nāṭakeśvararasaḥ |

lohitaṃ vā'tha vā kṛṣṇaṃ vaikrāntaṃ māritaṃ palam |
svarṇacūrṇapalaikaṃ ca dvipalaṃ śuddhapāradam || 121 ||
bālaraṇḍājamūtrābhyāṃ tatsarvaṃ mardayeddinam |
śarapuṅkhā meṣaśṛṅgī sarpākṣīkaṭutumbikā || 122 ||
indravāruṇikā caiṣāṃ dravairmardyaṃ dinatrayam |
tadgolaṃ garbhayantre tu ruddhvā pacyāddinatrayam || 123 ||
tuṣāgninā laghutvena samuddhṛtya vicūrṇayet |
saptadhā bhṛṅgajairdrāvairbhāvitaṃ cūrṇayetpunaḥ || 124 ||
tripha16-1lātryūṣamadhvājyaiḥ samaṃ cūrṇaṃ vimiśrayet |
māṣaikaikaṃ sadā khādedraso'yaṃ nā16-2ṭakeśvaraḥ || 125 ||
sarvarogajarāmṛtyūn vatsarānnāśayatyalam |
divyatejā mahākāyo jīvedācandratārakam || 126 ||
mūlatvacaṃ brahmavṛkṣācchāyāśuṣkāṃ vicūrṇitām |
pibenniṣkadvayāṃ takraiḥ krāmakaṃ paramaṃ śubham || 127 ||
21 22
  1. triphaloṣaṇamadhvājyaiḥ kha. |

  2. hāṭakeśvaraḥ ka. |