pañcānanā guṭikā |

svarṇatārārkakāntaṃ ca tīkṣṇacūrṇaṃ samaṃ samam || 177 ||
dvandvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet |
tatkhoṭaṃ cūrṇitaṃ kṛtvā cābhiṣiktaṃ tu pūrvavat || 178 ||
samukhe jārayetsūte yāvatpañcaguṇaṃ kramāt |
divyauṣadhadravaistaṃ vai mardayeddivasatrayam || 179 ||
32
andhamūṣāgataṃ dhmātaṃ jāyate guṭikā śubhā |
nāmnā pañcānanā dhāryā vaktre saṃvatsarāvadhi || 180 ||
valīpalitanirmukto jīveccandrārkatārakam |
hastikarṇī samūlā tu cūrṇyā madhvājyasaṃyutā || 181 ||
snigdhabhāṇḍe tu tāṃ ruddhvā dhānyarāśau niveśayet |
trisaptāhātsamuddhṛtya palaikaṃ bhakṣayedanu || 182 ||