J 126

Chapter 7

O edn 613-654, O tr. 154-166

7.1. The Law for the King

O edn 613-654, O tr. 154-166
7.01a rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ |
7.01c sambhavaś ca yathā tasya siddhiś ca paramā yathā || 1 ||

7.1.1. Origin of the King

O edn 613-618, O tr. 154-155
7.02a brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi |
7.02c sarvasya-asya yathānyāyaṃ kartavyaṃ parirakṣaṇam || 2 ||
7.03a a.rājake hi loke 'smin sarvato vidruto bhayāt |
7.03c rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ || 3 ||
7.04a indra.anila.yama.arkāṇām agneś ca varuṇasya ca |
7.04c candra.vitteśayoś ca-eva mātrā nirhṛtya śāśvatīḥ || 4 ||
7.05a yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ |
7.05c tasmād abhibhavaty eṣa sarvabhūtāni tejasā || 5 ||
7.06a tapaty ādityavac ca-eṣa cakṣūṃṣi ca manāṃsi ca |
7.06c na ca-enaṃ bhuvi śaknoti kaś cid apy abhivīkṣitum || 6 ||
J 127
7.07a so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ |
7.07c sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ || 7 || 198
7.08a bālo 'pi na-avamāntavyo manuṣya iti bhūmipaḥ |
7.08c mahatī devatā hy eṣā nararūpeṇa tiṣṭhati || 8 ||
7.09a ekam eva dahaty agnir naraṃ durupasarpiṇam |
7.09c kulaṃ dahati rājā-agniḥ sa.paśu.dravyasañcayam || 9 ||
7.10a kāryaṃ so 'vekṣya śaktiṃ ca deśa.kālau ca tattvataḥ |
7.10c kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ || 10 ||
7.11a yasya prasāde padmā śrīr vijayaś ca parākrame |
7.11c mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ || 11 ||
7.12a taṃ yas tu dveṣṭi sammohāt sa vinaśyaty asaṃśayam |
7.12c tasya hy āśu vināśāya rājā prakurute manaḥ || 12 ||
7.13a tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ |
7.13c aniṣṭaṃ ca-apy aniṣṭeṣu taṃ dharmaṃ na vicālayet || 13 ||

7.1.1.1. Punishment

O edn 615-617, O tr. 154-155
7.14a tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam | 199
7.14c brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ || 14 ||
7.15a tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca |
7.15c bhayād bhogāya kalpante svadharmāt-na calanti ca || 15 ||
7.16a taṃ deśa.kālau śaktiṃ ca vidyāṃ ca-avekṣya tattvataḥ |
7.16c yathārhataḥ sampraṇayen nareṣv anyāya.vartiṣu || 16 ||
J 128
7.17a sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ |
7.17c caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ || 17 ||
7.18a daṇḍaḥ śāsti prajāḥ sarvā daṇḍa eva-abhirakṣati |
7.18c daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ || 18 ||
7.19a samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ |
7.19c a.samīkṣya praṇītas tu vināśayati sarvataḥ || 19 ||
7.20a yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ |
7.20c śūle matsyān iva-apakṣyan durbalān balavattarāḥ || 20 ||
7.21a adyāt kākaḥ puroḍāśaṃ śvā ca lihyādd havis tathā | 200
7.21c svāmyaṃ ca na syāt kasmiṃś cit pravarteta-adhara.uttaram || 21 ||
7.22a sarvo daṇḍajito loko durlabho hi śucir naraḥ |
7.22c daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate || 22 ||
7.23a deva.dānava.gandharvā rakṣāṃsi pataga.uragāḥ |
7.23c te 'pi bhogāya kalpante daṇḍena-eva nipīḍitāḥ || 23 ||
7.24a duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ |
7.24c sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt || 24 ||
7.25a yatra śyāmo lohita.akṣo daṇḍaś carati pāpahā |
7.25c prajās tatra na muhyanti netā cet sādhu paśyati || 25 ||
7.26a tasya-āhuḥ sampraṇetāraṃ rājānaṃ satyavādinam |
7.26c samīkṣyakāriṇaṃ prājñaṃ dharma.kāma.artha.kovidam || 26 ||
J 129
7.27a taṃ rājā praṇayan samyak trivargeṇa-abhivardhate |
7.27c kāma.ātmā viṣamaḥ kṣudro daṇḍena-eva nihanyate || 27 || 201
7.28a daṇḍo hi sumahat.tejo durdharaś ca-akṛta.ātmabhiḥ |
7.28c dharmād vicalitaṃ hanti nṛpam eva sa.bāndhavam || 28 ||
7.29a tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sa.cara.acaram |
7.29c antarikṣagatāṃś ca-eva munīn devāṃś ca pīḍayet || 29 ||
7.30a so 'sahāyena mūḍhena lubdhena-akṛta.buddhinā |
7.30c na śakyo nyāyato netuṃ saktena viṣayeṣu ca || 30 ||
7.31a śucinā satyasandhena yathāśāstra.anusāriṇā |
7.31c praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā || 31 ||

7.1.1.2. Proper Behaviour

O edn 617-618, O tr. 155
7.32a svarāṣṭre nyāyavṛttaḥ syād bhṛśa.daṇḍaś ca śatruṣu |
7.32c suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ || 32 ||
7.33a evaṃvṛttasya nṛpateḥ śilā.uñchena-api jīvataḥ |
7.33c vistīryate yaśo loke tailabindur iva-ambhasi || 33 ||
7.34a atas tu viparītasya nṛpater ajita.ātmanaḥ |
7.34c saṅkṣipyate yaśo loke ghṛtabindur iva-ambhasi || 34 ||
7.35a sve sve dharme niviṣṭānāṃ sarveṣām anupūrvaśaḥ |
7.35c varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā || 35 ||
7.36a tena yad yat sa.bhṛtyena kartavyaṃ rakṣatā prajāḥ |
7.36c tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ || 36 ||
J 130

7.1.2. Cultivating Virtue and Learning

O edn 618-621, O tr. 156
7.37a brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ |
7.37c traividyavṛddhān viduṣas tiṣṭhet teṣāṃ ca śāsane || 37 ||
7.38a vṛddhāṃś ca nityaṃ seveta viprān vedavidaḥ śucīn |
7.38c vṛddhasevī hi satataṃ rakṣobhir api pūjyate || 38 ||
7.39a tebhyo 'dhigacched vinayaṃ vinīta.ātmā-api nityaśaḥ |
7.39c vinīta.ātmā hi nṛpatir na vinaśyati karhi cit || 39 ||
7.40a bahavo 'vinayāt-naṣṭā rājānaḥ sa.paricchadāḥ | 202
7.40c vanasthā api rājyāni vinayāt pratipedire || 40 ||
7.41a veno vinaṣṭo 'vinayāt-nahuṣaś ca-eva pārthivaḥ |
7.41c sudāḥ paijavanaś ca-eva sumukho nimir eva ca || 41 ||
7.42a pṛthus tu vinayād rājyaṃ prāptavān manur eva ca |
7.42c kuberaś ca dhanaiśvaryaṃ brāhmaṇyaṃ ca-eva gādhijaḥ || 42 ||
7.43a traividyebhyas trayīṃ vidyāṃ daṇḍanītiṃ ca śāśvatīm | 203
7.43c ānvīkṣikīṃ ca-ātmavidyāṃ vārtārambhāṃś ca lokataḥ || 43 ||
7.44a indriyāṇāṃ jaye yogaṃ samātiṣṭhed divā.niśam |
7.44c jita.indriyo hi śaknoti vaśe sthāpayituṃ prajāḥ || 44 ||
7.45a daśa kāma.samutthāni tathā-aṣṭau krodhajāni ca |
7.45c vyasanāni dur.antāni prayatnena vivarjayet || 45 ||
7.46a kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ |
7.46c viyujyate 'rtha.dharmābhyāṃ krodhajeṣv ātmanā-eva tu || 46 ||
J 131
7.47a mṛgayā-akṣo divāsvapnaḥ parivādaḥ striyo madaḥ |
7.47c tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ || 47 ||
7.48a paiśunyaṃ sāhasaṃ droha īrṣyā.asūyā.arthadūṣaṇam |
7.48c vāgdaṇḍajaṃ ca pāruṣyaṃ krodhajo 'pi gaṇo 'ṣṭakaḥ || 48 ||
7.49a dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ |
7.49c taṃ yatnena jayet-lobhaṃ tajjāv etāv ubhau gaṇau || 49 ||
7.50a pānam akṣāḥ striyaś ca-eva mṛgayā ca yathākramam |
7.50c etat kaṣṭatamaṃ vidyāt-catuṣkaṃ kāmaje gaṇe || 50 ||
7.51a daṇḍasya pātanaṃ ca-eva vākpāruṣya.arthadūṣaṇe |
7.51c krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā || 51 ||
7.52a saptakasya-asya vargasya sarvatra-eva-anuṣaṅgiṇaḥ |
7.52c pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān || 52 ||
7.53a vyasanasya ca mṛtyoś ca vyasanaṃ kaṣṭam ucyate |
7.53c vyasany adho 'dho vrajati svar yāty avyasanī mṛtaḥ || 53 ||

7.1.3. Appointment of Counselors

O edn 621-622, O tr. 156-157
7.54a maulān-śāstravidaḥ śūrān-labdha.lakṣān kula.udbhavān | 204
7.54c sacivān sapta ca-aṣṭau vā prakurvīta parīkṣitān || 54 || 205
7.55a api yat sukaraṃ karma tad apy ekena duṣkaram |
7.55c viśeṣato 'sahāyena kiṃ tu rājyaṃ mahā.udayam || 55 || 206
7.56a taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ sandhi.vigraham |
7.56c sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca || 56 ||
J 132
7.57a teṣāṃ svaṃ svam abhiprāyam upalabhya pṛthak pṛthak |
7.57c samastānāṃ ca kāryeṣu vidadhyādd hitam ātmanaḥ || 57 ||
7.58a sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā |
7.58c mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam || 58 ||
7.59a nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet | 207
7.59c tena sārdhaṃ viniścitya tataḥ karma samārabhet || 59 ||

7.1.4. Appointment of Officials

O edn 622, O tr. 157
7.60a anyān api prakurvīta śucīn prājñān avasthitān |
7.60c samyag arthasamāhartṝn amātyān suparīkṣitān || 60 ||
7.61a nirvarteta-asya yāvadbhir itikartavyatā nṛbhiḥ |
7.61c tāvato 'tandritān dakṣān prakurvīta vicakṣaṇān || 61 ||
7.62a teṣām arthe niyuñjīta śūrān dakṣān kula.udgatān |
7.62c śucīn ākara.karmānte bhīrūn antarniveśane || 62 ||

7.1.5. Appointment of an Envoy

O edn 623-624, O tr. 157
7.63a dūtaṃ ca-eva prakurvīta sarvaśāstra.viśāradam |
7.63c iṅgita.ākāra.ceṣṭajñaṃ śuciṃ dakṣaṃ kula.udgatam || 63 ||
7.64a anuraktaḥ śucir dakṣaḥ smṛtimān deśa.kālavit |
7.64c vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate || 64 ||
7.65a amātye daṇḍa āyatto daṇḍe vainayikī kriyā |
7.65c nṛpatau kośa.rāṣṭre ca dūte sandhi.viparyayau || 65 ||
7.66a dūta eva hi sandhatte bhinatty eva ca saṃhatān |
7.66c dūtas tat kurute karma bhidyante yena mānavaḥ || 66 ||
J 133
7.67a sa vidyād asya kṛtyeṣu nirgūḍha.iṅgita.ceṣṭitaiḥ |
7.67c ākāram iṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam || 67 ||
7.68a buddhvā ca sarvaṃ tattvena pararājacikīrṣitam |
7.68c tathā prayatnam ātiṣṭhed yathā-ātmānaṃ na pīḍayet || 68 ||

7.1.6. Constructing the Royal Fort

O edn 624-625, O tr. 157-158
7.69a jāṅgalaṃ sasyasampannam ārya.prāyam an.āvilam |
7.69c ramyam ānata.sāmantaṃ svājīvyaṃ deśam āvaset || 69 ||
7.70a dhanva.durgaṃ mahī.durgam ab.durgaṃ vārkṣam eva vā |
7.70c nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram || 70 ||
7.71a sarveṇa tu prayatnena giridurgaṃ samāśrayet |
7.71c eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate || 71 ||
7.72a triṇy ādyāny āśritās tv eṣāṃ mṛga.gartāśraya.apcarāḥ |
7.72c trīṇy uttarāṇi kramaśaḥ plavaṅgama.nara.amarāḥ || 72 ||
7.73a yathā durgāśritān etān na-upahiṃsanti śatravaḥ |
7.73c tathā-arayo na hiṃsanti nṛpaṃ durgasamāśritam || 73 ||
7.74a ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ |
7.74c śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate || 74 ||
7.75a tat syād āyudhasampannaṃ dhana.dhānyena vāhanaiḥ |
7.75c brāhmaṇaiḥ śilpibhir yantrair yavasena-udakena ca || 75 ||
7.76a tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ |
7.76c guptaṃ sarva.ṛtukaṃ śubhraṃ jala.vṛkṣasamanvitam || 76 ||
J 134

7.1.7. Marriage

O edn 625, O tr. 158
7.77a tad adhyāsya-udvahed bhāryāṃ sa.varṇāṃ lakṣaṇānvitām |
7.77c kule mahati sambhūtāṃ hṛdyāṃ rūpa.guṇānvītām || 77 ||

7.1.8. Appointment of Chaplain and Priests

O edn 626, O tr. 158
7.78a purohitaṃ ca kurvīta vṛṇuyād eva ca-ṛtvijaḥ |
7.78c te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca || 78 ||
7.79a yajeta rājā kratubhir vividhair āpta.dakṣiṇaiḥ |
7.79c dharmārthaṃ ca-eva viprebhyo dadyād bhogān dhanāni ca || 79 ||

7.1.9. Collectors and Supervisors

O edn 626, O tr. 158
7.80a sāṃvatsarikam āptaiś ca rāṣṭrād āhārayed balim |
7.80c syāc ca-āmnāya.paro loke varteta pitṛvat-nṛṣu || 80 ||
7.81a adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ |
7.81c te 'sya sarvāṇy avekṣeran nṛṇāṃ kāryāṇi kurvatām || 81 ||

7.1.10. Devotion to Brahmins

O edn 626-627, O tr. 158
7.82a āvṛttānāṃ gurukulād viprāṇāṃ pūjako bhavet |
7.82c nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate || 82 ||
7.83a na taṃ stenā na ca-amitrā haranti na ca naśyati |
7.83c tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ || 83 ||
7.84a na skandate na vyathate na vinaśyati karhi cit | 208
7.84c variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam || 84 ||
7.85a samam abrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve |
7.85c prādhīte śatasāhasram anantaṃ vedapārage || 85 || 209
J 135
7.86a pātrasya hi viśeṣeṇa śraddadhānatayā-eva ca |
7.86c alpaṃ vā bahu vā pretya dānasya phalam aśnute || 86 ||

7.1.11. War and Warrior Ethic

O edn 627-629, O tr. 159
[M7.87Ma] deśa.kālavidhānena dravyaṃ śraddhāsamanvitam | 210
[M7.87Mc] pātre pradīyate yat tu tad dharmasya prasādhanam || 87 || 211
212
7.87a[88Ma] sama.uttama.adhamai rājā tv āhūtaḥ pālayan prajāḥ |
7.87c[88Mc] na nivarteta saṅgrāmāt kṣātraṃ dharmam anusmaran || 87 ||
7.88a[89Ma] saṅgrāmeṣv anivartitvaṃ prajānāṃ ca-eva pālanam |
7.88c[89Mc] śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param || 88 ||
7.89a[90Ma] āhaveṣu mitho 'nyonyaṃ jighāṃsanto mahīkṣitaḥ |
7.89c[90Mc] yudhyamānāḥ paraṃ śaktyā svargaṃ yānty a.parāṅmukhāḥ || 89 ||
7.90a[91Ma] na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn |
7.90c[91Mc] na karṇibhir na-api digdhair na-agnijvalita.tejanaiḥ || 90 ||
7.91a[92Ma] na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛta.añjalim |
7.91c[92Mc] na mukta.keśaṃ na-āsīnaṃ na tava-asmi-iti vādinam || 91 ||
7.92a[93Ma] na suptaṃ na vi.sannāhaṃ na nagnaṃ na nir.āyudham |
7.92c[93Mc] na-ayudhyamānaṃ paśyantaṃ na pareṇa samāgatam || 92 ||
7.93a[94Ma] na-āyudhavyasanaprāptaṃ na-ārtaṃ na-atiparikṣataṃ |
7.93c[94Mc] na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran || 93 ||
7.94a[95Ma] yas tu bhītaḥ parāvṛttaḥ saṅgrāme hanyate paraiḥ |
7.94c[95Mc] bhartur yad duṣkṛtaṃ kiṃ cit tat sarvaṃ pratipadyate || 94 ||
7.95a[96Ma] yat-ca-asya sukṛtaṃ kiṃ cid amutrārtham upārjitam |
7.95c[96Mc] bhartā tat sarvam ādatte parāvṛttahatasya tu || 95 ||
J 136

7.1.11.1. War Booty

O edn 629, O tr. 159
7.96a[97Ma] ratha.aśvaṃ hastinaṃ chatraṃ dhanaṃ dhānyaṃ paśūn striyaḥ |
7.96c[97Mc] sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat || 96 ||
7.97a[98Ma] rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ |
7.97c[98Mc] rājñā ca sarvayodhebhyo dātavyam apṛthagjitam || 97 ||
7.98a[99Ma] eṣo 'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ |
7.98c[99Mc] asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn || 98 ||

7.1.12. Policies for Good Government

O edn 630-632, O tr. 159-160
7.99a[100Ma] alabdhaṃ ca-eva lipseta labdhaṃ rakṣet prayatnataḥ |
7.99c[100Mc] rakṣitaṃ vardhayec ca-eva vṛddhaṃ pātreṣu nikṣipet || 99 ||
7.100a[101Ma] etac caturvidhaṃ vidyāt puruṣārthaprayojanam |
7.100c[101Mc] asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ || 100 ||
7.101a[102Ma] alabdham icched daṇḍena labdhaṃ rakṣed avekṣayā |
7.101c[102Mc] rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet || 101 ||
7.102a[103Ma] nityam udyata.daṇḍaḥ syān nityaṃ vivṛta.pauruṣaḥ |
7.102c[103Mc] nityaṃ saṃvṛta.saṃvāryo nityaṃ chidrānusāry areḥ || 102 ||
7.103a[104Ma] nityam udyata.daṇḍasya kṛtsnam udvijate jagat |
7.103c[104Mc] tasmāt sarvāṇi bhūtāni daṇḍena-eva prasādhayet || 103 ||
7.104a[105Ma] a.māyayā-eva varteta na kathaṃ cana māyayā |
7.104c[105Mc] budhyeta-ariprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ || 104 ||
7.105a[106Ma] na-asya chidraṃ paro vidyād vidyāt-chidraṃ parasya ca |
7.105c[106Mc] gūhet kūrma iva-aṅgāni rakṣed vivaram ātmanaḥ || 105 ||
J 137
7.106a[107Ma] bakavat-cintayed arthān siṃhavat-ca parākrame |
7.106c[107Mc] vṛkavat-ca-avalumpeta śaśavat-ca viniṣpatet || 106 ||
7.107a[108Ma] evam vijayamānasya ye 'sya syuḥ paripanthinaḥ |
7.107c[108Mc] tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ || 107 ||
7.108a[109Ma] yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ |
7.108c[109Mc] daṇḍena-eva prasahya-etān-śanakair vaśam ānayet || 108 ||
7.109a[110Ma] sāma.adīnām upāyānāṃ caturṇām api paṇḍitāḥ |
7.109c[110Mc] sāma.daṇḍau praśaṃsanti nityaṃ rāṣṭrābhivṛddhaye || 109 ||
7.110[111Ma] yathā-uddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati |
7.110c[111Mc] tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ || 110 ||
7.111a[112Ma] mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā |
7.111c[112Mc] so 'cirād bhraśyate rājyāt-jīvitāt-ca sa.bāndhavaḥ || 111 ||
7.112a[113Ma] śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā |
7.112c[113Mc] tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt || 112 ||
7.113a[114Ma] rāṣṭrasya saṅgrahe nityaṃ vidhānam idam ācaret |
7.113c[114Mc] susaṅgṛhītarāṣṭre hi pārthivaḥ sukham edhate || 113 ||

7.1.13. Organization of the State

O edn 632-634, O tr. 160-161

7.1.13.1. Governance of Villages and Towns

O edn 632-633, O tr. 160
7.114a[115Ma] dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam |
7.114c[115Mc] tathā grāmaśatānāṃ ca kuryād rāṣṭrasya saṅgraham || 114 ||
7.115a[116Ma] grāmasya-adhipatiṃ kuryād daśagrāmapatiṃ tathā |
7.115c[116Mc] viṃśatīśaṃ śata.īśaṃ ca sahasrapatim eva ca || 115 ||
J 138
7.116a[117Ma] grāmadoṣān samutpannān grāmikaḥ śanakaiḥ svayam |
7.116c[117Mc] śaṃsed grāmadaśa.īśāya daśa.īśo viṃśatīśine || 116 ||
7.117a[118Ma] viṃśatīśas tu tat sarvaṃ śata.īśāya nivedayet |
7.117c[118Mc] śaṃsed grāmaśata.īśas tu sahasrapataye svayam || 117 ||
7.118a[119Ma] yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ |
7.118c[119Mc] anna.pāna.indhanādīni grāmikas tāny avāpnuyāt || 118 ||
7.119a[120Ma] daśī kulaṃ tu bhuñjīta viṃśī pañca kulāni ca |
7.119c[120Mc] grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram || 119 ||

7.1.13.2. Supervision of Officials

O edn 633-634, O tr. 160-161
7.120a[121Ma] teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi ca-eva hi |
7.120c[121Mc] rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ || 120 ||
7.121a[122Ma] nagare nagare ca-ekaṃ kuryāt sarvārthacintakam |
7.121c[122Mc] uccaiḥsthānaṃ ghorarūpaṃ nakṣatrāṇām iva graham || 121 ||
7.122a[123Ma] sa tān anuparikrāmet sarvān eva sadā svayam |
7.122c[123Mc] teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu tat.caraiḥ || 122 ||
7.123a[124Ma] rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ |
7.123c[124Mc] bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ || 123 ||
7.124a[125Ma] ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ |
7.124c[125Mc] teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam || 124 ||

7.1.13.3. Wages

O edn 634, O tr. 161
7.125a[126Ma] rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca | 213
7.125c[126Mc] pratyahaṃ kalpayed vṛttiṃ sthānaṃ karmānurūpataḥ || 125 || 214
J 139
7.126a[127Ma] paṇo deyo 'vakṛṣṭasya ṣaḍ utkṛṣṭasya vetanam |
7.126c[127Mc] ṣāṇmāsikas tathā-ācchādo dhānyadroṇas tu māsikaḥ || 126 ||

7.1.14. Taxes and Duties

O edn 634-637, O tr. 161
7.127a[128Ma] kraya.vikrayam adhvānaṃ bhaktaṃ ca sa.parivyayam |
7.127c[128Mc] yogakṣemaṃ ca samprekṣya vaṇijo dāpayet karān || 127 ||
7.128a[129Ma] yathā phalena yujyeta rājā kartā ca karmaṇām |
7.128c[129Mc] tathā-avekṣya nṛpo rāṣṭre kalpayet satataṃ karān || 128 ||
7.129a[130Ma] yathā-alpālpam adanty ādyaṃ vāryoko.vatsa.ṣaṭpadāḥ |
7.129c[130Mc] tathā-alpālpo grahītavyo rāṣṭrād rājñābdikaḥ karaḥ || 129 ||
7.130a[131Ma] pañcāśadbhāga ādeyo rājñā paśu.hiraṇyayoḥ |
7.130c[131Mc] dhānyānām aṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā || 130 ||
7.131a[132Ma] ādadīta-atha ṣaḍbhāgaṃ dru.māṃsa.madhu.sarpiṣām |
7.131c[132Mc] gandha.oṣadhi.rasānāṃ ca puṣpa.mūla.phalasya ca || 131 ||
7.132a[133Ma] patra.śāka.tṛṇānāṃ ca carmaṇāṃ vaidalasya ca |
7.132c[133Mc] mṛnmayānāṃ ca bhāṇḍānāṃ sarvasya-aśmamayasya ca || 132 ||
7.133a[134Ma] mriyamāṇo 'py ādadīta na rājā śrotriyāt karam |
7.133c[134Mc] na ca kṣudhā-asya saṃsīdet-śrotriyo viṣaye vasan || 133 ||
7.134a[135Ma] yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā |
7.134c[135Mc] tasya-api tat kṣudhā rāṣṭram acirena-eva sīdati || 134 ||
7.135a[136Ma] śruta.vṛtte viditvā-asya vṛttiṃ dharmyāṃ prakalpayet |
7.135c[136Mc] saṃrakṣet sarvataś ca-enaṃ pitā putram iva-aurasam || 135 ||
J 140
7.136a[137Ma] saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham | 215
7.136c[137Mc] tena-āyur vardhate rājño draviṇaṃ rāṣṭram eva ca || 136 ||
7.137a[138Ma] yat kiṃ cid api varṣasya dāpayet karasañjñitam |
7.137c[138Mc] vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam || 137 ||
7.138a[139Ma] kārukān-śilpinaś ca-eva śūdrāṃs cātma.upajīvinaḥ |
7.138c[139Mc] ekaikaṃ kārayet karma māsi māsi mahīpatiḥ || 138 ||
7.139a[140Ma] na-ucchindyād ātmano mūlaṃ pareṣāṃ ca-atitṛṣṇayā |
7.139c[140Mc] ucchindan hy ātmano mūlam āṭmānaṃ tāṃś ca pīdayet || 139 ||

7.1.15. Adjudicating Lawsuits

O edn 637, O tr. 161
7.140a[141Ma] tīkṣṇaś ca-eva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ |
7.140c[141Mc] tīkṣṇaś ca-eva mṛduś ca-eva rāja bhavati sammataḥ || 140 ||
7.141a[142Ma] amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kula.udgatam |
7.141c[142Mc] sthāpayed āsane tasmin khinnaḥ kārya.īkṣaṇe nṛṇām || 141 ||

7.1.16. Protection of the Subjects

O edn 637-638, O tr. 161-162
7.142a[143Ma] evaṃ sarvaṃ vidhāya-idam itikartavyam ātmanaḥ |
7.142c[143Mc] yuktaś ca-eva-apramattaś ca parirakṣed imāḥ prajāḥ || 142 ||
7.143a[144Ma] vikrośantyo yasya rāṣṭrād hriyante dasyubhiḥ prajāḥ |
7.143c[144Mc] sampaśyataḥ sa.bhṛtyasya mṛtaḥ sa na tu jīvati || 143 ||
7.144a[145Ma] kṣatriyasya paro dharmaḥ prājānām eva pālanam |
7.144c[145Mc] nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate || 144 ||

7.1.17. Morning Routine

O edn 638-652, O tr. 162-165
7.145a[146Ma] utthāya paścime yāme kṛta.śaucaḥ samāhitaḥ |
7.145c[146Mc] hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām || 145 ||
J 141
7.146a[147Ma] tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet |
7.146c[147Mc] visṛjya ca prajāḥ sarvā mantrayet saha mantribhiḥ || 146 ||

7.1.17.1. Meeting with Counselors

O edn 638-640, O tr. 162
7.147a[148Ma] giripṛṣṭhaṃ samāruhya prasādaṃ vā rahogataḥ |
7.147c[148Mc] araṇye niḥ.śalāke vā mantrayed a.vibhāvitaḥ || 147 ||
7.148a[149Ma] yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ |
7.148c[149Mc] sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ || 148 ||
7.149a[150Ma] jaḍa.mūka.andha.badhirāṃs tairyagyonān vayo.'tigān |
7.149c[150Mc] strī.mleccha.vyādhita.vyaṅgān mantrakāle 'pasārayet || 149 ||
7.150a[151Ma] bhindanty avamatā mantraṃ tairyagyonās tathā-eva ca |
7.150c[151Mc] striyaś ca-eva viśeṣeṇa tasmāt tatrādṛto bhavet || 150 ||
7.151a[152Ma] madhyandine 'rdharātre vā viśrānto vigataklamaḥ |
7.151c[152Mc] cintayed dharma.kāma.arthān sārdhaṃ tair eka eva vā || 151 || 216
7.152a[153Ma] parasparaviruddhānāṃ teṣāṃ ca samupārjanam |
7.152c[153Mc] kanyānāṃ sampradānaṃ ca kumārāṇāṃ ca rakṣaṇaṃ || 152 ||
7.153a[154Ma] dūtasampreṣaṇaṃ ca-eva kāryaśeṣaṃ tathā-eva ca |
7.153c[154Mc] antaḥpurapracāraṃ ca praṇidhīnāṃ ca ceṣṭitam || 153 ||
7.154a[155Ma] kṛtsnaṃ ca-aṣṭavidhaṃ karma pañcavargaṃ ca tattvataḥ |
7.154c[155Mc] anurāga.aparāgau ca pracāraṃ maṇḍalasya ca || 154 ||
7.155a[156Ma] madhyamasya pracāraṃ ca vijīgiṣoś ca ceṣṭitam |
7.155c[156Mc] udāsīnapracāraṃ ca śatroś ca-eva prayatnataḥ || 155 ||
J 142

7.1.17.2. Constituents of the Circle

O edn 640-641, O tr. 162
7.156a[157Ma] etāḥ prakṛtayo mūlaṃ maṇḍalasya samāsataḥ |
7.156c[157Mc] aṣṭau ca-anyāḥ samākhyātā dvādaśa-eva tu tāḥ smṛtāḥ || 156 ||
7.157a[158Ma] amātya.rāṣṭra.durga.artha.daṇḍākhyāḥ pañca ca-aparāḥ |
7.157c[158Mc] pratyekaṃ kathitā hy etāḥ saṅkṣepeṇa dvisaptatiḥ || 157 ||
7.158a[159Ma] anantaram ariṃ vidyād arisevinam eva ca |
7.158c[159Mc] arer anantaraṃ mitram udāsīnaṃ tayoḥ param || 158 ||
7.159a[160Ma] tān sarvān abhisandadhyāt sāmādibhir upakramaiḥ |
7.159c[160Mc] vyastaiś ca-eva samastaiś ca pauruṣeṇa nayena ca || 159 ||

7.1.17.3. Political Strategy-I

O edn 641-645, O tr. 162-163
7.160a[161Ma] sandhiṃ ca vigrahaṃ ca-eva yānam āsanam eva ca |
7.160c[161Mc] dvaidhībhāvaṃ saṃśrayaṃ ca ṣaḍguṇāṃś cintayet sadā || 160 ||
7.161a[162Ma] āsanaṃ ca-eva yānaṃ ca sandhiṃ vigraham eva ca |
7.161c[162Mc] kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayam eva ca || 161 ||
7.162a[163Ma] sandhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca |
7.162c[163Mc] ubhe yāna.āsane ca-eva dvividhaḥ saṃśrayaḥ smṛtaḥ || 162 ||
7.163a[164Ma] samāna.yānakarmā ca viparītas tathā-eva ca |
7.163c[164Mc] tadā tv āyatisaṃyuktaḥ sandhir jñeyo dvilakṣaṇaḥ || 163 ||
7.164a[165Ma] svayaṅkṛtaś ca kāryārtham akāle kāla eva vā |
7.164c[165Mc] mitrasya ca-eva-apakṛte dvividho vigrahaḥ smṛtaḥ || 164 ||
7.165a[166Ma] ekākinaś ca-ātyayike kārye prāpte yadṛcchayā |
7.165c[166Mc] saṃhatasya ca mitreṇa dvividhaṃ yānam ucyate || 165 ||
J 143
7.166a[167Ma] kṣīṇasya ca-eva kramaśo daivāt pūrvakṛtena vā |
7.166c[167Mc] mitrasya ca-anurodhena dvividhaṃ smṛtam āsanam || 166 ||
7.167a[168Ma] balasya svāminaś ca-eva sthitiḥ kāryārthasiddhaye |
7.167c[168Mc] dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ || 167 ||
7.168a[169Ma] arthasampādanārthaṃ ca pīḍyamānasya śatrubhiḥ |
7.168c[169Mc] sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ || 168 ||
7.169a[170Ma] yadā-avagacched āyatyām ādhikyaṃ dhruvam ātmanaḥ |
7.169c[170Mc] tadātve ca-alpikāṃ pīḍāṃ tadā sandhiṃ samāśrayet || 169 ||
7.170a[171Ma] yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam |
7.170c[171Mc] atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham || 170 ||
7.171a[172Ma] yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam |
7.171c[172Mc] parasya viparītaṃ ca tadā yāyād ripuṃ prati || 171 ||
7.172a[173Ma] yadā tu syāt parikṣīṇo vāhanena balena ca |
7.172c[173Mc] tadāsīta prayatnena śanakaiḥ sāntvayann arīn || 172 ||
7.173a[174Ma] manyeta-ariṃ yadā rājā sarvathā balavattaram |
7.173c[174Mc] tadā dvidhā balaṃ kṛtvā sādhayet kāryam ātmanaḥ || 173 ||
7.174a[175Ma] yadā parabalānāṃ tu gamanīyatamo bhavet |
7.174c[175Mc] tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam || 174 ||
7.175a[176Ma] nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca |
7.175c[176Mc] upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā || 175 ||
J 144
7.176a[177Ma] yadi tatra-api sampaśyed doṣaṃ saṃśrayakāritam |
7.176c[177Mc] suyuddham eva tatra-api nirviśaṅkaḥ samācaret || 176 ||
7.177a[178Ma] sarva.upāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ |
7.177c[178Mc] yathā-asya-abhyadhikā na syur mitra.udāsīna.śatravaḥ || 177 ||
7.178a[179Ma] āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet |
7.178c[179Mc] atītānāṃ ca sarveṣāṃ guṇa.doṣau ca tattvataḥ || 178 ||
7.179a[180Ma] āyatyāṃ guṇa.doṣajñas tadātve kṣipra.niścayaḥ |
7.179c[180Mc] atīte kāryaśeṣajñaḥ śatrubhir na-abhibhūyate || 179 ||
7.180a[181Ma] yathā-enaṃ na-abhisandadhyur mitra.udāsīna.śatravaḥ |
7.180c[181Mc] tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ || 180 ||

7.1.17.4. War

O edn 645-649, O tr. 164
7.181a[182Ma] tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ |
7.181c[182Mc] tadānena vidhānena yāyād aripuraṃ śanaiḥ || 181 ||
7.182a[183Ma] mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ |
7.182c[183Mc] phālgunaṃ vātha caitraṃ vā māsau prati yathābalam || 182 ||
7.183a[184Ma] anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam |
7.183c[184Mc] tadā yāyād vigṛhya-eva vyasane ca-utthite ripoḥ || 183 ||
7.184a[185Ma] kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi |
7.184c[185Mc] upagṛhya-āspadaṃ ca-eva cārān samyag vidhāya ca || 184 ||
7.185a[186Ma] saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhaṃ ca balaṃ svakam |
7.185c[186Mc] sāmparāyikakalpena yāyād aripuraṃ prati || 185 ||
J 145
7.186a[187Ma] śatrusevini mitre ca gūḍhe yuktataro bhavet |
7.186c[187Mc] gata.pratyāgate ca-eva sa hi kaṣṭataro ripuḥ || 186 ||
7.187a[188Ma] daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā |
7.187c[188Mc] varāha.makarābhyāṃ vā sūcyā vā garuḍena vā || 187 ||
7.188a[189Ma] yataś ca bhayam āśaṅket tato vistārayed balam |
7.188c[189Mc] padmena ca-eva vyūhena niviśeta sadā svayam || 188 ||
7.189a[190Ma] senāpati.balādhyakṣau sarvadikṣu niveśayet |
7.189c[190Mc] yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam || 189 ||
7.190a[191Ma] gulmāṃś ca sthāpayed āptān kṛtasañjñān samantataḥ |
7.190c[191Mc] sthāne yuddhe ca kuśalān abhīrūn avikāriṇaḥ || 190 ||
7.191a[192Ma] saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn |
7.191c[192Mc] sūcyā vajreṇa ca-eva-etān vyūhena vyūhya yodhayet || 191 ||
7.192a[193Ma] syandana.aśvaiḥ same yudhyed anūpe nau dvipais tathā |
7.192c[193Mc] vṛkṣa.gulmāvṛte cāpair asi.carma.āyudhaiḥ sthale || 192 ||
7.193a[194Ma] kurukṣetrāṃś ca matsyāṃś ca pañcālān-śūrasenajān | 217
7.193c[194Mc] dīrghāṃl laghūṃś ca-eva narān agrānīkeṣu yojayet || 193 ||
7.194a[195Ma] praharṣayed balaṃ vyūhya tāṃś ca samyak parīkṣayet | 218
7.194c[195Mc] ceṣṭāś ca-eva vijānīyād arīn yodhayatām api || 194 ||
7.195a[196Ma] uparudhya-arim āsīta rāṣṭraṃ cāsya-upapīḍayet |
7.195c[196Mc] dūṣayec cāsya satataṃ yavasa.anna.udaka.indhanam || 195 ||
J 146
7.196a[197Ma] bhindyāc ca-eva taḍāgāni prākāra.parikhās tathā |
7.196c[197Mc] samavaskandayec ca-enaṃ rātrau vitrāsayet tathā || 196 ||
7.197a[198Ma] upajapyān upajaped budhyeta-eva ca tatkṛtam |
7.197c[198Mc] yukte ca daive yudhyeta jayaprepsur apetabhīḥ || 197 ||
7.198a[199Ma] sāmnā dānena bhedena samastair atha vā pṛthak |
7.198c[199Mc] vijetuṃ prayateta-arīn na yuddhena kadā cana || 198 || 219
7.199a[200Ma] anityo vijayo yasmād dṛśyate yudhyamānayoḥ |
7.199c[200Mc] parājayaś ca saṅgrāme tasmād yuddhaṃ vivarjayet || 199 ||
7.200a[201Ma] trayāṇām apy upāyānāṃ pūrva.uktānām asambhave |
7.200c[201Mc] tathā yudhyeta sampanno vijayeta ripūn yathā || 200 ||

7.1.17.5. Conduct in Victory

O edn 649-650, O tr. 164-165
7.201a[202Ma] jitvā sampūjayed devān brāhmaṇāṃś ca-eva dhārmikān |
7.201c[202Mc] pradadyāt parihārārthaṃ khyāpayed abhayāni ca || 201 ||
7.202a[203Ma] sarveṣāṃ tu viditvā-eṣāṃ samāsena cikīrṣitam |
7.202c[203Mc] sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām || 202 ||
7.203a[204Ma] pramāṇāni ca kurvīta teṣāṃ dharmān yathā.uditān |
7.203c[204Mc] ratnaiś ca pūjayed enaṃ pradhānapuruṣaiḥ saha || 203 ||
7.204a[205Ma] ādānam apriyakaraṃ dānaṃ ca priyakārakam |
7.204c[205Mc] abhīpsitānām arthānāṃ kāle yuktaṃ || 204 || 220
7.205a[206Ma] sarvaṃ karma-idam āyattaṃ vidhāne daiva.mānuṣe |
7.205c[206Mc] tayor daivam acintyaṃ tu mānuṣe vidyate kriyā || 205 ||
J 147

7.1.17.6. Political Strategy-II

O edn 650-652, O tr. 165 221
[M7.207Ma] daivena vidhinā yuktaṃ mānuṣyaṃ yat pravartate | 222
[M7.207Mc] parikleśena mahatā tadarthasya samādhakam || 207 || 223
[M7.208Ma] saṃyuktasya-api daivena puruṣakāreṇa varjitam | 224
[M7.208Mc] vinā puruṣakāreṇa phalaṃ kṣetraṃ prayacchati || 208 || 225
[M7.209Ma] candrārka.ādyā grahā vāyur agnir āpas tathā-eva ca | 226
[M7.209Mc] iha daivena sādhyante pauruṣeṇa prayatnataḥ || 209 || 227
7.206a[210Ma] saha vā-api vrajed yuktaḥ sandhiṃ kṛtvā prayatnataḥ |
7.206c[210Mc] mitraṃ hiraṇyaṃ bhūmiṃ vā sampaśyaṃs trividhaṃ phalam || 206 ||
7.207a[211Ma] pārṣṇigrāhaṃ ca samprekṣya tathākrandaṃ ca maṇḍale |
7.207c[211Mc] mitrād atha-apy amitrād vā yātrāphalam avāpnuyāt || 207 ||
7.208a[212Ma] hiraṇya.bhūmisamprāptyā pārthivo na tatha-edhate |
7.208c[212Mc] yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam || 208 ||
7.209a[213Ma] dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca |
7.209c[213Mc] anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate || 209 ||
7.210a[214Ma] prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca |
7.210c[214Mc] kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ || 210 ||
7.211a[215Ma] āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā |
7.211c[215Mc] sthaulalakṣyaṃ ca satatam udāsīnaguṇa.udayaḥ || 211 ||
7.212a[216Ma] ksemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api |
7.212c[216Mc] parityajen nṛpo bhūmim ātmārtham a.vicārayan || 212 ||
7.213a[217Ma] āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api | 228
7.213c[217Mc] ātmānaṃ satataṃ rakṣed dārair api dhanair api || 213 ||
7.214a[218Ma] saha sarvāḥ samutpannāḥ prasamīkṣya-āpado bhṛśam |
7.214c[218Mc] saṃyuktāṃś ca viyuktāṃś ca sarva.upāyān sṛjed budhaḥ || 214 ||
7.215a[219Ma] upetāram upeyaṃ ca sarva.upāyāṃś ca kṛtsnaśaḥ |
7.215c[219Mc] etat trayaṃ samāśritya prayateta-arthasiddhaye || 215 ||
J 148

7.1.18. Afternoon Routine

O edn 652-653, O tr. 165-166
7.216a[220Ma] evaṃ sarvam idaṃ rājā saha sammantrya mantribhiḥ |
7.216c[220Mc] vyāyamya-āplutya madhyāhne bhoktum antaḥpuraṃ viśet || 216 ||
7.217a[221Ma] tatra-ātmabhūtaiḥ kālajñair a.hāryaiḥ paricārakaiḥ |
7.217c[221Mc] suparīkṣitam annādyam adyān mantrair viṣāpahaiḥ || 217 ||
7.218a[222Ma] viṣaghnair agadaiś ca-asya sarvadravyāṇi yojayet | 229
7.218c[222Mc] viṣaghnāni ca ratnāni niyato dhārayet sadā || 218 ||
7.219a[223Ma] parīkṣitāḥ striyaś ca-enaṃ vyajana.udaka.dhūpanaiḥ |
7.219c[223Mc] veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ || 219 ||
7.220a[224Ma] evaṃ prayatnaṃ kurvīta yāna.śayyā.āsana.aśane |
7.220c[224Mc] snāne prasādhane ca-eva sarvālaṅkārakeṣu ca || 220 ||
7.221a[225Ma] bhuktavān viharec ca-eva strībhir antaḥpure saha |
7.221c[225Mc] vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet || 221 ||
7.222a[226Ma] alaṅkṛtaś ca sampaśyed āyudhīyaṃ punar janam |
7.222c[226Mc] vāhanāni ca sarvāṇi śastrāṇy ābharaṇāni ca || 222 ||

7.1.19. Evening Routine

O edn 653-654, O tr. 166
7.223a[227Ma] sandhyāṃ ca-upāsya śṛṇuyād antarveśmani śastrabhṛt |
7.223c[227Mc] rahasya-ākhyāyināṃ ca-eva praṇidhīnāṃ ca ceṣṭitam || 223 ||
7.224a[228Ma] gatvā kakṣāntaraṃ tv anyat samanujñāpya taṃ janam |
7.224c[228Mc] praviśed bhojanārthaṃ ca strīvṛto 'ntaḥpuraṃ punaḥ || 224 ||
J 149
7.225a[229Ma] tatra bhuktvā punaḥ kiṃ cit tūryaghoṣaiḥ praharṣitaḥ |
7.225c[229Mc] saṃviśet taṃ yathākālam uttiṣṭhec ca gataklamaḥ || 225 ||
7.226a[230Ma] etadvidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ |
7.226c[230Mc] asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet || 226 ||
  1. 7.07cv/ M:
    sa ca-indraḥ svaprabhāvataḥ
  2. 7.14av/ M:
    tadarthaṃ
  3. 7.21av/ M:
    śvā-avalihyādd
  4. 7.27cv/ M:
    kāma.andho
  5. 7.40av/ M:
    sa.parigrahāḥ
  6. 7.43av/ M:
    trayīṃ vidyāt
  7. 7.54av/ M:
    kula.udgatān
  8. 7.54cv/ M:
    kurvīta suparīkṣitān
  9. 7.55cv/ M:
    kiṃ nu
  10. 7.59av/ M:
    nikṣipet
  11. 7.84av/ M:
    na skandati na cyavate
  12. 7.85cv/ M:
    ācārye śatasāhasram J: sahasraguṇam ācārye
  13. [M7.87Ma]v/ not in K
  14. [M7.87Mc]v/ not in K
  15. Although Medhātithi comments on the above verse, Jha's edition does not count it in his numbering of the text. Therefore, Jha ed.'s numbering is the same with K in the following.

  16. 7.125a[126Ma]v/ M:
    rājakarmasu
  17. 7.125c[126Mc]v/ M:
    sthāna.karmānurūpataḥ
  18. 7.136a[137Ma]v/ M:
    rājñā-ayaṃ
  19. 7.151c[152Mc]v/ M:
    sārthaṃ
  20. 7.193a[194Ma]v/ M:
    kaurakṣetrāṃś ca
  21. 7.194a[195Ma]v/ M:
    bhṛśaṃ parīkṣayet
  22. 7.198c[199Mc]v/ M:
    -ariṃ
  23. 7.204c[205Mc]v/ M:
    kālayuktaṃ praśasyate
  24. The following three verses are found only in M. (Jha's edition does not count them in its numbering of the text, although Medhātithi gives their commentary.

  25. [M7.207Ma]v/ not in K. Jha
    'yuktaṃ
  26. [M7.207Mc]v/ not in K
  27. [M7.208Ma]v/ not in K
  28. [M7.208Mc]v/ not in K
  29. [M7.209Ma]v/ not in K
  30. [M7.209Mc]v/ not in K
  31. 7.213a[217Ma]v/ M:
    āpadarthe
  32. 7.218a[222Ma]v/ M:
    viṣaghnair udakaiś ca-asya sarvadravyāṇi śodhayet