175

Chapter 12

Strīpuṃsayogaḥ (Relations between Men and Women)

L tr. 141-167, cf. J tr. 81-94
12.001a vivāhādividhiḥ strīṇāṃ yatra puṃsāṃ ca kīrtyate |
12.001c strīpuṃsayoganāmaitad vivādapadam ucyate || 1 ||
12.002a strīpuṃsayos tu sambandhād varaṇaṃ prāg vidhīyate |
12.002c varaṇād grahaṇaṃ pāṇeḥ saṃskāro 'tha dvilakṣaṇaḥ || 2 ||
12.003a tayor aniyataṃ proktaṃ varaṇaṃ doṣadarśanāt |
12.003c pāṇigrahaṇamantrābhyāṃ niyataṃ dāralakṣaṇam || 3 ||
12.004a brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parigrahe |
12.004c svajātyā śreyasī bhāryā svajātyaś ca patiḥ striyāḥ || 4 ||
12.005a brāhmaṇasyānulomyena striyo 'nyās tisra eva tu |
12.005c śūdrāyāḥ prātilomyena tathānye patayas trayaḥ || 5 ||
12.006a dve bhārye kṣatriyasyānye vaiśyasyaikā prakīrtitā |
12.006c vaiśyāyā dvau patī jñeyāv eko 'nyaḥ kṣatriyāpatiḥ || 6 ||
12.007a ā saptamāt pañcamād vā bandhubhyaḥ pitṛmātṛtāḥ |
12.007c avivāhyāḥ sagotrāḥ syuḥ samānapravarās tathā || 7 ||
176
12.008a parīkṣyaḥ puruṣaḥ puṃstve nijair evāṅgalakṣaṇaiḥ |
12.008c pumāṃś ced avikalpena sa kanyāṃ labdhum arhati || 8 ||
12.009a subaddhajatrujānvasthiḥ subaddhāṃsaśirodharaḥ |
12.009c sthūlaghāṭas tanūrutvag avilagnagatisvaraḥ || 9 ||
12.010a viṭ cāsya plavate nāpsu hlādi mūtraṃ ca phenilam |
12.010c pumān syāṃl lakṣaṇair etair viparītais tu paṇḍakaḥ || 10 ||
12.011a caturdaśavidhaḥ śāstre sa tu dṛṣṭo manīṣibhiḥ |
12.011c cikitsyaś cācikitsyaś ca teṣām ukto vidhiḥ kramāt || 11 ||
12.012a nisargapaṇḍo vadhriś ca pakṣapaṇḍas tathaiva ca |
12.012c abhiśāpād guro rogād devakrodhāt tathaiva ca || 12 ||
12.013a īrṣyāpaṇḍaś ca sevyaś ca vātaretā mukhebhagaḥ |
12.013c ākṣipto moghabījaś ca śālīno 'nyapatis tathā || 13 ||
12.014a tatrādyāv apratīkarau pakṣākhyo māsam ācaret |
12.014c anukramāt trayasyāsya kālaḥ saṃvatsaraḥ smṛtaḥ || 14 ||
177
12.015a īrṣyāpaṇḍādayo ye 'nye catvāraḥ samudāhṛtāḥ |
12.015c santyaktavyāḥ patitavat kṣatayonyā api striyāḥ || 15 ||
12.016a ākṣiptamoghabījābhyām patyāv apratikarmaṇi |
12.016c patir anyaḥ smṛto nāryā vatsaraṃ sampratīkṣya tu || 16 ||
12.017a śālīnasyāpi dhṛṣṭastrīsaṃyogād bhajyate dhvajaḥ |
12.017c taṃ hīnavegam anyastrībālādyābhir upakramet || 17 ||
12.018a anyasyām yo manuṣyaḥ syād amanuṣyaḥ svayoṣiti |
12.018c labheta sānyaṃ bhartāram etat kāryaṃ prajāpateḥ || 18 ||
12.019a apatyārthaṃ striyaḥ sṛṣṭāḥ strī kṣetraṃ bījinaḥ prajāḥ |
12.019c kṣetraṃ bījavate deyaṃ nābījī kṣetram arhati || 19 ||
12.020a pitā dadyāt svayaṃ kanyām bhrātā vānumate pituḥ |
12.020c mātāmaho mātulaś ca sakulyā bāndhavās tathā || 20 ||
12.021a mātābhāve tu sarveṣāṃ prakṛtau yadi vartate |
12.021c tasyām aprakṛtisthāyāṃ dadyuḥ kanyāṃ svajātayaḥ || 21 ||
178
12.022a yadā tu naiva kaścit syāt kanyā rājānam āvrajet |
12.022c anujñayā tasya varaṃ pratītya varayet svayam || 22 ||
12.023a savarṇam anurūpaṃ ca kularūpavayaḥśrutaiḥ |
12.023c saha dharmaṃ caret tena putrāṃś cotpādayet tataḥ || 23 ||
12.024a pratigṛhya ca yaḥ kanyāṃ naro deśāntaraṃ vrajet |
12.024c trīn ṛtūn samatikramya kanyānyaṃ varayed varam || 24 ||
12.025a kanyā nartum upekṣeta bāndhavebhyo nivedayet |
12.025c te cen na dadyus tāṃ bhartre te syur bhrūṇahabhiḥ samāḥ || 25 ||
12.026a yāvantaś ca rtavas tasyāḥ samatītā patiṃ vinā |
12.026c tāvatyo bhrūṇahatyāḥ syus tasya yo na dadāti tām || 26 ||
12.027a ato 'pravṛtte rajasi kanyāṃ dadyāt pitā sakṛt |
12.027c mahad enaḥ spṛśed enam anyathaiṣa vidhiḥ satām || 27 ||
12.028a sakṛd aṃśo nipatati sakṛt kanyā pradīyate |
12.028c sakṛd āha dadānīti trīṇy etāni sakṛt sakṛt || 28 ||
12.029a brāhmādiṣu vivāheṣu pañcasv eṣu vidhiḥ smṛtaḥ |
12.029c guṇāpekṣaṃ bhaved dānam āsurādiṣu ca triṣu || 29 ||
179
12.030a kanyāyām prāptaśulkāyāṃ jyāyāṃś ced vara āvrajet |
12.030c dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet || 30 ||
12.031a nāduṣṭāṃ dūṣayet kanyāṃ nāduṣṭaṃ dūṣayed varam |
12.031c doṣe tu sati nāgaḥ syād anyonyaṃ tyajatos tayoḥ || 31 ||
12.032a dattvā nyāyena yaḥ kanyāṃ varāya na dadāti tām |
12.032c aduṣṭaś ced varo rājñā sa daṇḍyas tatra coravat || 32 ||
12.033a yas tu doṣavatīṃ kanyām anākhyāya prayacchati |
12.033c tasya kuryān nṛpo daṇḍaṃ pūrvasāhasacoditam || 33 ||
12.034a akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ |
12.034c sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan || 34 ||
12.035a pratigṛhya tu yaḥ kanyām aduṣṭām utsṛjed varaḥ |
12.035c vineyaḥ so 'py akāmo 'pi kanyāṃ tām eva codvahet || 35 ||
12.036a dīrghakutsitarogārtā vyaṅgā saṃsṛṣṭamaithunā |
12.036c dhṛṣṭānyagatabhāvā ca kanyādoṣāḥ prakīrtitāḥ || 36 ||
12.037a unmattaḥ patitaḥ klībo durbhagas tyaktabāndhavaḥ |
12.037c kanyādoṣau ca yau pūrvau eṣa doṣagaṇo vare || 37 ||
12.038a aṣṭau vivāhā varṇānāṃ saṃskārārthaṃ prakīrtitāḥ |
12.038c brāhmas tu prathamas teṣāṃ prājāpatyas tathaiva ca || 38 ||
180
12.039a ārṣaś caivātha daivaś ca gāndharvaś cāsuras tathā |
12.039c rākṣaso 'nantaras tasmāt paiśācas tv aṣṭamaḥ smṛtaḥ || 39 ||
12.040a satkṛtyāhūya kanyāṃ tu brāhme dadyād tv alaṅkṛtām |
12.040c saha dharmaṃ carety uktvā prājāpatyo vidhīyate || 40 ||
12.041a vastragomithune dattvā vivāhas tv ārṣa ucyate |
12.041c antarvedyāṃ tu daivaḥ syād ṛtvije karma kurvate || 41 ||
12.042a icchantīm icchate prāhur gāndharvo nāma pañcamam |
12.042c vivāhas tv āsuro jñeyaḥ śulkasaṃvyavahārataḥ || 42 ||
12.043a prasahya haraṇād ukto vivāho rākṣasas tathā |
12.043c suptamattopagamanāt paiśācas tv aṣṭamo 'dhamaḥ || 43 ||
12.044a eṣāṃ tu dharmyās catvāro brāhmādyāḥ samudāhṛtāḥ |
12.044c sādhāraṇaḥ syād gāndharvas trayo 'dharmyās tv ataḥ pare || 44 ||
12.045a parapūrvāḥ striyas tv anyāḥ sapta proktā yathākramam |
12.045c punarbhūs trividhā tāsāṃ svairiṇī tu caturvidhā || 45 ||
12.046a kanyaivākṣatayonir yā pāṇigrahaṇadūṣitā |
12.046c punarbhūḥ prathamā soktā punaḥ saṃskāram arhati || 46 ||
12.047a kaumāraṃ patim utsṛjya yānyaṃ puruṣam āśritā |
12.047c punaḥ patyur gṛham yāyāt sā dvitīyā prakīrtitā || 47 ||
181
12.048a asatsu devareṣu strī bāndhavair yā pradīyate |
12.048c savarṇāyāsapiṇḍāya sā tṛtīyā prakīrtitā || 48 ||
12.049a strī prasūtāprasūtā vā patyāv eva tu jīvati |
12.049c kāmāt samāśrayed anyaṃ prathamā svairiṇī tu sā || 49 ||
12.050a mṛte bhartari yā prāptān devarān apy apāsya tu |
12.050c upagacchet paraṃ kāmāt sā dvitīyā prakīrtitā || 50 ||
12.051a prāptā deśād dhanakrītā kṣutpipāsāturā ca yā |
12.051c tavāham ity upagatā sā tṛtīyā prakīrtitā || 51 ||
12.052a deśadharmān apekṣya strī gurubhir yā pradīyate |
12.052c utpannasāhasānyasmai sāntyā vai svairiṇī smṛtā || 52 ||
12.053a punarbhuvāṃ eṣa vidhiḥ svairiṇīnāṃ ca kīrtitaḥ |
12.053c pūrvā pūrvājaghanyāsāṃ śreyasī tūttarottarā || 53 ||
12.054a apatyam utpādayitus tāsāṃ yā śulkato hṛtā |
12.054c aśulkopanatāyāṃ tu kṣetrikasyaiva tat phalam || 54 ||
12.055a kṣetrikasya yad ajñātaṃ kṣetre bījaṃ pradīyate |
12.055c na tatra bījino bhāgaḥ kṣetrikasyaiva tad bhavet || 55 ||
182
12.056a oghavātāhṛtaṃ bījaṃ kṣetre yasya prarohati |
12.056c phalabhug yasya tat kṣetraṃ na bījī phalabhāg bhavet || 56 ||
12.057a mahokṣo janayed vatsān yasya goṣu vraje caran |
12.057c tasya te yasya tā gāvo moghaṃ syanditam ārṣabham || 57 ||
12.058a kṣetrikānumataṃ bījaṃ yasya kṣetre pramucyate |
12.058c tadapatyaṃ dvayor eva bījikṣetrikayor matam || 58 ||
12.059a narte kṣetraṃ bhavet sasyaṃ na ca bījaṃ vināsti tat |
12.059c ato 'patyaṃ dvayor iṣṭaṃ pitur mātuś ca dharmataḥ || 59 ||
12.060a nāthavatyā paragṛhe saṃyuktasya striyā saha |
12.060c dṛṣṭaṃ saṅgrahaṇaṃ tajjñair nāgatāyāḥ svayaṃ gṛhe || 60 ||
12.061a praduṣṭatyaktadārasya klībasya kṣamakasya ca |
12.061c svecchayopeyuṣo dārān na doṣaḥ sāhaso bhavet || 61 ||
12.062a parastriyā sahākāle 'deśe vā bhavato mithaḥ |
12.062c sthānasambhāṣaṇāmodās trayaḥ saṅgrahaṇakramāḥ || 62 ||
183
12.063a nadīnāṃ saṅgame tīrtheṣv ārāmeṣu vaneṣu ca |
12.063c strī pumāṃś ca sameyātāṃ grāhyaṃ saṅgrahaṇaṃ bhavet || 63 ||
12.064a dūtīprasthāpanaiś caiva lekhāsampreṣaṇair api |
12.064c anyair api vyabhicāraiḥ sarvaṃ saṅgrahaṇaṃ smṛtam || 64 ||
12.065a striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marśayet tathā |
12.065c parasparasyānumate tac ca saṅgrahaṇaṃ bhavet || 65 ||
12.066a bhakṣair vā yadi vā bhojyair vastrair mālyais tathaiva ca |
12.066c sampreṣyamānair gandhaiś ca sarvaṃ saṅgrahaṇaṃ smṛtam || 66 ||
12.067a darpād vā yadi vā mohāc chlāghayā vā svayaṃ vadet |
12.067c mameyaṃ bhuktapūrveti sarvaṃ saṅgrahaṇaṃ smṛtam || 67 ||
12.068a pāṇau yaś ca nigṛhṇīyad veṇyāṃ vastrāntare 'pi vā |
12.068c tiṣṭha tiṣṭheti vā bruyāt sarvaṃ saṅgrahaṇaṃ smṛtam || 68 ||
184
12.069a svajātyatikrame puṃsāṃ uktam uttamasāhasam |
12.069c viparyaye madhyamas tu prātilome pramāpaṇam || 69 ||
12.070a kanyāyām asakāmāyāṃ dvyāṅgulasyāvakartanam |
12.070c uttamāyāṃ vadhas tv eva sarvasvaharaṇaṃ tathā || 70 ||
12.071a sakāmāyāṃ tu kanyāyāṃ savarṇe nāsty atikramaḥ |
12.071c kintv alaṅkṛtya satkṛtya sa evaināṃ samudvahet || 71 ||
12.072a mātā mātṛṣvasā śvaśrūr mātulānī pitṛṣvasā |
12.072c pitṛvyasakhiśiṣyastrī bhaginī tatsakhī snuṣā || 72 ||
12.073a duhitācāryabhāryā ca sagotrā śaraṇāgatā |
12.073c rājñī pravrajitā dhātrī sādhvī varṇottamā ca yā || 73 ||
12.074a āsām anyatamāṃ gatvā gurutalpaga ucyate |
12.074c śiśnasyotkartanaṃ daṇḍo nānyas tatra vidhīyate || 74 ||
12.075a paśuyonyām atikrāman vineyaḥ sa damaṃ śatam |
12.075c madhyamaṃ sāhasaṃ goṣu tad evāntyāvasāyiṣu || 75 ||
12.076a agamyāgāminaḥ śāsti daṇḍo rājñā pracoditaḥ |
12.076c prāyaścittavidhāv atra prāyaścittaṃ viśodhanam || 76 ||
12.077a svairiṇy abrāhmaṇī veśyā dāsī niṣkāsinī ca yā |
12.077c gamyāḥ syur ānulomyena striyo na pratilomataḥ || 77 ||
185
12.078a āsv eva tu bhujiṣyāsu doṣaḥ syāt paradāravat |
12.078c gamyā api hi nopeyās tāś ced anyaparigrahāḥ || 78 ||
12.079a anutpannaprajāyās tu patiḥ preyād yadi striyāḥ |
12.079c niyuktā gurubhir gacched devaraṃ putrakāmyayā || 79 ||
12.080a sa ca tāṃ pratipadyeta tathaivā putrajanmataḥ |
12.080c putre jāte nivarteta viplavaḥ syād ato 'nyathā || 80 ||
12.081a ghṛtenābhyajya gātrāṇi tailenāvikṛtena vā |
12.081c mukhān mukhaṃ pariharan gātrair gātrāṇy asaṃspṛśan || 81 ||
12.082a striyaṃ putravatīṃ vandhyāṃ nīrajaskām anicchantīm |
12.082c na gacched garbhiṇīṃ nindyām aniyuktāṃ ca bandhubhiḥ || 82 ||
12.083a aniyuktā tu yā nārī devarāj janayet sutam |
12.083c jārajātam arikthīyaṃ tam āhur dharmavādinaḥ || 83 ||
12.084a tathāniyukto bhāryāyāṃ yavīyāñ jyāyaso vrajet |
12.084c yavīyaso vā yo jyāyān ubhau tau gurutalpagau || 84 ||
12.085a kule tadavaśeṣe tu santānārthaṃ na kāmataḥ |
12.085c niyukto gurubhir gacched bhrātṛbhāryāṃ yavīyasaḥ || 85 ||
186
12.086a avidyamāne tu gurau rājño vācyaḥ kulakṣayaḥ |
12.086c tatas tadvacanād gacched anuśiṣya striyā saha || 86 ||
12.087a pūrvoktenaiva vidhinā snātāṃ puṃsavane śuciḥ |
12.087c sakṛd ā garbhādhānād vā kṛte garbhe snuṣaiva sā || 87 ||
12.088a ato 'nyathā vartamānaḥ pumān strī vāpi kāmataḥ |
12.088c vineyau subhṛśaṃ rājñā kilbiṣī syād anigrahāt || 88 ||
12.089a īrṣyāsūyasamutthe tu saṃrambhe rāgahetuke |
12.089c dampatī vivadeyātāṃ na jñātiṣu na rājani || 89 ||
12.090a anyonyaṃ tyajator nāgaḥ syād anyonyaviruddhayoḥ |
12.090c strīpuṃsayor nigūḍhāyā vyabhicārād ṛte striyāḥ || 90 ||
12.091a vyabhicāre striyā mauṇḍyam adhaḥśayanam eva ca |
12.091c kadannaṃ vā kuvāsaś ca karma cāvaskaroñjhanam || 91 ||
12.092a strīdhanabhraṣṭasarvasvāṃ garbhavisraṃsinīṃ tathā |
12.092c bhartuś ca vadham icchantīṃ striyaṃ nirvāsayed gṛhāt || 92 ||
187
12.093a anarthaśīlāṃ satataṃ tathaivāpriyavādinīm |
12.093c pūrvāśinīṃ ca yā bhartuḥ striyaṃ nirvāsayed budhaḥ || 93 ||
12.094a vandhyāṃ strījananīṃ nindyāṃ pratikulāṃ ca sarvadā |
12.094c kāmato nābhinandeta kurvann evaṃ sa doṣabhāk || 94 ||
12.095a anukūlām avāgduṣṭāṃ dakṣāṃ sādhvīṃ prajāvatīm |
12.095c tyajan bhāryām avasthāpyo rājñā daṇḍena bhūyasā || 95 ||
12.096a ajñātadoṣeṇoḍhā yā nirgatā nānyam āśritā |
12.096c bandhubhiḥ sā niyoktavyā nirbandhuḥ svayam āśrayet || 96 ||
12.097a naṣṭe mṛte pravrajite klībe ca patite patau |
12.097c pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate || 97 ||
12.098a aṣṭau varṣāṇy udīkṣeta brāhmaṇī proṣitaṃ patim |
12.098c aprasūtā tu catvāri parato 'nyaṃ samāśrayet || 98 ||
12.099a kṣatriyā ṣaṭ samās tiṣṭhed aprasūtā samātrayam |
12.099c vaiśyā prasūtā catvāri dve same tv itarā vaset || 99 ||
12.100a na śūdrāyāḥ smṛtaḥ kālo na ca dharmavyatikramaḥ |
12.100c viśeṣato 'prasūtāyāḥ saṃvatsaraparā sthitiḥ || 100 ||
12.101a apravṛttau smṛtaḥ dharma eṣa proṣitayoṣitām |
12.101c jīvati śrūyamāṇe tu syād eṣa dviguṇo vidhiḥ || 101 ||
188
12.102a prajāpravṛttau bhūtānāṃ sṛṣṭir eṣā prajāpateḥ |
12.102c ato 'nyagamane strīṇām evaṃ doṣo na vidyate || 102 ||
12.103a ānulomyena varṇānāṃ yaj janma sa vidhiḥ smṛtaḥ |
12.103c prātilomyena yaj janma sa jñeyo varṇasaṅkaraḥ || 103 ||
12.104a anantaraḥ smṛtaḥ putraḥ putra ekāntaras tathā |
12.104c dvyantaraś cānulomyena tathaiva pratilomataḥ || 104 ||
12.105a ugraḥ pāraśavaś caiva niṣādaś cānulomataḥ |
12.105c uttamebhyas trayas tribhyaḥ śūdrāputrāḥ prakīrtitāḥ || 105 ||
12.106a brāhmaṇyā api cāṇḍālasūtavaidehakā api |
12.106c aparebhyas trayas tribhyā vijñeyaḥ pratilomataḥ || 106 ||
12.107a ambaṣṭho māgadhaś caiva kṣattā ca kṣatriyāsutāḥ |
12.107c ānulomyena tatraiko dvau jñeyau pratilomataḥ || 107 ||
12.108a vaiśyāputrās tu dauṣṣantayavanāyogavā api |
12.108c prātilomyena yatraiko dvau jñeyau cānulomajau || 108 ||
12.109a sūtādyāḥ pratilomās tu ye jātipratilomajāḥ |
12.109c te saṅkarāḥ śvapākādyās teṣāṃ triḥ saptako gaṇaḥ || 109 ||
12.110a savarṇo brāhmaṇīputraḥ kṣatriyāyām anantaraḥ |
12.110c ambaṣṭhograu tathā putrāv evaṃ kṣatriyavaiśyayoḥ || 110 ||
189
12.111a ekāntaras tu dauṣṣanto vaiśyāyāṃ brāhmaṇāt sutaḥ |
12.111c śūdrāyāṃ kṣatriyāt tadvan niṣādo nāma jāyate || 111 ||
12.112a śūdrā pāraśavaṃ sūte brāhmaṇād uttaraṃ sutam |
12.112c ānulomyena varṇānāṃ putrā hy ete prakīrtitāḥ || 112 ||
12.113a sūtaś ca māgadhaś caiva putrāv āyogavas tathā |
12.113c prātilomyena varṇānāṃ tadvad ete 'py anantarāḥ || 113 ||
12.114a anantaraḥ smṛtaḥ sūto brāhmaṇyāṃ kṣatriyāt sutaḥ |
12.114c māgadhāyogavau tadvad dvī putrau vaiśyaśūdrayoḥ || 114 ||
12.115a brāhmaṇy ekāntaraṃ vaiśyāt sūte vaidehakaṃ sutam |
12.115c kṣattāraṃ kṣatriyā śūdrāt putram ekāntaraṃ tathā || 115 ||
12.116a dvyantaraḥ prātilomyena pāpiṣṭhaḥ sati saṅkare |
12.116c cāṇḍālo jāyate śūdrād brāhmaṇī yatra muhyati || 116 ||
12.117a rājñā parīkṣyaṃ na yathā jāyate varṇasaṅkaraḥ |
12.117c tasmād rājñā viśeṣeṇa trayī rakṣyā tu saṅkarāt || 117 ||