इन्द्रियनानात्वप्रकरणम्


दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः ॥ ३ । १ । ५० ॥


486

स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः ॥
३ । १ । ५१ ॥


संप्रति तेषामेवेन्द्रियाणामेकानेकत्वे परीचिक्षिषुः संदिग्धे—अथापि
खल्वेकमिति ।
प्रश्नपूर्वकं सूत्रमवतारयति—कुतः संशयः ?


स्थाना…यः । तत्र केचिदिदं सूत्रं भाष्यमतानपेक्षं यथाश्रुति व्याचक्षते ।
तद्दूषणपुरासरं भाष्यव्याख्यानं ग्रहीतु यथाश्रुति व्याख्यानं परेषां सूत्रपाठपूर्वक
मुपन्यस्यति—एके त्विति । दूषयति—अनुपपन्नरूपश्चायमिति । अत्र हि यथाश्रुति
स्थानान्यत्व इति निमित्तसप्तम्या नानात्वस्य बीजं स्थानान्यत्वमुक्तं न त्वेकत्वस्येति ।
एकत्वस्य तु बीजं नानास्थानत्वं यथोक्तम् । अवयविनानास्थानत्वादिति अवयवी
त्येकत्वमुपलक्षयति । स्थानान्यत्वं च 1884स्थानानामन्यत्वमुच्यते । नानास्थानत्वं च
नानास्थानानि यस्येत्यन्यपदार्थः स्थानान्यत्वादन्यः । न च धर्मद्वयं साक्षात् संशय
कारणमित्येकतरस्यैकानेकसाधारण्यं वाच्यम् । तत्र यदि तावदेवं क्रियते—संशयः
स्थानान्यत्वे नानात्वैकत्वदर्शनादिति तदा सूत्रार्थालोचनेन एकत्वे
स्थानान्यत्वस्यादर्शनान्न समानधर्मः, सूत्रं
खल्वेकत्वे नानास्थानत्वमाह न
स्थानान्यत्वम् । अनेकत्वमात्रे हि तदुक्तं सूत्रकारेण स्थानान्यत्वे नानात्वादिति ।
अथ नानास्थानत्वे सत्येकानेकत्वदर्शनात् संशय इति ? एतद् दूषयति—तदा
द्रव्यं नानास्थानमनेकं न किञ्चिद् दृष्टं सूत्रे । अवयविनानास्थानत्वादिति
हि
सूत्रं नानास्थानत्वेनैकत्वमाह, न तु नानात्वमपि । यत् पुनर्घटाद्यनेकं न तन्नानास्थानमुक्तं
सूत्रकृता । अपि तु स्थानान्यत्वं तस्य सूत्रकृता उक्तं स्थानान्यत्वे नानात्वादित्यनेन ।
दूषणमुपसंहरति—सोऽयं संशय उभयथानुपपन्न इन्द्रियेषु यथाश्रुतसूत्रपरिग्रहेण ।
उभयथा इति स्थानान्यत्वेन नानास्थानत्वेन चेत्यर्थः । तदेवं परव्याख्यानं दूषयित्वा
भाष्यकारीयस्य व्याख्यानस्य युक्तत्वमाह—स्थानेषु तु युक्तः । स्थानेष्विति
487 निमित्तसप्तमी । नानास्थानत्वनिमित्त इन्द्रियेस्येकत्वानेकत्वसंशयो युक्तः । नानास्थानं
खत्वेकमवयविद्रव्यं दृष्टमनेकं च भिन्नभाजनगतं 1885तालफलमिति । इन्द्रियविषयं
नानास्थाननिमित्तकं संशयमाह—किं नानास्थानानि इन्द्रियाणि उत नानास्थानमेक
मिन्द्रियमिति । तदिदमुक्तं भाष्यकारेण, बहूनि च द्रव्याणि नानास्थानानि
दृश्यन्ते, नानास्थानश्च सन्नेकोऽवयवीति । तेनेन्द्रियेषु भिन्नस्थानेषु संशय

इति । सूत्रेऽपि स्थानान्यत्वे इत्यनेन नानास्थानत्वमेवोपलक्षणीयमित्यविरोधः ।
यथाश्रुतस्तु न सूत्रार्थ इत्याह—इन्द्रियेषु तु न स्थाननानात्वात् संभवति नापि
नानास्थानत्वादिति ।
किं त्विन्द्रियविषयो नानास्थानत्वादेव संशयो भाष्यकारीयः
साधीयानित्यर्थः । तदेवं परोक्तं संशयबीजं दूषयित्वा भाष्यकारीयं संशयबीजं
दर्शयित्वा वार्त्तिककारः स्वातन्त्र्येण संशयबीजमाह—शरीरव्यतिरेकात् सत्त्वाच्च
संशय
इति ॥ ५१ ॥


त्वगव्यतिरेकात् ॥ ३ । १ । ५२ ॥


पूर्वपक्षं गृह्णाति—त्वग…कात् ॥ कः पुनरयमव्यतिरेक इति । घटादिप्राप्तं
चक्षुस्त्वचो व्यतिरिच्यत एवेति भावः । उत्तरम्—सर्वाधिष्ठानसंबन्ध इति ।
सौत्रस्याव्यतिरेकशब्दस्य व्याख्यानान्तरमाह—सति भावो वेति । तदनेन यस्यां च
सत्याम्
इति भाष्यं व्याख्यातम् । चो विकल्पार्थः । सिद्धान्तभाष्यम्—नेन्द्रियेति ।
लोकविरोध
इति । लोक्यते ज्ञायतेऽनेनेति लोकः प्रमाणम्, तद्विरोध इत्यर्थः ?
अनेकेन चानिन्द्रियेणेति । शरीरं पार्थिवं भूतान्तरसंपृक्तं च तद् इन्द्रियाधिष्ठानानि
शरीरावयवभूतानि पृथिव्यादिना प्राप्तानीत्यनेकान्तः । न व्याघातादिति
परदोषोद्भावनपरम् । न पुनः सिद्धान्तिनस्त्वगवयवत्वमिन्द्रियान्तराणामभि
मतमिति ॥ ५२ ॥


488

न युगपदर्थानुपलब्धेः ॥ ३ । १ । ५३ ॥


एवं भाष्यकारीय सिद्धान्तमुकत्वा सौत्रं सिद्धान्तमाह—सूत्रेण चाभिसंबन्धः
सिद्धान्तस्य । न यु…ब्धेः ॥


सूत्रं व्याचष्टे, नैतदस्ति एकमिन्द्रियमिति । कस्मात् ? युगपदर्थानुपलब्धेरिति ।
तदेतत् सूत्रं भाष्यदृष्ट्या व्याचष्टे वार्त्तिककारः—यस्यैकमिन्द्रियमिति । तदेतद्
व्याख्यानं दूषयति—नैकेन्द्रियग्राह्याणामिति । भाष्यव्याख्यानं दूषयित्वा सूत्रम्
अन्यथा व्याख्यातुं भूमिरचनां करोति—एवं ब्रुवाण एकेन्द्रियवादीति । सामि
अर्धम् । एकमपि इन्द्रियमर्धं प्राप्य गृह्णाति । अप्राप्य चार्धमेकदेशमिति यावत् ।
करणधर्ममतिक्रामन्तं प्रति युगपदुपलब्धिप्रसङ्गो दूषणमित्यर्थः ॥ ५३ ॥


विप्रतिषेधाच्च न त्वगेका ॥ ३ । १ । ५४ ॥


एकत्वप्रतिषेधादेव पारिशेष्यान्नानात्वं सेत्स्यतीत्यत आह—नासाधना क्रियेति ।
एकत्वं च कथमिति ।
न शक्यः पक्षो दूषयितुमित्युक्तम् । न च साधननिराकरणमात्रात्
साध्यं निवर्तते । मा भूद् धूमनिवृत्तौ वह्निनिवृत्तिरित्यर्थः । पृच्छति—कथं तर्हीति ।
उत्तरम्—प्रतिषेधाच्चानन्तरमिति । यद्यप्यनन्तरशब्दप्रयोगे पञ्चमी न स्मर्यते
तथाप्यन्यशब्दस्याध्याहारेण पञ्चमी व्याख्येया । अनन्तरं प्रतिषेधादन्यः स्थापनाहेतुरिति
योजना । अथवेति । व्यतिरेकी हि हेतुर्द्वयोर्विरुद्धयोरेकतरनिषेधेन एकतरं
व्यवस्थापयति—यथा नैरात्म्यनिषेधेन जीवच्छरीरस्य सात्मकत्वमिति ॥ ५४ ॥


इन्द्रियार्थपञ्चत्वात् ॥ ३ । १ । ५५ ॥


सूत्रम् आक्षिपति—इदं तु सूत्रामिति । एष न्यायोऽनया वचोभङ्ग्या सूत्रित
इत्यर्थः ॥ ५५ ॥


489

न तदर्थबहुत्वात् ॥ ३ । १ । ५६ ॥


पूर्वपक्षिणः सूत्रम्—न, त…त्वात् ॥ पूर्वपक्षमाक्षिपति—न विरोधादिति ।
पूर्वपक्षिणः समाधानं नासाधनाद् इति ॥ ५६ ॥


गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः ॥ ३ । १ । ५७ ॥


सिद्धान्तः—गन्ध…धः ॥ ५७ ॥


विषयत्वाव्यतिरेकादेकत्वम् ॥ ३ । १ । ५८ ॥


न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ॥ ३ । १ । ५९ ॥


यस्याधिष्ठानं भिन्नम् इति । 1886नियतम् । एतदुक्तं भवति—रूपव्यञ्जकस्य
कृष्णसारमेवाधिष्ठानं न कर्णशष्कुल्यादि । एवमन्यत्रापि द्रष्टव्यम् । यस्य पुनः
सिद्धान्तिनः । अधिष्ठानभेदः तथा च तदधिष्ठानस्येन्द्रियस्यापि भेदः तस्य
एकाधिष्ठानविनाशेन तद्गतस्येन्द्रियस्य विनाशेऽपि अधिष्ठानान्तराश्रयस्य
इन्द्रियान्तरस्य अवस्थानमिति न एकाधिष्ठाननाशे सर्वाधिष्ठाननाशात् सर्वेन्द्रिय
नाशलक्षणः तथैकाधिष्ठानावस्थाने सर्वेन्द्रियावस्थानलक्षणो दोष इति ।
इष्टानिष्टोपेक्षणीय इति । उपेक्षणीयस्यापि पुरुषार्थत्वं भवति केनचित् प्रकारेण ।
यदि हि तत्र पुरुषः प्रवर्तते ततो निष्फले कर्मणि प्रवृत्तौ पुरुषस्तप्येत । दुःखं
कर्मेत्यनुभवो लोकस्य उपेक्षणीयत्वे तु तन्न तस्य भवतीति ॥ ५९ ॥


भूतगुणविशेषोपलब्धेस्तादात्म्यम् ॥ ३ । १ । ६० ॥


तत्र पार्थिवं घ्राणं रूपरसगन्धस्पर्शेषु नियमेन द्रव्यत्वे सति गन्धस्यैव
490 व्यञ्जकत्वाद् बाह्यपार्थिववदिति । यथा हि मृगमदगन्धव्यञ्जकाः कुक्कुटोच्चारादयः
पार्थिवा इत्यर्थः । न चातपेनानेकान्तः । न ह्यातपो गन्धस्य व्यञ्जकोऽपि तु जलाभि
भूतो गन्धो द्रव्याणां नोपलभ्यते केवलं जलमातपोऽपनयति, न तु द्रव्यस्य गन्धम
भिव्यनक्ति । तस्मान्नानेकान्तः । एवं रसनमिन्द्रियमाप्यं गन्धादिषु मध्ये नियमेन
रसस्य व्यञ्जकत्वाद् दन्तान्तरस्यन्दमानोदकबिन्दुवत् । न खलु विशुष्यदास्यो
मोदकादिरसमनुभवति । एवं तैजसं चक्षुः गन्धदिषु मध्ये नियमेन रूपस्य व्यञ्जकत्वात्
प्रदीपवत् । एवं वायवीयं त्वगिन्द्रियं गन्धादिषु मध्ये 1887नियमेन स्पर्शव्यञ्जकत्वात्
स्वेदोदबिन्दुशीतस्पर्शव्यञ्जकव्यजनपवनवत् । नियमग्रहणं मनोनिवृत्त्यर्थम् । गन्धादिषु
मध्ये इति चावधारणसिध्यर्थम्, अन्यथा घ्राणादीनां गन्धत्वादिव्यञ्जकत्वेनावधारणं
न स्यात् । तदेतदाह—एवं शेषेष्विति । एवं चेन्द्रियपञ्चत्वे हस्तपादपायूपस्थवा
चामिन्द्रियत्वनिषेधोऽपि 1888संसूचितः इन्द्रियलक्षणविरहात् । यच्छरीरसंयुक्तं
संस्कारकदोषव्यतिरिक्तं साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति हीन्द्रियलक्षणम् । न
चैतदस्ति हस्तादिषु । तज् ज्ञानेन्द्रियाणां लक्षणम्, इमानि तु कर्मेन्द्रियाणीति चेत् ?
हन्तैषामिन्द्रियत्वे लक्षणान्तरं वक्तव्यम् । शरीराश्रितमसाधारणकार्यकारीन्द्रिय
मितीन्द्रियलक्षणमिति चेद् ? वक्तव्यमेषामसाधारणं कार्यम् । उक्तम्
वचनादानविहरणोत्सर्गानन्दाः पञ्चानाम्
इति । नन्वादानविहरणोत्सर्गास्तावद् वक्त्रहस्तादिभिरपि शक्याः कर्तुम् । अपि
चास्ति कण्ठहृदयामाशयपक्वाशयादीनां निगरणादितत्तदसाधारणं कार्यमिति
तान्यपीन्द्रियाणि प्रसज्येरन्निति । तस्माद् यत्किञ्चिदेतदपीति ॥ ६० ॥


॥ इन्द्रियनानात्वप्रकरणम् ॥

  1. स्थानस्यान्य°C

  2. फलमिति C

  3. भिन्नं नियतम्C

  4. स्पर्शस्यैव व्य° C

  5. संगृहीतः J