522 विनाशौ च धर्मिणौ । तत्समानधर्मतया क्षीरदधिविनाशोत्पादयोर्दृष्टान्तत्वेन भवितव्यम् ।
न पुनः स्फटिकोत्पादविनाशौ धर्मिणौ गृह्येते । तस्मान्न तत्समानधर्मतया दृष्टान्तौ
भवत इति । 1975अभ्यनुज्ञाय च स्फटिकोत्पादविनाशौ इति । कुम्भो दृष्टान्तः
प्रामाणिकत्वात् । न तु दधिक्षीरविनाशोत्पादौ तयोरकारणत्वस्य सकारणत्वग्राहिणा
प्रमाणेनापास्तत्वादित्यर्थः1976 । यदि तु द्रव्यसमवायादित्युच्येत ततस्तोयादिपरमाणुसमवेतै
रूपादिभिरनेकान्तः स्यादित्यत आह—व्यापकेति । तथाप्यात्मत्वसामान्येनाने
कान्तोऽत आह—गुणत्वे सतीति । तथाप्यात्मसामान्येनानेकान्तः1977, अत आह—
गुणत्वे सतीति । तथाप्यात्मपरिमाणेनानेकान्तोऽत आह—प्रत्यक्षतयेति । अस्मदा
दीनामिति शेषः । गुणत्वादिविशेषणयोगात् प्राग् व्यापकग्रहणस्योपयोगः । अस्मदादि
प्रत्यक्षत्वादित्युच्यमाने सामान्यसमवायाभ्यामनेकान्तः स्यादित्यत आह—जातिमत्त्वे
सतीति । आश्रितत्वादि
त्यत्रापि जातिमत्त्वे सति प्रत्यक्षत्वे चेत्यनुषञ्जनीयम् ।
अनित्या बुद्धिः प्रत्यक्षत्वादित्युच्यमाने मनसा व्यभिचारोऽत आह—अयोगीति ।
तथाप्यात्मना व्यभिचारोऽत उक्तं करणभावे सतीति । हानादिबुद्धौ बुद्धिः करणं
भवति । शब्दश्चार्थप्रत्यये करणम् । अत्रापि जातिमत्त्वे सतीत्यनुषंक्तव्यम्, तेन न
गन्धत्वादिभिरनेकान्तः ॥ १७ ॥


॥ इति क्षणभङ्गप्रकरणम् ॥

बुद्धेरात्मगुणत्वप्रकरणम्


नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् ॥ ३ । २ । १८ ॥


चिन्तान्तरमवतारयति—इदं तु चिन्त्यत इति । नन्वात्मपरीक्षायामात्मगुणत्वं
बुद्धेर्व्यवस्थापितं तत् कस्मात् पुनः परीक्ष्यत इत्यत आह भाष्यकारः—प्रसिद्धोऽ

  1. J पुस्तक एव

  2. J पुस्तक एव

  3. °त्मपरिमाणेना°C