462

वार्त्तिकम्—अकृतकृताभ्यागमनाशदोष इति । येनाकृतं कर्म प्राणातिपातः
तस्य पातकाभ्यागमो येन च कृतं तस्य नाश इत्यर्थः ।
शास्त्रचोदितं फलमनुष्ठातरि1848


इत्ययमुत्सर्गो यत्र पुनः शास्त्रमन्यस्य फलमाह यथा श्राद्धे वैश्वानरीयेष्ट्यादौ
तत्र भवतु पुत्रकृतस्य श्राद्धस्य पितृगामि फलम्, पितृकृताया वा जातेष्टेः पुत्रगामि
फलमिति । भावना स्मृतिहेतुः संस्कारः । यत्कायेति । येन कायेनोपलक्षितः
कश्चिच्चित्तसन्तानः1849 स कायान्तरवर्त्यपि फलं भुङ्क्त इत्यर्थः । एकनिमित्तानां
प्रत्ययानां प्रतिसंधानाद्
इति । उक्तमेतद् यथा नर्तकीभ्रूलताभङ्ग एकस्मिन् बहूनां
प्रतिसंधानमिति । सर्वावस्थोपलब्धेरिति । सर्वास्ववस्थासु बीजावयवानामुपलब्धेः
परमाण्ववस्थत्वे त्वनुपलब्धिः स्यात् । तस्मान्न बीजावयवाः पच्यमाना अङ्कुरोत्पत्तौ
परमाण्ववस्था भवन्ति, अपि त्ववयविन एव पच्यन्त इत्यर्थः । परमाण्ववस्था
बीजावयवा न बीजत्वादिजातिविशेषवन्तमारब्धुमर्हन्तीत्युक्तं सिद्धान्तिनेति मत्वा
देशयति—यदि तर्हीति । परिहरति—नानेनैवोक्तोत्तरत्वादिति । प्रतिसंधानाय
बीजत्वजातीयानवयवान् लक्षयितुमस्माभिर्बीजावयवानां परमाण्वन्तो विभागो
निषिद्धः । कल्पादौ त्वारम्भे परमाणूनां न प्रतिसन्धानमस्ति । न हि पूर्वसर्गे ये
बीजमारेभिरे सांप्रतमपि त एवारभन्ते नान्य इति प्रतिसंधाननियमः, अपि त्वन्येभ्योऽपि
भवन्तीति भावः । पैलुकण्ठः शङ्कते—आ मध्यात् पाकानुपपत्तिरिति चेत् ?
परिहरति—नाप्रतिबन्धादिति । सान्तराण्येवावयविद्रव्याणीत्यर्थः । अथायमवय
वानुप्रवेशो द्रव्यस्य विनाशकः कस्मान्न भवतीत्यत आह—यदि चायमवयवानुप्रवेश
इति । भाजनगतानामपां भाजनविनाशे अवस्थानमेव न स्यात् । सान्तरत्वे तु
तावत्य एवापो भाजने स्यन्दन्ते यावतीभिर्बहिः शीतस्पर्शोपलब्धिर्भवति, मात्रया च
तत्र कालपरिपाकवशादनवस्थानमपि । विनाशे तु सहसानवस्थानमपां भाजनगतानां

  1. द्रः पूर्वमीमांसासूत्र ३. ७. १८

  2. °सन्तानो यत्कायचित्तसन्तानः तेन कायेनोपलक्षितो
    यश्चित्तसन्तानः
    J