503

सिद्धान्तसूत्रम्—निय…ज्ञा ॥ तदेतद् व्याचष्टे—तदिदमुपचयापचयेति ।
हि धूमदर्शनानुमितो वह्निः क्वचित् पर्वत1920 इत्यदृश्यमानेऽपि धूमे पर्वतत्वमात्रेण
पर्वतान्तरेऽपि वह्निमनुमिन्वते अनुमातार इत्यर्थः । शङ्कते—यत्रोपलब्धिरिति ।
क्षणिकत्वं पूर्वापरभागविकलकालकलामात्रावस्थायित्वम् । न च तादृशं क्षणिकत्वं
नैयायिकानां क्वचिदपि संमतमिति न सिद्धसाधनमित्यर्थः । निराकरोति—सत्यमिति ।
कस्मात् पुनरस्मदभिमतैव क्षणिकता न सिध्यत्युपचयापचयप्रबन्धदर्शनादित्यत
आह—उपचयापचयप्रबन्धदर्शनं चान्यथाभवदिति । चो हेत्वर्थः । शङ्कते—
तुल्यमिति । निराकरोति—नासाधनादिति । एकान्तनिश्चयं विना न साधनम्,
दूषणं तु सन्देहापादनेनापीति सोऽयं साधनदूषणयोर्विशेष इत्यर्थः ॥ ११ ॥


नोत्पत्तिविनाशकारणोपलब्धेः ॥ ३ । २ । १२ ॥


उत्तरसूत्रमवतारयति—अथावश्यं साधनं वक्तव्यमिति । नोत्प…ब्धेः ॥
उत्पत्तिविनाशकारणं ज्ञापकम् । अवयवोपचयापचयौ न क्षणिकपक्षे युज्येते निरन्वयो
त्पादविनाशयोरुपचयापचयप्रत्ययाभावादिति । उपचयापचयोत्पत्तिविनाश
कारणोपलब्धेरिति ।
उपचयापचयौ च तावुत्पत्तिविनाशकारणे चेति कर्मधारयः ।


उत्पत्तिविनाशकारणोपलब्धेरित्यस्य व्याख्यानान्तरमाह—अथ वा
कारणमिति ।
समवायिकारणं हि कार्यात् पूर्वं च कार्यकाले चेति लोकसिद्धम् ।
तच्चैतत् क्षणिकत्वेऽनुपपन्नमित्यर्थः । एककालानुभाविनी, अनुभवः प्राप्तिः
एककालप्राप्ते इत्यर्थः । भिन्नलोकमर्यादः शङ्कते—आधाराधेयभावस्येति ।
निराकरोति—नानेकान्तात् । भवतामपि राद्धान्ते रूपं सप्रतिघं कार्यमाधारवच्च1921
यदि तु रूपमप्यनाधारं मनुषे, ततस्ते स्वसिद्धान्तव्याकोप इत्याह—स्पर्शस्तदाश्रय
इति च व्याघात
इति । सर्वं तदेककालानुभावि सिद्धं भवतीति । शङ्कते—सिद्धः

  1. प्रवर्ततेC

  2. अभिधर्मकोशः १॑२९