538

कर्मा…णात् ॥ अवस्थितग्रहणेऽपि प्रत्यक्षनिवृत्तेर्ध्वंसिनीति । यद्यपि
शक्यं वक्तुं स्पर्शादिबुद्धिरेकैवैतावन्तं कालमवस्थिता व्यवधानादिनार्थसन्निकर्ष
विनाशाद् विनङ्क्ष्यति, निमित्तकारणविनाशोऽपि हि कार्यविनाशहेतुर्दृष्टः, अपेक्षा
बुद्धिविनाशाद् द्वित्वविनाशवदिति, तथापि क्षणिकत्वे हेत्वन्तरादेव सिद्धे बुद्धी
नामभ्युच्चचयमात्रतयैतद् द्रष्टव्यम् । तथा हि क्षणविध्वंसिवस्तुविषयबुद्धिक्षणिकत्व
समर्थनेनैव स्थायिवस्तुविषयबुद्धिक्षणिकत्वसमर्थनमपि सूचितम् । स्थिरगोचरा
बुद्धयः क्षणिकाः, बुद्धित्वात् कर्मादिबुद्धिवदिति । बुद्धिरेव स्मर्त्री ग्रहीत्री चेत्यात्म
भावं बुद्धावारोप्य शङ्कते—स्मृतेरवतिष्ठत इति चेदिति । निराकरोति—नात
एवेति ।
न हि बुद्धिः स्मर्त्री येन तदभावे स्मृतिर्नोत्पद्येत, अपि त्वात्मा । स च
नित्यः । बुद्धिसद्भावस्तु स्मृतिविरोधीत्यर्थः अथ यदि बुद्धिर्नास्ति कुतस्तर्हि स्मृति
रुत्पद्यते ? न ह्यकारणं कार्यं भवति । न चात्ममात्रं कारणम् । मा भूदात्मनो नित्यत्वेन
स्मृत्युत्पादोऽपि नित्यः । तस्मात् स्मृत्युत्पादोऽपि लिङ्गं बुद्ध्यवस्थान इत्यत
आह—अन्यतश्च तद्भावादिति ।


स्यादेतत् । बुद्धिजः संस्कारश्चेत् स्मृतिहेतुरथ यावत्संस्कारं स्मृतिः स्यादित्यत
आह—ततः प्रणिधानादीति । न संस्कारोऽस्तीत्येतावता2007 स्मृतिरपि तु तत्प्रबोधात् ।
तत्प्रबोधश्च 2008कदाचित् प्रणिधानादेरित्यर्थः ॥ ४२ ॥


अव्यक्तग्रहणमनवस्थायित्वाद्विद्युत्सम्पाते रूपाव्यक्तग्रहणवत्
॥ ३ । २ । ४३ ॥


बुद्धिस्थैर्यवाद्याह—यद्यनवस्थायिनीति ॥ ४३ ॥


हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा ॥ ३ । २ । ४४ ॥


  1. °स्तीत्येव C

  2. कादाचित्कः कादाचित्कत्वात् C