263 तस्याभिसन्धिभेदमुररीकृत्य चोदयति—मा भूत् समास इति । उत्तरवाद्याह—
भवत्येवमिति । नाद्याप्यनेन स्वाभिप्रायो दर्शित इति मत्त्वा पुनश्चोदयति—
अनुक्तेऽपीति । उक्तपरिहारपूर्वं स्वाभिप्रायमुद्धाटयति—अत्रोक्तमिति । समस्तान
भिधानप्रसङ्गाच्चेति
स्वाभिप्रायोद्धाटनम् । एतदुक्तं भवति, सामर्थ्यप्राप्तस्यान
भिधानेऽतिप्रसङ्ग इति न सामर्थ्यमाश्रित्य लक्षणे संशयो निराकरणीय इति
तन्निराकरणार्थमर्थग्रहणं कर्तव्यमिति ।


अत्र चोदयति—अविज्ञाततत्त्व इति न वक्तव्यमिति । न हि तत्त्वे ज्ञाते
तत्त्वज्ञानार्थिता भवति । तस्माद् गम्यते अविज्ञाततत्त्व इति भावः । गूढाभिसन्धिरुक्तं
परिहारं स्मारयति—अत्र तावदुक्तमिति । अविदिताभिप्रायश्चोदक आह—मा
भूदिति ।
अस्तूहस्तर्क इत्येतावदेवेत्यर्थः । उत्तरवादी स्वाभिप्रायमुद्धाटयति—
बुद्धिधर्मेति ।
यद्यपि नास्माकं राद्धान्ते शुश्रूषादयो 1222बुद्धिधर्मा बुद्धिमत्त्वस्यैवा
भावात्, तथाप्यात्मगुणा अपि सांख्याभिप्रायेण बुद्धिगुणा उक्ताः । एतदुक्तं भवति,
यद्यूहस्तर्क इत्येतावदुच्येत, यदि वा तत्त्वज्ञानार्थमूहस्तर्क इत्येतावन्मात्रम्, ततो
विज्ञातेऽपि तत्त्वे1223 य ऊहः पूर्वानुभूतपरिच्छेदात्मा जायते पुनस्तत्त्वज्ञानार्थं सोऽपि
तर्कः स्यात् । तस्मादविज्ञाततत्त्व इति वक्तव्यमित्यर्थः । यद्यपि कारणोपपत्तित
इत्येतस्मादयमर्थोऽपि गम्यत एव, तथापि कारणोपपत्तिरेवैवंरूपत्वं नावि
ज्ञाततत्त्वग्रहणमन्तरेण भवति । तथा हि अधिगतपरिच्छेदात्माप्यूहः कारणस्योप
पत्त्या संभवेन 1224जायते, कारणासंभवे 1225कार्यस्याभावात् । न त्वसावविज्ञाततत्त्व
इति ततो व्यवच्छेदः । तथा च सति प्रमाणमपि तर्कः स्यात् । अत उक्तं
कारणोपपत्तित इति । उक्ते सति प्रयोजनानुसरणम्, न त्विह लाघवादरः सूत्र
कारस्येति
मन्तव्यम् ।


  1. बुद्धिगुणा बुद्धितत्त्व° C

  2. विज्ञाततत्त्वेऽपि C

  3. ज्ञायते C

  4. °स्या
    सत्त्वात्
    C