अध्यायः 215

युधिष्ठिरादीनां क्रमेण द्रौपद्याः पाणिग्रहणम् ॥ 1 ॥

द्रुपद उवाच ।
अश्रुत्वैवं वचनं ते महर्षे मया पूर्वं यतितं संविधातुम् ।
न वै शक्यं विहितस्यापयानं तदेवेदमुपपन्नं विधानम् ॥
दिष्टस्य ग्रन्थिरनिवर्तनीयः स्वकर्मणा विहितं तेन किंचित् ।
कृतं निमित्तमिह नैकहेतो- स्तदेवेदमुपन्नं विधानम् ॥
यथैव कृष्णोक्तवती पुरस्ता- न्नैकान्पतीन्मे भगवान्ददातु ।
स चाप्येवं वरमित्यब्रवीत्तां देवो हि वेत्ता परमं यदत्र ॥
यदि चैवं विहितः शङ्करेण धर्मोऽधर्मो वा नात्र ममापराधः ।
गृह्णन्त्विमे विधितत्पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा ॥
व्यास उवाच ।
नायं विधिर्मानुषाणां विवाहे देवा ह्येते द्रौपदी चापि लक्ष्मीः ।
प्राक्कर्मणः सुकृतात्पाण्डवानां पञ्चानां भार्या देवदेवप्रसादात् ॥
तेषामेवायं विहितः स्याद्विवाहो यथा ह्येष द्रौपदीपाण्डवानाम् ।
अन्येषां नृणां योषितां च न धर्मः स्यान्मानवोक्तो नरेन्द्र ॥
वैशंपायन उवाच ।
तत आजग्मतुस्तत्र तौ व्यासद्रुपदावुभौ । कुन्ती सपुत्रा यत्रास्ते धृष्टद्युम्नश्च पार्षतः ।
ततो द्वैपायनः कृष्णो युधिष्ठिरमथागमत् ॥'
ततोऽब्रवीद्भगवान्धर्मराज- मद्यैव पुण्येऽहनि पाण्डवेय ।
पुण्ये पुष्ये योगमुपैति चन्द्रमाः पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वं ॥
`एवमुक्त्वा धर्मराजं भीमादीनप्यभाषत ॥
क्रमेण पुरुषव्याघ्राः पाणिं गृह्णन्तु पाणिभिः ।
एवमेव मया सर्वं दृष्टमेतत्पुराऽनघाः ॥
वैशंपायन उवाच ।
ततो राजा यज्ञसेनः सपुत्रो जन्यार्थणुक्तं बहु तत्तदग्र्यम् ।
`समर्थयामास महानुभावो हृष्टः सपुत्रः सहबन्धुवर्गः ।' समानयामास सुतां च कृष्णा- माप्लाव्य रत्नैर्बहुभिर्विभूष्य ॥
ततस्तु सर्वे सुहृदो नृपस्य समाजग्मुः सहिता मन्त्रिणश्च ।
द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथाप्रधानाः ॥
ततोऽस्य वेश्माग्र्यजनोपशोभितं विस्तीर्णपद्मोत्पलभूषिताजिरम् ।
बलौघरत्नौघविचित्रमाबभौ नभो यथा निर्मलतारकान्वितम् ॥
ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः ।
महार्हवस्त्राम्बरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गलक्रियाः ॥
पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यताविधि प्रभो ।
क्रमेण सर्वे विविशुस्ततः सदो महर्षभा गोष्ठमिवाभिनन्दिनः ॥
ततः समाधाय स वेदपरागो जुहाव मन्त्रैर्ज्वलितं हुताशनम् ।
युधिष्ठिरं चाप्युपनीय मन्त्रवि- न्नियोजयामास सहैव कृष्णया ॥
प्रदक्षिणं तौ प्रगृहीतपाणी समानयामास स वेदपरागः ।
`विप्रांश्च संतर्प्य युधिष्ठिरो धनै- र्गोभिश्च रत्नैर्विविधैश्च पूर्वम् ॥
तदा स राजा द्रुपदस्य पुत्रिका- पाणिं प्रजग्राह हुताशनाग्रतः ।
धौम्येन मन्त्रैर्विधिवद्भुतेऽग्नौ सहाग्निकल्पैर्ऋषिभिः समेत्य ॥
ततोऽन्तरिक्षात्कुसुमानि पेतु- र्ववौ च वायुः सुमनोज्ञगन्धः ।
ततोऽभ्यनुज्ञाप्य समाजशोभितं युधिष्ठिरं राजपुरोहितस्तदा ॥
विप्रांश्च सर्वान्सुहृदश्च राज्ञः समेत्य राजानमदीनसत्वम् ।
जगाद भूयोऽपि महानुभावो वचोऽर्थयुक्तं मनुजेश्वरं तम् ॥
गृह्णन्त्वथान्ये नरदेवकन्या- पाणिं यथावन्नरदेवपुत्राः ।
तमभ्यनन्दद्द्रुपदस्तथा द्विजं तथा कुरुष्वेति तमादिदेश ॥
पुरोहितस्यानुमतेन राज्ञ- स्ते राजपुत्रा मुदिता बभूवुः ।
क्रमेण चान्ये च नराधिपात्मजा वरस्त्रियास्ते जगृहुः करं तदा ॥'
अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः ॥
इदं च तत्राद्भुतरूपमुत्तमं जगाद देवर्षिरतीतमानुषम् ।
महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि ॥
`पतिश्वशुरता ज्येष्ठे पतिदेवरताऽनुजे । मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु ॥'
कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम् ।
शतं रथानां वरहेममालिनां चतुर्युजां हेमखलीनमालिनाम् ॥
शतं गजानामपि पद्मिनां तथा शतं गिरिणामिव हेमशृङ्गिणाम् ।
तथैव दासीशतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजम् ॥
पृथक्पृथग्दिव्यदृशां पुनर्ददौ तदा धनं सौमकिरग्निसाक्षिकम् ।
तथैव वस्त्राणि विभूषणानि प्रभावयुक्तानि महानुभावः ॥
कृते विवाहे च ततस्तु पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम् ।
विजह्रुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चालनृपस्य तस्य ह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥

1-215-26 चतुर्युजामश्वचतुष्टययुजाम् ॥ पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥