9.1.1.1. Guarding the Wife

O edn 746-750, O tr. 190-191
9.02a asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divā.niśam |
9.02c viṣayeṣu ca sajjantyaḥ saṃsthāpyā ātmano vaśe || 2 ||
9.03a pitā rakṣati kaumāre bhartā rakṣati yauvane |
9.03c rakṣanti sthavire putrā na strī svātantryam arhati || 3 ||
9.04a kāle '.dātā pitā vācyo vācyaś ca-an.upayan patiḥ |
9.04c mṛte bhartari putras tu vācyo mātur arakṣitā || 4 ||
9.05a sūkṣmebhyo 'pi prasaṅgebhyaḥ striyo rakṣyā viśeṣataḥ | 288
9.05c dvayor hi kulayoḥ śokam āvaheyur a.rakṣitāḥ || 5 ||
9.06a imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam |
9.06c yatante rakṣituṃ bhāryāṃ bhartāro durbalā api || 6 ||
9.07a svāṃ prasūtiṃ caritraṃ ca kulam ātmānam eva ca |
9.07c svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati || 7 ||
J 194
9.08a patir bhāryāṃ sampraviśya garbho bhūtvā-iha jāyate |
9.08c jāyāyās tadd hi jāyātvaṃ yad asyāṃ jāyate punaḥ || 8 ||
9.09a yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham |
9.09c tasmāt prajāviśuddhi.arthaṃ striyaṃ rakṣet prayatnataḥ || 9 ||
9.10a na kaś cid yoṣitaḥ śaktaḥ prasahya parirakṣitum |
9.10c etair upāyayogais tu śakyās tāḥ parirakṣitum || 10 ||
9.11a arthasya saṅgrahe ca-enāṃ vyaye ca-eva niyojayet |
9.11c śauce dharme 'nnapaktyāṃ ca pāriṇāhyasya vekṣaṇe || 11 ||
9.12a a.rakṣitā gṛhe ruddhāḥ puruṣair āptakāribhiḥ |
9.12c ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ || 12 ||
9.13a pānaṃ durjanasaṃsargaḥ patyā ca viraho 'ṭanam |
9.13c svapno 'nyagehavāsaś ca nārīsandūṣaṇāni ṣaṭ || 13 ||
9.14a na-etā rūpaṃ parīkṣante na-āsāṃ vayasi saṃsthitiḥ |
9.14c surūpaṃ vā virūpaṃ vā pumān ity eva bhuñjate || 14 ||
9.15a pauṃścalyāc calacittāc ca naisnehyāc ca svabhāvataḥ | 289
9.15c rakṣitā yatnato 'pi-iha bhartṛṣv etā vikurvate || 15 ||
9.16a evaṃ svabhāvaṃ jñātvā-āsāṃ prajāpatinisargajam |
9.16c paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati || 16 ||
9.17a śayyā.āsanam alaṅkāraṃ kāmaṃ krodham anārjavam | 290
9.17c drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat || 17 || 291
J 195
9.18a na-asti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ
9.18c nir.indriyā hy a.mantrāś ca strībhyo 'nṛtam iti sthitiḥ || 18 || 292
9.19a tathā ca śrutayo bahvyo nigītā nigameṣv api |
9.19c svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ || 19 ||
9.20a yan me mātā pralulubhe vicaranty a.pativratā |
9.20c tan me retaḥ pitā vṛṅktām ity asya-etan nidarśanam || 20 ||
9.21a dhyāyaty aniṣṭaṃ yat kiṃ cit pāṇigrāhasya cetasā |
9.21c tasya-eṣa vyabhicārasya nihnavaḥ samyag ucyate || 21 ||
  1. 9.05av/ M:
    striyā
  2. 9.15av/ M:
    naiḥsnehyāc
  3. 9.17av/ M:
    anāryatām
  4. 9.17cv/ M:
    drogdhṛbhāvaṃ
  5. 9.18cv/ M:
    striyo