169

Chapter 11

Kṣetrajavivādaḥ (Land Disputes)

L tr. 132-140, cf. J tr. 75-80
11.001a setukedāramaryādāvikṛṣṭākṛṣṭaniścayāḥ |
11.001c kṣetrādhikārā yatra syur vivādaḥ kṣetrajas tu saḥ || 1 ||
11.002a kṣetrasīmāvirodheṣu sāmantebhyo viniścayaḥ |
11.002c nagaragrāmagaṇino ye ca vṛddhatamā narāḥ || 2 ||
11.003a grāmasīmāsu ca bahir ye syus tatkṛṣijīvinaḥ |
11.003c gopaśākunikavyādhā ye cānye vanagocarāḥ || 3 ||
11.004a samunnayeyus te sīmāṃ lakṣaṇair upalakṣitām |
11.004c tuṣāṅgārakapālaiś ca kumbhair āyatanair drumaiḥ || 4 ||
11.005a abhijñātaiś ca valmīkasthalanimnonnatādibhiḥ |
11.005c kedārārāmamārgaiś ca purāṇaiḥ setubhis tathā || 5 ||
11.006a nimnagāpahṛtotsṛṣṭanaṣṭacihnāsu bhūmiṣu |
11.006c tatpradeśānumānāc ca pramāṇair bhogadarśanaiḥ || 6 ||
11.007a atha ced anṛtaṃ brūyuḥ sāmantās tadviniścaye |
11.007c sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam || 7 ||
170
11.008a gaṇavṛddhādayas tv anye daṇḍaṃ dāpyāḥ pṛthak pṛthak |
11.008c vineyāḥ prathamena syuḥ sāhasenānṛte sthitāḥ || 8 ||
11.009a naikaḥ samunnayet sīmāṃ naraḥ pratyayavān api |
11.009c gurutvād asya dharmasya kriyaiṣā bahuṣu sthitā || 9 ||
11.010a ekaś ced unnayet sīmāṃ sopavāsaḥ samāhitaḥ |
11.010c raktamālyāmbaradharaḥ kṣitim āropya mūrdhani || 10 ||
11.011a yadā ca na syur jñātāraḥ sīmāyā na ca lakṣaṇam |
11.011c tadā rājā dvayoḥ sīmām uddhared iṣṭataḥ svayam || 11 ||
11.012a etenaiva gṛhodyānanipānāyatanādiṣu |
11.012c vivādavidhir ākhyātas tathā grāmāntareṣu ca || 12 ||
11.013a avaskarasthalaśvabhrabhramasyandanikādibhiḥ |
11.013c catuṣpathasurasthānarathyāmārgān na rodhayet || 13 ||
11.014a parakṣetrasya madhye tu setur na pratiṣidhyate |
11.014c mahāguṇo 'lpabādhaś ca vṛddhir iṣṭā kṣaye sati || 14 ||
171
11.015a setus tu dvididho jñeyaḥ kheyo bandhyas tathaiva ca |
11.015c toyapravartanān kheyo bandhyaḥ syāt tannivartanāt || 15 ||
11.016a nāntareṇodakaṃ sasyaṃ naśyed abhyudakena tu |
11.016c ya evānudake doṣaḥ sa evābhyudake smṛtaḥ || 16 ||
11.017a pūrvapravṛttam utsannam apṛṣṭvā svāminaṃ tu yaḥ |
11.017c setuṃ pravartayet kaścin na sa tatphalabhāg bhavet || 17 ||
11.018a mṛte tu svāmini punas tadvaṃśye vāpi mānave |
11.018c rājānam āmantrya tataḥ prakuryāt setukarma tat || 18 ||
11.019a ato 'nyathā kleśabhāk syān mṛgavyādhānudarśanāt |
11.019c iṣavas tasya naśyanti yo viddham anuvidhyati || 19 ||
11.020a aśaktapretanaṣṭeṣu kṣetrikeṣv anivāritaḥ |
11.020c kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam || 20 ||
11.021a vikṛṣyamāṇe kṣetre cet kṣetrikaḥ punar āvrajet |
11.021c khilopacāraṃ tat sarvaṃ dattvā svakṣetram āpnuyāt || 21 ||
11.022a tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ |
11.022c samprāpte tv aṣṭame varṣe bhuktaṃ kṣetraṃ labheta saḥ || 22 ||
172
11.023a saṃvatsareṇārdhakhilaṃ khilaṃ tad vatsarais tribhiḥ |
11.023c pañcavarṣāvasannaṃ tu syāt kṣetram aṭavīsamam || 23 ||
11.024a kṣetraṃ tripuruṣaṃ yat syād gṛhaṃ vā syāt kramāgatam |
11.024c rājaprasādād anyatra na tadbhogaḥ paraṃ nayet || 24 ||
11.025a utkramya tu vṛtiṃ yatra sasyaghāto gavādibhiḥ |
11.025c pālaḥ śāsyo bhavet tatra na cec chaktyā nivārayet || 25 ||
11.026a samūlasasyanāśe tu tatsvāmī samam āpnuyāt |
11.026c vadhena pālo mucyeta daṇḍaṃ svāmini pātayet || 26 ||
11.027a gauḥ prasūtā daśāhāt ca mahokṣājāvikuñjarāḥ |
11.027c nivāryās tu prayatnena teṣāṃ svāmī na daṇḍabhāk || 27 ||
11.028a māṣaṃ gāṃ dāpayed daṇḍaṃ dvau māṣau mahiṣīṃ tathā |
11.028c ajāvike savatse tu daṇḍaḥ syād ardhamāṣakaḥ || 28 ||
11.029a adaṇḍyā hastino 'śvāś ca prajāpālā hi te smṛtāḥ |
11.029c adaṇḍyā garbhiṇī gauś ca sūtikā cābhisāriṇī || 29 ||
173
11.030a proktas tu dvir niṣaṇṇānāṃ vasantyāṃ tu caturguṇam |
11.030c pratyakṣacārakāṇāṃ tu cauradaṇḍaḥ smṛṭas tathā || 30 ||
11.031a yā naṣṭāḥ pāladoṣeṇa gāvaḥ kṣetraṃ samāśritāḥ |
11.031c na tatra gomino daṇḍaḥ pālas taṃ daṇḍam arhati || 31 ||
11.032a rājagrāhagṛhīto vā vajrāśanihato 'pi vā |
11.032c atha sarpeṇa daṣṭo vā giry agrāt patito 'pi vā || 32 ||
11.033a siṃhavyāghrahato vāpi vyādhibhiḥ caiva pātitaḥ |
11.033c na tatra doṣaḥ pālasya na ca doṣo 'sti gominām || 33 ||
11.034a gobhis tu bhakṣitaṃ dhānyaṃ yo naraḥ pratimārgati |
11.034c sāmantasya śado deyo dhānyaṃ yat tatra vāpitam |
11.034e gavatraṃ gomine deyaṃ dhānyaṃ tatkarṣikasya tu || 34 ||
11.035a grāmopānte ca yat kṣetraṃ vivītānte mahāpathe |
11.035c anāvṛte cet tannāśe na pālasya vyatikramaḥ || 35 ||
174
11.036a pathi kṣetre vṛtiḥ kāryā yām uṣṭro nāvalokayet |
11.036c na laṅghayet paśur nāśvo na bhidyād yāṃ ca sūkaraḥ || 36 ||
11.037a gṛhaṃ kṣetraṃ ca vijñeyaṃ vāsahetuḥ kuṭumbinām |
11.037c tasmāt tan nākṣiped rājā tad dhi mūlaṃ kuṭumbinām || 37 ||
11.038a vṛddhe janapade rājño dharmaḥ kośaś ca vardhate |
11.038c hīyate hīyamāne ca vṛddhihetum ataḥ śrayet || 38 ||