vājīkaro madanakāmo rasaḥ |

padmabījaṃ kaseruṃ ca kandaṃ nālaṃ ca karṇikām || 52 ||
muśalī bhṛṅgarāṭ drākṣā pakvaṃ śleṣmātakaṃ phalam |
vijayā markaṭī māṣāḥ śaṇabījāni vai tilāḥ || 53 ||
62 56
kokilākṣasya bījāni bhūkūṣmāṇḍī śatāvarī |
śṛṅgāṭaṃ cirbhiṭaṃ phañjībījāni cāśvagandhikā || 54 ||
etatsarvaṃ samaṃ cūrṇya pādāṃśaṃ cāharetpṛthak |
pādāṃśasyāṣṭamāṃśena śuddhaṃ sūtaṃ vimiśrayet || 55 ||
pāradādaṣṭamāṃśaṃ ca karpūraṃ tatra nikṣipet |
cāturjātakamekaikaṃ karpūrāddviguṇaṃ bhavet || 56 ||
sūtatulyā sitā yojyā mardyaṃ rambhādravairdinam |
tadgolaṃ ḍāmare yantre kramavṛddhāgninā pacet || 57 ||
dinānte cordhvalagnaṃ tadgrāhyaṃ rambhādravairdṛḍham |
marditaṃ sitayā tulyaṃ māṣaikaṃ bhakṣayetsadā || 58 ||
raso madanakāmo'yaṃ balavīryavivardhanaḥ |
divyarūpā bhajedrāmāḥ kāmākulakalānvitāḥ || 59 ||
bhāgatrayaṃ tu yatpūrvaṃ pṛthakcūrṇaṃ surakṣitam |
kulīramāṃsacchāgāṇḍacaṭakāṇḍāni vai pṛthak || 60 ||
pratyekaṃ cūrṇayettulyaṃ sarvatulyaṃ gavāṃ payaḥ |
tatsarvaṃ cālayan pacyādyāvatpiṇḍatvamāgatam || 61 ||
prasārya kāṣṭhapātrāntaśchāyāśuṣkaṃ vicūrṇayet |
asya cūrṇasya karpūraṃ catuḥṣaṣṭyaṃśakaṃ kṣipet || 62 ||
cāturjātakacūrṇaṃ tu kṣipeddvātriṃśadaṃśataḥ |
sarvatulyā sitā yojyā rakṣayennūtane ghaṭe || 63 ||
karṣadvayaṃ gavāṃ kṣīrairanupānaiḥ sadā pibet |
  1. suśītalāṃ kha. |