vaikrāntavaṭikā |

vaikrāntasattvatulyāṃśaṃ śuddhasūtaṃ vimardayet || 134 ||
dinaṃ divyauṣadhadrāvaistadgolaṃ nigaḍena vai |
liptvā lavaṇagarbhāyāṃ vajramūṣyāṃ nirodhayet || 135 ||
chāyāyāṃ śoṣayetsandhiṃ tridinaṃ tuṣavahninā |
svedayedvā karīṣāgnau divārātramathoddharet || 136 ||
tadgolaṃ nigaḍenaiva liptvā tadvannirudhya ca |
chāyāśuṣkaṃ dhamedgāḍhaṃ bandhamāyāti niścitam || 137 ||
varṣaikaṃ dhārayedvaktre jīveddbrahmadinatrayam |
vaikrāntaguṭikā hyeṣā sarvakāmaphalapradā || 138 ||
karṣaikaṃ triphalācūrṇaṃ madhvājyābhyāṃ lihedanu |
37
  1. jārayet kha. |