ratneśvarī guṭikā |

kāntaṃ śulbaṃ samaṃ cūrṇyaṃ vajramūṣāndhitaṃ dhamet |
tatkhoṭasiddhacūrṇaṃ tu gandhakāmlena mardayet || 111 ||
ruddhvā samyakpuṭe pacyātsamuddhṛtyātha mardayet |
pūrvavatkramayogena puṭedvārāṃścaturdaśa || 112 ||
27
vajreṇa dvandvitaṃ svarṇamanenaiva tu rañjayet |
mūṣāmadhye dhamannevaṃ saptavāraṃ samaṃ kṣipet || 113 ||
tatkhoṭaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa dināvadhi |
tattulyaṃ drutasūtaṃ tu sarvaṃ yāmaṃ vimardayet || 114 ||
veṣṭayedbhūrjapatreṇa vastre baddhvā pacetrtryaham |
dolāyantre sāranāle jātaṃ golaṃ samuddharet || 115 ||
gāndhārī jīvanī caiva lāṅgalī cendravāruṇī |
etāsāṃ piṇḍakalkena veṣṭayetpūrvagolakam || 116 ||
andhayitvā dinaṃ pacyādbhūdhare taṃ samuddharet |
punarlepyaṃ punaḥ pācyaṃ caturdaśadināvadhi || 117 ||
guṭikā jāyate divyā nāmnā ratneśvarī tathā |
vaktrasthā varṣamātraṃ tu nanditulyo bhavennaraḥ || 118 ||
jīvedvarṣasahasrāṇi divyatejā mahābalaḥ |
varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā || 119 ||
tasya prasvedasamparkādaṣṭalohāni kāñcanam |
jāyante nātra sandehaḥ satyamīśvarabhāṣitam || 120 ||
pañcāṅgacūrṇaṃ madhvājyai rudantyutthaṃ lihedanu |