6.2.5.5. Final Goal

O edn 609-610, O tr. 152-153
6.79a priyeṣu sveṣu sukṛtam apriyeṣu ca duṣkṛtam |
6.79c visṛjya dhyānayogena brahma-abhyeti sanātanam || 79 ||
6.80a yadā bhāvena bhavati sarvabhāveṣu niḥspṛhaḥ |
6.80c tadā sukham avāpnoti pretya ca-iha ca śāśvatam || 80 ||
6.81a anena vidhinā sarvāṃs tyaktvā saṅgān-śanaiḥ śanaiḥ |
6.81c sarvadvandvavinirmukto brahmaṇy eva-avatiṣṭhate || 81 ||
6.82a dhyānikaṃ sarvam eva-etad yad etad abhiśabditam |
6.82c na hy an.adhyātmavit kaś cit kriyāphalam upāśnute || 82 ||
6.83a adhiyajñaṃ brahma japed ādhidaivikam eva ca |
6.83c ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat || 83 ||
6.84a idaṃ śaraṇam ajñānām idam eva vijānatām |
6.84c idam anvicchatāṃ svargam idam ānantyam icchatām || 84 ||
6.85a anena kramayogena parivrajati yo dvijaḥ |
6.85c sa vidhūya-iha pāpmānaṃ paraṃ brahma-adhigacchati || 85 ||
6.86a eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyata.ātmanām |
6.86c vedasannyāsikānāṃ tu karmayogaṃ nibodhata || 86 ||