kakṣapuṭarasaḥ |

nirguṇḍī nīlikā vajrī brahmadaṇḍī tridaṇḍikā || 109 ||
śatapuṣpā mudgaparṇī śvetārko vānarī jayā |
peṭārīkṛṣṇadhattūravijayākṣīrakandakam || 110 ||
etaiḥ samastairvyastairvā dravyairmardyaṃ dinatrayam |
śuddhasūtaṃ taptakhalve tatkalkaṃ kṣīrakandake || 111 ||
vajrakande'thavā ruddhvā tanmajjābhirmṛdā punaḥ |
taṃ kandaṃ vajramūṣāyāṃ ruddhvā laghupuṭe pacet || 112 ||
punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt |
rasaḥ kakṣapuṭo nāma guñjaikaṃ madhunā lihet || 113 ||
jīvedbrahmadinaikaṃ tu valīpalitavarjitaḥ |
varṣaikena na sandeho rasakāyo bhavennaraḥ || 114 ||
16
bhallātabījacūrṇaṃ ca hayagandhāmṛtāghṛtaiḥ |
palaikaṃ bhakṣayeccānu krāmakaṃ paramaṃ hitam || 115 ||