `तयोः पाणी गृहीत्वा तु कौरव्यो रूपदर्पितः ।'
विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥
ते चापि बृहतीश्यामे नीलकुञ्चितमूर्धजे ।
रक्ततुङ्गनखोपेते पीनश्रोणिपयोधऱे ॥
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते ।
विचित्रवीर्यं कल्याण्यौ पूजयामासतुः शुभे ॥
`अन्योन्यं प्रति सक्ते च एकभावे इव स्थिते ।' स चाश्विरूपसदृशो देवतुल्यपराक्रमः ।
सर्वासामेव नारीणां चित्तप्रमथनो रहः ॥
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः ।
विचित्रवीर्यस्तरुणो यक्ष्मणा समगृह्यत ॥
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः ।
जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥
धर्मात्मा स तु गाङ्गेयः चिन्ताशोकपरायणः ।
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् ॥
राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ।
ऋत्विग्बिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ॥

1-111-3 बृहतीश्यामे बृहतीपुष्पद्रक्तश्यामे ॥ 1-111-4 प्रतिरूपः अनुरूपः ॥ एकादशाधिकशततमोऽध्यायः ॥ 111 ॥