190

Chapter 13

Dāyabhāgaḥ (Partition of Inheritance)

L tr. 168-180, cf. J tr. 94-101
13.001a vibhāgo 'rthasya pitryasya putrair yatra prakalpyate |
13.001c dāyabhāga iti proktaṃ tad vivādapadaṃ budhaiḥ || 1 ||
13.002a pitary ūrdhvaṃ mṛte putrā vibhajeyur dhanaṃ pituḥ |
13.002c mātur duhitaro 'bhāve duhitÏṛṇāṃ tadanvayaḥ || 2 ||
13.003a mātur nivṛtte rajasi prattāsu bhaginīṣu ca |
13.003c niraṣṭe vāpy amaraṇe pitary uparataspṛhe || 3 ||
13.004a pitaiva vā svayaṃ putrān vibhajed vayasi sthitaḥ |
13.004c jyeṣṭhaṃ śreṣṭhavibhāgena yathā vāsya matir bhavet || 4 ||
13.005a bibhṛyād vecchataḥ sarvāñ jyeṣṭho bhrātā yathā pitā |
13.005c bhrātā śaktaḥ kaniṣṭho vā śaktyapekṣaḥ kule kriyā || 5 ||
13.006a śauryabhāryādhane hitvā yac ca vidyādhanaṃ bhavet |
13.006c trīṇy etāny avibhājyāni prasādo yaś ca paitṛkaḥ || 6 ||
191
13.007a mātrā ca svadhanaṃ dattaṃ yasmai syāt prītipūrvakam |
13.007c tasyāpy eṣa vidhir dṛṣṭo mātāpīṣṭe yathā pitā || 7 ||
13.008a adhyagnyadhyāvahanikaṃ bhartṛdāyas tathaiva ca |
13.008c bhrātṛmātṛpitṛbhyaś ca ṣaḍvidhaṃ strīdhanaṃ smṛtam || 8 ||
13.009a strīdhanaṃ tadapatyānāṃ bhartṛgāmy aprajāsu ca |
13.009c brāhmādiṣu catuḥṣv āhuḥ pitṛgāmītareṣu tu || 9 ||
13.010a kuṭumbaṃ bibhṛyād bhrātur yo vidyām adhigacchataḥ |
13.010c bhāgaṃ vidyādhanāt tasmāt sa labhetāśruto 'pi san || 10 ||
13.011a vaidyo 'vaidyāya nākāmo dadyād aṃśaṃ svato dhanāt |
13.011c pitṛdravyaṃ tad āśritya na cet tena tad āhṛtam || 11 ||
13.012a dvāv āṃśau pratipadyeta vibhajann ātmanaḥ pitā |
13.012c samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau || 12 ||
13.013a jyeṣṭhāyāṃśo 'dhiko deyaḥ jyeṣṭhāya tu varaḥ smṛtaḥ |
13.013c samāṃśabhājaḥ śeṣāḥ syur aprattā bhaginī tathā || 13 ||
13.014a kṣetrajeṣv api putreṣu tadvaj jāteṣu dharmataḥ |
13.014c varṇāvareṣv aṃśahānir ūḍhājāteṣv anukramāt || 14 ||
192
13.015a pitraiva tu vibhaktā ye hīnādhikasamair dhanaiḥ |
13.015c teṣāṃ sa eva dharmaḥ syāt sarvasya hi pitā prabhuḥ || 15 ||
13.016a kānīnaś ca sahoḍhaś ca gūḍhāyāṃ yaś ca jāyate |
13.016c teṣāṃ voḍhāpitā jñeyas te ca bhāgaharāḥ smṛtāḥ || 16 ||
13.017a ajñātapitṛko yaś ca kānīno 'nūḍhamātṛkaḥ |
13.017c mātāmahāya dadyāt sa piṇḍaṃ rikthaṃ hareta ca || 17 ||
13.018a jātā ye tv aniyuktāyām ekena bahubhis tathā |
13.018c arikthabhājas te sarve bījinām eva te sutāḥ || 18 ||
13.019a dadyus te bījine piṇḍaṃ mātā cec chulkato hṛtā |
13.019c aśulkopagatāyāṃ tu piṇḍadā voḍhur eva te || 19 ||
13.020a pitṛdviṭ patitaḥ paṇḍo yaś ca syād aupapātikaḥ |
13.020c aurasā api naite 'ṃśaṃ labheran kṣetrajāḥ kutaḥ || 20 ||
13.021a dīrghatīvrāmayagrastā jaḍonmattāndhapaṅgavaḥ |
13.021c bhartavyāḥ syuḥ kule caite tatputrās tv aṃśabhāginaḥ || 21 ||
13.022a dvirāmuṣyāyaṇā dadyur dvābhyāṃ piṇḍodake pṛthak |
13.022c rikthād ardhāṃśam ādadyur bījikṣetrikayos tathā || 22 ||
193
13.023a saṃsṛṣṭināṃ tu yo bhāgas teṣām eva sa iṣyate |
13.023c ato 'nyathāṃśabhājo hi nirbījiṣv itarān iyāt || 23 ||
13.024a bhrātÏṛṇām aprajaḥ preyāt kaścic cet pravrajet tu vā |
13.024c vibhajeyur dhanaṃ tasya śeṣās tu strīdhanaṃ vinā || 24 ||
13.025a bharaṇam cāsya kurvīran strīṇām ā jīvitakṣayāt |
13.025c rakṣanti śayyāṃ bhartuś ced ācchindyur itarāsu tu || 25 ||
13.026a syād yasya duhitā tasyāḥ pitraṃśo bharaṇe mataḥ |
13.026c ā saṃskārād bhajed enāṃ parato bibhṛyāt patiḥ || 26 ||
13.027a mṛte bhartary aputrāyāḥ patipakṣaḥ prabhuḥ striyāḥ |
13.027c viniyogātmarakṣāsu bharaṇe ca sa īśvaraḥ || 27 ||
13.028a parikṣīṇe patikule nirmaṇuṣye nirāśraye |
13.028c tatsapiṇḍeṣu vāsatsu pitṛpakṣaḥ prabhuḥ striyāḥ || 28 ||
13.029a pakṣadvayāvasāne tu rājā bhartā smṛtaḥ striyāḥ |
13.029c sa tasyā bharaṇaṃ kuryān nigṛhṇīyāt pathaś cyutām || 29 ||
13.030a svātantryād vipraṇaśyanti kule jātā api striyaḥ |
13.030c asvātantryam atas tāsāṃ prajāpatir akalpayat || 30 ||
13.031a pitā rakṣati kaumāre bhartā rakṣati yauvane |
13.031c putrā rakṣanti vaidhavye na strī svātantryam arhati || 31 ||
194
13.032a yac chiṣṭaṃ pitṛdāyebhyo dattva rṇaṃ paitṛkaṃ ca yat |
13.032c bhrātṛbhis tad vibhaktavyam ṛṇī na syād yathā pitā || 32 ||
13.033a yeṣāṃ ca na kṛtāḥ pitrā saṃskāravidhayaḥ kramāt |
13.033c kartavyā bhrātṛbhis teṣāṃ paitṛkād eva te dhanāt || 33 ||
13.034a avidyamāne pitrye 'rthe svāṃśād uddhṛtya vā punaḥ |
13.034c avaśyakāryāḥ saṃskārā bhrātÏṛṇāṃ pūrvasaṃskṛtaiḥ || 34 ||
13.035a kuṭumbārtheṣu codyuktas tatkāryaṃ kurute ca yaḥ |
13.035c sa bhrātṛbhir bṛṃhaṇīyo grāsāchādanavāhanaiḥ || 35 ||
13.036a vibhāgadharmasandehe dāyādānāṃ vinirṇaye |
13.036c jñātibhir bhāgalekhyaiś ca pṛthakkāryapravartanāt || 36 ||
13.037a bhrātÏṛṇām avibhaktānām eko dharmaḥ pravartate |
13.037c vibhāge sati dharmo 'pi bhaved eṣāṃ pṛthak pṛthak || 37 ||
13.038a dānagrahaṇapaśvannagṛhakṣetraparigrahāḥ |
13.038c vibhaktānāṃ pṛthag jñeyāḥ pākadharmāgamavyayāḥ || 38 ||
13.039a sākṣitvaṃ prātibhāvyaṃ ca dānaṃ grahaṇam eva ca |
13.039c vibhaktā bhrātaraḥ kūryur nāvibhaktā parasparam || 39 ||
195
13.040a yeṣām etāḥ kriyā loke pravartante svarikthinām |
13.040c vibhaktān avagaccheyur lekhyam apy antareṇa tān || 40 ||
13.041a yady ekajātā bahavaḥ pṛthagdharmāḥ pṛthakkriyāḥ |
13.041c pṛthakkarmaguṇopetā na te kṛtyeṣu sammatāḥ || 41 ||
13.042a svān bhāgān yadi dadyus te vikrīṇīrann athāpi vā |
13.042c kuryur yatheṣṭaṃ tat sarvam īśante svadhanasya te || 42 ||
13.043a aurasaḥ kṣetrajaś caiva putrikāputra eva ca |
13.043c kānīnaś ca sahoḍhaś ca gūḍhotpannas tathaiva ca || 43 ||
13.044a paunarbhavo 'paviddhaś ca labdhaḥ krītaḥ kṛtas tathā |
13.044c svayaṃ copagataḥ putrā dvādaśaita udāhṛtāḥ || 44 ||
13.045a teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ |
13.045c pūrvaḥ pūrvaḥ smṛtaḥ śreyāj jaghanyo yo ya uttaraḥ || 45 ||
13.046a kramād dhy ete prapadyeran mṛte pitari taddhanam |
13.046c jyāyaso jyāyaso 'bhāve jaghanyas tad avāpnuyāt || 46 ||
196
13.047a putrābhāve tu duhitā tulyasantānadarśanāt |
13.047c putraś ca duhitā coktau pituḥ santānakārakau || 47 ||
13.048a abhāve tu duhitṝṇāṃ sakulyā bāndhavās tataḥ |
13.048c tataḥ sajātyāḥ sarveṣām abhāve rājagāmi tat || 48 ||
13.049a anyatra brāhmaṇāt kintu rājā dharmaparāyaṇaḥ |
13.049c sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ || 49 ||