atha tṛtīyopadeśaḥ |

divyayogaguṭikārasāyanaṃ krāmaṇena rahitaṃ na sidhyati |
śīghra18-1siddhikarameva sevyatāṃ krāmaṇārthamanupānamatra vai || 1 ||

mṛtasañjīvanīguṭikā |

kākatumbī kākamācī nirguṇḍī ca kumārikā |
gojihvā saindhavaṃ guñjā hyārdrakaṃ ca samaṃ samam || 2 ||
piṣṭvā tena praleptavyā mūṣā sarvā'ṅgulāvadhi |
pāradaṃ vyomasattvaṃ ca kāntaṃ tīkṣṇaṃ ca muṇḍakam || 3 ||
tāpyasattvaṃ ca tulyāṃśaṃ sarvaṃ sañcūrṇya mardayet |
dinaṃ jambīrajairdrāvaistanmūṣāyāṃ vinikṣipet || 4 ||
ācchādyālepya kalkena cāndhayitvā viśoṣayet |
karīṣāgnau divārātraṃ puṭe paktvā samuddharet || 5 ||
punaḥ praliptamūṣāyāṃ kṣiptvā ruddhvā puṭettataḥ |
ityevaṃ daśamūṣāsu praliptāsu vipācayet || 6 ||
jāyate guṭikā divyā mṛtasañjīvanī parā |
vaktre śirasi kaṇṭhe vā karṇe vā18-2 dhāritā kare || 7 ||
hemnā suveṣṭitā samyagvayaḥstambhakarī parā |
valīpalitakālāgnimṛtyuśaṅkāvināśanī || 8 ||
varṣamātrānna sandeho jīvedvarṣaśatatrayam |
śuddhagandhapalaikaṃ tu gavāṃ kṣīraiḥ pibetsadā || 9 ||
anena tvanupānena dehe saṅkramate rasaḥ |
24 25
  1. dehasiddhikarameva kha. |

  2. bādhāṃ harediyam kha. |