अध्यायः 169
घटोत्कचोत्पत्तिः ॥ 1 ॥ स्मृतिमात्रादागच्छाव इत्युक्त्वा हिडिम्बाघटोत्कचयोर्गमनम् ॥ 2 ॥
वैशंपायन उवाच । 
					गते भगवति व्यासे पाण्डवा विगतज्वराः ।
						ऊषुस्तत्र च षण्मासान्वटवृक्षे यथासुखम् ॥
					शाकमूलफलाहारास्तपः कुर्वन्ति पाण्डवाः ।
						अनुज्ञाता महाराज ततः कमलपालिका ॥
					रमयन्ती सदा भीमं तत्रतत्र मनोजवा ।
						दिव्याभरणवस्त्रा हि दिव्यस्रगनुलेपना ॥
					एवं भ्रातॄन्सप्त मासान्हिडिम्बाऽवासयद्वने ।
						पाण्डवान्भीमसेनार्थे राक्षसी कामरूपिणी ॥
					सुखं स विहरन्भीमस्तत्कालं पर्यणामयत् ।
						ततोऽलभत सा गर्भं राक्षसी कामरूपिणी ॥
					अतृप्ता भीमसेनेन सप्तमासोपसंगता ।'
							प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलात् ॥
						
					विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् ।
						भीमरूपं सुताम्राक्षं तीक्ष्णदंष्ट्रं महारथम् ॥
					महेष्वासं महावीर्यं महासत्वं महाजवम् ।
						महाकायं महाकालं महाग्रीवं महाभुजम् ॥
					अमानुषं मानुषजं भीमवेगमरिन्दमम् ।
						पिशाचकानतीत्यान्यान्बभूवाति स मानुषान् ॥
					बालोऽपि विक्रमं प्राप्तो मानुषेषु विशांपते ।
						सर्वास्त्रेषु वरो वीरः प्रकाममभवद्बली ॥
					सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च ।
						कामरूपधराश्चैव भवन्ति बहुरूपिकाः ॥
					प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा ।
						मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥
					घटोहास्योत्कच इति माता तं प्रत्यभाषत ।
						अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥
					अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः ।
						तेषां च दयितो नित्यमात्मनित्यो बभूव ह ॥
					घटोत्कचो महाकायः पाण्डवान्पृथया सह ।
						अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्य तान् ॥
					किं करोम्यहमार्याणां निःशङ्कं वदतानघाः ।
						तं ब्रुवन्तं भैमसेनिं कुन्ती वचनमब्रवीत् ॥
					त्वं कुरूणां कुले जातः साक्षाद्भीमसमो ह्यसि ।
						ज्येष्ठः पुत्रोसि पञ्चानां साहाय्यं कुरु पुत्रक ॥
						वैशंपायन उवाच । 
					पृथयाप्येवमुक्तस्तु प्रणम्यैव वचोऽब्रवीत् ।
							यथा हि रावणो लोके इन्द्रजिच्च महाबलः ।
						
						वर्ष्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु ॥
						
					कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः ।
						आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥
					स हि सृष्टो भगवता शक्तिहेतोर्महात्मना ।
						वर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः ॥
						`भीम उवाच । 
					सह वासो मया जीर्णस्त्वया कमलपालिके ।
						पुनर्द्रक्ष्यसि राज्यस्थानित्यभाषत तां तदा ॥
						हिडिम्बोवाच । 
					पदा मां संस्मरेः कान्त रिरंसू रहसि प्रभो ।
						तदा तव वशं भूय आगन्तास्म्याशु भारत ॥
					इत्युक्त्वा सा जगामाशु भावमासज्य पाण्डवे ।
						हिडिम्बा समयं स्मृत्वा स्वां गतिं प्रत्यपद्यत ॥ ॥
					इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि ऊनसप्तत्युत्तरशततमोऽध्यायः ॥ 169 ॥
1-169-12 विकचः केशहीनः ॥ 1-169-13 घटोहं घटवद्वितर्क्यं आस्यं तदुपलक्षितं शिरः यस्य स घटोहास्यः सचासावुत्कचश्च घटोहास्योत्कचः । घटोऽहमुत्कचोऽस्मीति मातरं सोऽभ्यभाषत इति घ.ङ. पाठः ॥ 13 ॥ 1-169-14 आत्मनिलः स्ववशः ॥ ऊनसप्तत्युत्तरशततमोऽध्यायः ॥ 169 ॥
