502

औपोद्धातिकं क्षणभङ्गप्रकरणम्


स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनामहेतुः ॥
३ । २ । १० ॥


तदेवं स्वमतेन सांख्यपक्षं दूषयित्वा बौद्धैस्तु यत् सांख्यीये राद्धान्ते
दूषणमभिहितं1918 तद् दूषयितुं बौद्धमतमुपन्यस्यति—स्फटिकान्यत्वाभिमानवत्
तदन्यत्वाभिमान इत्येतदमृष्यमाणः1919 क्षणिकवाद्याहेति स्फटि…तुः ॥
यत् सत्
तत्सर्वं क्षणिकं यथा शरीरं तथा च स्फटिक इति जरन्तो बौद्धाः । शरीरस्य च
कालपरिपाकवशेन स्थौल्यस्य ह्रासस्य च दर्शनात् प्रतिक्षणं सूक्ष्मः परिणति
भेदोऽनुमीयते स चान्तरा विनाश एवेति । यस्यापि स्फटिकादेस्तादृशं स्थौल्यं
वा ह्रासो वा न दृश्यते तस्यापि सत्त्वेन शरीरवदेव प्रतिक्षणं विनाशोत्पादावनुमीयेते
इति ।


स्यादेतत् । यदैवोपचयापचयौ शरीरस्य दृश्येते तदैवोत्पादविनाशौ
भविष्यतः, पूर्वं च तत्प्रबन्धकल्पनायां किं प्रमाणमित्यत आह—यस्य खलु
प्रतिक्षणमिति ।
अस्य प्रयोगः, प्रतिक्षणं शरीरम् अन्यच्चान्यच्चेति । पटस्य हि
कुङ्कुमादिद्रव्यसंयोगे सत्यन्तेऽरूणिमलक्षणो विशेषो दृश्यते । न चास्यारुणिमा
प्रतिक्षणभावीत्यत उक्तम्—बाह्यप्रत्ययाभेदे सतीति । अभिन्नो हि शरीरोपचयहेतुः
प्रतिदिनमुपयुज्यमानोऽन्नपानप्रचयो यथा पाकजोत्पत्तावौष्ण्यापेक्षो वह्निसंयोगः,
बाह्यः प्रत्ययः कारणम्, पटे तु रागोत्पत्तौ कुङ्कुमादिद्रव्यसंयोगः सांप्रतिको विशिष्ट
इत्यर्थः ॥ १० ॥


नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा ॥ ३ । २ । ११ ॥


  1. बौद्धैर्यत् सांख्यराद्धान्ते दूषणमुक्तं C

  2. °मान इतीदममृष्यमाणः C