1.2. Creation

O edn 384-388, O tr. 87-88
1.05a āsīd idam tamobhūtam a.prajñātam a.lakṣaṇam |
1.05c a.pratarkyam a.vijñeyaṃ prasuptam iva sarvataḥ || 5 ||
1.06a tataḥ svayambhūr bhagavān avyakto vyañjayann idam |
1.06c mahābhūtādi vṛtta.ojāḥ prādur āsīt tamonudaḥ || 6 ||
J 2
1.07a yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ |
1.07c sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau || 7 || 1
1.08a so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ |
1.08c apa eva sasarja-ādau tāsu vīryam avāsṛjat || 8 ||
1.09a tad aṇḍam abhavadd haimaṃ sahasrāṃśusama.prabham |
1.09c tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ || 9 ||
1.10a āpo narā iti proktā āpo vai narasūnavaḥ |
1.10c tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ || 10 ||
1.11a yat tat kāraṇam avyaktaṃ nityaṃ sad.asad.ātmakaṃ |
1.11c tad.visṛṣṭaḥ sa puruṣo loke brahmā-iti kīrtyate || 11 ||
1.12a tasminn aṇḍe sa bhagavān uṣitvā parivatsaram |
1.12c svayam evātmano dhyānāt tad aṇḍam akarod dvidhā || 12 ||
1.13a tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame |
1.13c madhye vyoma diśaś ca-aṣṭāv apāṃ sthānaṃ ca śāśvataṃ || 13 ||
1.14a udbabarha-ātmanaś ca-eva manaḥ sad.asad.ātmakam |
1.14c manasaś ca-apy ahaṅkāram abhimantāram īśvaram || 14 || 2
1.15a mahāntam eva ca-ātmānaṃ sarvāṇi tri.guṇāni ca |
1.15c viṣayāṇāṃ grahītṝṇi śanaiḥ pañca.indriyāṇi ca || 15 ||
1.16a teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amita.ojasām |
1.16c sanniveśya-ātmamātrāsu sarvabhūtāni nirmame || 16 || 3
J 3
1.17a yan mūrti.avayavāḥ sūkṣmās tāni-imāny āśrayanti ṣaṭ |
1.17c tasmāt-śarīram ity āhus tasya mūrtiṃ manīṣiṇaḥ || 17 ||
1.18a tad āviśanti bhūtāni mahānti saha karmabhiḥ |
1.18c manaś ca-avayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam || 18 ||
1.19a teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahā.ojasām |
1.19c sūkṣmābhyo mūrtimātrābhyaḥ sambhavaty avyayād vyayam || 19 ||
1.20a ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ |
1.20c yo yo yāvatithaś ca-eṣāṃ sa sa tāvad guṇaḥ smṛtaḥ || 20 ||
1.21a sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak |
1.21c vedaśabdebhya eva-ādau pṛthak saṃsthāś ca nirmame || 21 ||
1.22a karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ |
1.22c sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ ca-eva sanātanam || 22 ||
1.23a agni.vāyu.ravibhyas tu trayaṃ brahma sanātanam |
1.23c dudoha yajñasiddhi.artham ṛc.yajus.sāma.lakṣaṇam || 23 ||
1.24a kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā |
1.24c saritaḥ sāgarān-śailān samāni viṣamāni ca || 24 ||
1.25a tapo vācaṃ ratiṃ ca-eva kāmaṃ ca krodham eva ca |
1.25c sṛṣṭiṃ sasarja ca-eva-imāṃ sraṣṭum icchann imāḥ prajāḥ || 25 ||
1.26a karmaṇāṃ ca vivekārthaṃ dharma.adharmau vyavecayat | 4
1.26c dvandvair ayojayac ca-imāḥ sukha.duḥkhādibhiḥ prajāḥ || 26 ||
J 4
1.27a aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ |
1.27c tābhiḥ sārdham idaṃ sarvaṃ sambhavaty anupūrvaśaḥ || 27 ||
1.28a yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ |
1.28c sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ || 28 ||
1.29a hiṃsra.ahiṃsre mṛdu.krūre dharma.adharmāv ṛta.an.ṛte |
1.29c yad yasya so 'dadhāt sarge tat tasya svayam āviśat || 29 ||
1.30a yathā-ṛtu.liṅgāny ṛtavaḥ svayam eva-ṛtuparyaye |
1.30c svāni svāny abhipadyante tathā karmāṇi dehinaḥ || 30 ||
1.31a lokānāṃ tu vivṛddhi.arthaṃ mukha.bāhu.ūru.pādataḥ |
1.31c brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat || 31 ||
  1. 1.07cv/ M:
    sa eṣa
  2. 1.14cv/ M:
    ahaṅkāram
  3. 1.16cv/ M:
    sanniveśya
  4. 1.26av/ K:
    vivekāya